________________
३१४
★ प्राकृत-व्याकरणम् ★
चतुर्थपादा प्रक्रिया १०२२ सूत्रे ज्ञेया । कथय । कथ ( कय् ) कथने । कथ्+हि । १८७ सू० थकारस्य हकारे, १०५८ सू०. हि इत्यस्य इकारे, अभीने परेण संयोज्ये कहि इति भवति । कयम् - किवं प्रक्रिया १०७२ सूत्रस्य द्वितीयलोके या | तु । नदि (नद्) समृद्धी | संस्कृतनियमेन नन्द् + तुव् इति जाते, ९१० सू० प्रका राजा, ६६२ सू० तुव: स्थाने दु इत्यादेशे १७७ सू० दकारलोपे नन्द इति भवति । यत्र । श्रव्यय
मिदम्। २४५ सू० यकारस्य जकारे १०७५ सू० अप्-प्रत्ययस्य डि एत्थु इत्यादेशे, डिति परेऽन्त्यस्वरादेलोंपे, की परेण संयोज्ये जेत् इति भवति । कुटुम्बम् । कुटुम्ब सि । १९५ सू० टकारस्य डकारे, ४३५ सु० स्वार्थे कप्रत्यये १७७ सू० ककारलोपे, १०२५ सू० अकारस्य उ इत्यादेशे १०८२ सू० उचारणलाघवे, १०१५ सू० सेलोपे कुम् इति भवति । आत्यछत्वकम् । श्रात्मन्यन्दक+सि । ३.२२ सू० समस्य पकारे, ३६० सू० पकारद्वित्वे, ४ सू० संयोगे परे हस्ते, ५४५ सू० अन् इत्यस्य श्राणादेशे श्रभीने परेण संयोज्ये, १००० सू० शाकारस्य प्रकारे १७७ सू० ककारलोपे, १०२५ सू० कारस्य इत्यादेश, १०८२ सू० उच्चारणलाघवे, १००५ सु० सेलपि श्रप्पण- छन्द इति भवति । उं पुचकुपजुजुष इत्यत्र प्रस्तुत सूत्रस्य प्रवृत्तिर्जाता । मूढस्य नालिअ बढो । मुदशब्दस्य नालिय कद इत्यादेशौ भवतः । यथा
यः पुनो मनस्यैव व्याकुलीभूतः विश्ववति श्वाति न द्रम्मं न रूपकम् ।
रतिक्षशभ्रमणशीलः कराप्रोल्लालितं गृहे एव कुन्तं गुरणयति स मूढः || १३||
भावार्थ:- मूर्खस्य लक्षणं प्रतिपादयत्याचार्यः । यथा -- यः पुनः मनस्यैव-हृदये एव व्याकु लीभूतः वलीभूतः सन् चिन्तयति- विचारयति, किन्तु ब्रम्मम्-- श्रल्पपरिमाण विशेषम्यकं मुद्रां बात न वितरति । नोजकुमुद गृहवामिने नायति, तथा रतिभ्रमणशीलः रत्याः - कामवासनायाः वशः - श्रधीनः तेन भ्रमणशीलः, काम-वासनाऽधीतः, पर्यटनस्वभावः सन् गृहे निज- सदने एव कराग्रोल्लालितम्, हस्ताग्रभागेनोच्चालित कुन्तं - भल्ल गुणपतिचालयति, स मूत्र:- मूर्खः लीकैरुच्यते इति शेषः ।
यः == जो, प्रक्रिया १००१ सूत्रस्य चतुर्थश्लोके ज्ञेया । पुनः पुगु, प्रक्रिया १०९४ सूत्रस्थ प्रथमलोके ज्ञेया । मनसि । मनसू+डि २२६ ० नकारस्य स्थाने नकारे ११ सू० सकारलोपे, १००५ सु० ङिना संह अकारस्य इकारे मरिल इति भवति । एवं जि, प्रक्रिया १०९१ सूत्रे प्रथमश्लोके शेया । धाकुलीभूतः । व्याकुलीभूत+सि । अपभ्रंशे १०९३ सु० व्याकुलीभूतार्थे खसफस दूग्र इति शब्दः प्रयुज्यते, १००२ सू० प्रकारस्य उकारे, २०१४ सू० सेल यसकसि हुअ इति भवति । चिन्तयति । चिति संज्ञा| संस्कृतनियमेन चिन्त् + णिग् + तिव् इति जाते, ६३८ सू० गिग: स्थाने प्रकारे, अज्झीने परेण संयोज्ये, ६२८ सू० तिवः स्थाने प्रचादेशे विन्त इति भवति । ददाति । दाञ् (वा) दाने । दा+तिव्देइ, प्रक्रिया १०७७ सूत्रस्य तृतीयश्लोके शेया । न । अव्ययपदमिदं संस्कृतवदेवाय भ्रंशे प्रयुज्यते । ब्रम्मम् द मु, प्रक्रियास्यैव सूत्रस्य चतुर्थश्लोके ज्ञेया । रूपकम् । रूपक + अम् । १७७ सू० पकारस्य ककारस्य च लोपे, १००२ सू० द्वितीयस्य प्रकारस्य उकारे, १०१५ सु० श्रमो लोपे रूम इति भवति । रतिभ्रमणशीलः । रतिभ्रमणशील+सि । १७७ सू० तकारलोपे, भ्रमणशीलः इत्यर्थे तुन्-प्रत्ययो भवति, तेन भ्रम् + तन इति ते १०६९ सू० रेफलोपे, ४१६ सु० तनः स्थाने इर इत्यादेशे, अभीने परेण संयोज्ये रद्दभमिर+सि इति स्थिते १००२ सू० प्रकारस्य उकारे १०१५ सू० सेर्लोपे रद्द-भमि इति भवति । क राम्रोलालितम् । कराग्रोल्लालित+श्रम् । ८४ ० संयोगे परे ह्रस्वे, १०६९ सू० रेफलोपे, ३६० सू०