________________
*प्राकृत व्याकरणम् ★
चतुर्थपाद! . बाउ इति भवति । पसति-पडइ, प्रक्रिया ५९० सूत्र ज्ञेया। अपूरे । अपूर+सि । ११०० सू० अप्रत्यये, १००५ सू० डिना सह प्रकारस्थ स्थाने इकारे अपुरा इति भवति । काले । काल+डि । १००५ सू० डिन्ना सह अकारस्य इकारे कालि इति भवति । मकर-ध्वज-अवस्कन्दमयर-य-दडबडउ, इत्यत्र प्रस्तुतसूत्रस्य प्रवृतिर्जाता। वेश्चः । यदि इत्यस्य पदस्य बुद्ध इत्यादेशो भवति । यथा--यदि राजते ध्यवसायः= छुडु अग्ध ववसाउ, प्रक्रिया १०५६ सूत्रे ज्ञेया। यदि :- छुड इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिजीता। संबन्धिन: केर-तयो । सम्बन्धिन् इत्यस्य पदस्य स्थाने' केर, लण इत्यादेशौ भवतः । यथा--
गतः स केसरी पिवत जलं निश्चिन्तं हरिणा: ।।
यस्य सम्बन्धिमा हुंकारेण भुखेभ्यः पतन्ति तरणानि |॥१५॥ भावार्थ:-हे हरिणा! हे मृमाः !, यस्य सिंहस्य सम्बन्धिमा हंकारेण-गर्जनशब्देन युष्माकं मुखेभ्यः तुणानि-घासकवलानि पतन्ति-अधस्तात् स्खलन्ति, स केसरीसिंहो गतः, अतो यूयं मिश्चिन्तम्, निर्गता चिन्ता यस्मात्तत् निश्चिन्त चिन्तारहितं यथा स्यात्तथा, क्रियाविशेषणमिदम्, जलं पिवत, जलपानं करणीयम्, भयकारणाऽपगमे सति भयं न कामिति भावा ।
गतः । गत+सि । १७७ सू० तकारस्य लोपे,१४० सू० यकारश्रुतो, ११०० सू० अप्रत्यये, १००२ सू० प्रकारस्य उकारे,१०१५ स० सेलोपे गयउ इति भवति । सः । तद+सि । इत्यत्र ५७५ सू० तकारस्य सकारे, ११ सू० दकारलोपे, १००२ स० अकारस्थ उकारे, १०१५ स० सेलोगे सु इति भवति । फेसरी। केसरिन्+सि । ११ सू० नकारलोपे, १०१५ सू० सेर्लोपे केसरि इति भवति । पिवत । पाधातुः पाने ! पाते । संस्कृतनियमेन पिब+त इति जाते,१७७ सू० बकारस्य लोपे,१०५५ सू० त इत्यस्य स्थाने हु इत्यादेशे पिग्रह इति भवति । जलम् । जल+अम् । १००२ सू० अकारस्य, स्थाने उकारे, १०१५ सू० मंसो लोपे जलु इति भवति । निश्चिन्तम् । निश्चिन्त+म् । ३४८ स० कारलोपे, ३६० सू० चकारद्वित्त्वे, ११०० सू० स्वाऽर्थे अप्रत्यये, १००० सू० अकारस्य स्थाने इकारे, ६१३ सू० प्रदन्तवदलिदेशात ४९४ सू० अमोऽकारस्य लोपे,२३ सू० मकाराऽनुस्वारे निश्चिन्त इति भवति । हरिणाः हरिण+जस् । ३४ सूत्रेण क्रीयत्वे, १००१ सू० अकारस्य प्राकारे, १०२४ स० जसः स्थाने ई इत्यादेशे हरिणाई इति भवति । यस्य । यद् + ङस् । इत्यत्र २४५ सू० यकारस्य स्थाने जकारे,१० सू० देकारलोपे, १००९ सू० इस स्थाने सु इत्यादेशे जसु इति भवति । सम्बन्धिना । सम्बन्धिन् +टा । प्रस्तुतसूत्रेण सम्बन्धिन इत्यस्य स्थाने केर इत्यादेशे, ११०० सू० स्वार्थ प्रप्रत्यये, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिबत्त्वात् १००४ सू० प्रकारस्य एकारे केराति भवतिरकारे कारटा इत्या १००० सा स्वार्थ हडन-(प्रमप्रत्यये, डिति परेऽन्त्यस्वरादेलोपे, अज्झीने परेण संयोज्ये, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिवस्वात् १००४ सू० अकारस्य एकारे हुकारखएं इति भवति । मुखेभ्यः । मुख+भ्यस्। इत्यत्र १८७ सू० भकारस्य हकारे, १००८ सू० भ्यसः स्थाने हुं इत्यादेशे, १०८२ सू० उच्चारणलाघवे मुहहुँ इति भवति । पतन्ति । पल्लू (पत्) पतने । पत्+अन्ति । ८९० सू० तकारस्थ डकारे, ११० सू० प्रकारागमे, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे पडन्ति इति भवति । तृणानि । तृण+जस् । १००० सू० ऋकारस्य ऋकारे एव स्थिते, १००० सू० प्रकारस्य प्राकारे, १०२४ सू० जसः स्थाने ई इत्यादेशे तृणाई इति भवति । स
वधिमाकेरएं इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिांता । सम्प्रति वृत्तिकारः तणादेशस्थोदाहरणं प्रदर्शयति । यया-अथ भग्मा अस्माकं सम्बन्धिनः-मह भग्गा अम्हं तणा, एतेषां पदानां प्रक्रिया १०५० सूत्रस्य द्वितीयश्लोके शेया सम्बन्धिनः तणा इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। मा भैषीरिस्पस्य । मा भैषी,इ