________________
चतुर्थपादः * संस्कृत-हिन्दी-टोकाद्वयोपेतम् *
३१५ गकारद्वित्त्वे, ८४ सू० पोकारस्य उकारे, १७७ सु० तकारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० अमो लोपे करन्गुल्लालिज इति भवति । गृहे । गृह+डिः । ४१५ सू० गृह-शब्दस्य घर इत्यादेशे, १०२५ सूत्रे बहुलाधिकारात् : स्थाने हिं इत्यादेशे, १०८२ सू० उच्चारणलाघवे घरहि इति भवति । कुन्तम् । कुन्त+अम् । ११६ सू० उकारस्य प्रकारे,१००२ सू० अकारस्थ उकारे, १०१५ सू० प्रभो लोपे कोन्तु इति भवति । गुणयति । गुण-धातुः चालने । गुण-+णिग्+तिन् । ६३८ सूणिगः स्थाने प्रकारे, प्रज्झीने परेण संयोज्ये, ६२८ सू तिवः स्थाने इचादेशे गुणाई इति भवति । सः सो, प्रक्रिया १०३० सूत्रस्य प्रथमश्लोके ज्ञया । मूरः । मूढ+सि । प्रस्तुतसूत्रेण मूढस्य शब्दस्य स्थाने नालिम इत्यादेशे,१००२ मू: अकारस्य उकारे, १०१५ सू० सेलो पालित इति पदाधि : महापालिट इत्यत्र पस्नुलसूत्रस्य प्रवृत्तिर्जाता । सम्प्रति बढाऽऽदेशस्योबाहरणं प्रदीयते । यथा--विवसरजित खादमूह !-दिवे हि विढस्तई खाहि वद , प्रक्रियाऽस्य सूत्रस्यैव चतुर्थ श्लोके ज्ञेया 1 मूड ! वढ' ! इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिजाता । नवस्य नवखः । नवशब्दस्य स्थाने नवख इस्यादेशो भवति । यथा-नया काऽपि विवामिनवखी कवि विसण्ठि, एतेषां पदानां प्रक्रिया १०९१ सूत्रस्य तृतीयश्लोके शेया। अवस्कम्बस्व बडवा। अवस्कन्दशब्दस्य स्थाने बजवर इत्यादेशो भवति । यथा---
चलाभ्यां बलदम्या लोधमाभ्यां ये स्वया दृष्टा बाले !।
. तेषु मकरध्वनावस्कन्दः पसत्यपूरे काले ॥१४|| भावार्थ:---कस्याश्चन नायिकायाः सौन्दर्यातिरेक थ्यजयति-हे बाले! लोचनाम्या-नयनाभ्यां कथम्भूताभ्यां लोचनाभ्यां ? चलाभ्या-चपलाभ्यां, पुनः किम्भूतान्यास लोचनाभ्याम् ? चसम्या-परिस्पन्दमानाभ्यां त्वया ये पुरुषाः दृष्टाः दृष्टिपर्य नीताः,लेषु अपूरे-मपूर्ण काले-समयात्पूर्वमेव, मकरध्यानाबस्कन्दः, मकरध्वजा-कागदेवः, तस्त्र अवस्कन्दः-अाक्रमणम्, पति-जायते । अतः हे बाले ! एतादृशं कामवासनोत्तेजक दृष्टिक्षेप मा कार्षीरिति भावः ।
चलाभ्याम् । चल+भ्याम् । इत्यत्र६१९ सू० द्विवचनस्य बहुवचने,१००६ सू० प्रकारस्य एकारे, १०८१ सू० उच्चारणलाघवे, १०१८ सूत भिसः स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणलाघवे चलें हि इति भवति । पलभ्याम् । चल-धातुः चलने। चल+शत+भ्याम् । ९१० सू० प्रकारागमे,६७० सू० शतुः न्त इत्यादेश, ६१९ स० द्विवचनस्य बहुवचने, पूर्ववदेव अकारस्य एकारे, एकारस्य उच्चारणलाघवे, भिसः स्थाने हि इत्यादेशे, अनुस्वारस्य उच्चारणलाये अलग हि इति भवति । लोधनाभ्याम् । लोचन+भ्याम् । १७७ सू० चकारलोपे, २२८ सू० नकारस्य णकारे, पूर्ववदेव लोपणे हि इति भवति । ये-जे, प्रक्रिया ५४७ सूत्रे सेया । त्यया- युष्मद+टा। १०४१ स० सांप्रत्ययेन सह युष्मदः स्थाने ताई इत्यादेशे तई इति भवति । दृष्टाः । दृष्ट+जस् । १२८ सू० ऋकारस्य इकारे,३०५ सू० ष्टस्य स्थाने छकारे,३६० सू० टकारस्य द्वित्वे, ३६१ सू० पूर्वठकारस्य टकारे,१००१ सू० अकारस्य प्राकारे, १०१५ सूः जसो लोपे विट्ठा इति भवति । बाले !। बाला+सि । १००० सू० अन्त्यस्य आकारस्य इकारे,१०१५ सू० सेलोपे बालि ! इति भवति । सेषु । तद् + सुव । इत्यत्र ११ सू० दकारलोपे, १०१८ सू० सुवः स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणलाघवे तहि इति भवति । मकरध्वज-अवस्कम्बः। मकरध्वज-अवस्कन्द +सि । १७७ सू० ककारलोपे, १८० सू० धकारश्रुती, ३५० सू० वकारलोपे, ३६० सू० धकारद्विस्वे, ३६१ सू० पूर्वधकारस्य दकारे, १७:५ सू० जकारलोपे, १८० सू. यकारश्रुतौ, प्रस्तुतसूत्रेसा अवस्कन्दस्य स्थाने दडवड इत्यादेशे,११०० स० अप्रत्यये,१००२ स० अकारस्य उकारे, १०१५ सर सेलोपे मयरलय