SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ★ संस्कृत - हिन्दी - टीकाइयोपेतम् ★ ३१३ सू० अकारागमे १०५९ सू० स्यस्य सकारे, ६४६ सू० प्रकारस्य इकारे, १०५६ सू० मिय: स्थाने उं इत्यादेशे, १० सू० स्वरस्य लोपे, अकोने परेण संयोज्ये, बाहुल्येन अनुस्वारलोपे फुट्टिसु इति भवति । प्रिये । प्रिय+ङि । १०६९ सू० रेफस्य लोपे १७७ सूत्रेण यकारलोपे, १००५ सू० ङिना सह प्रकारस्य एकारे पिए इति भवति । प्रवसति । प्रपूर्वकः वस्-धातुः प्रवासे । प्रवस् + शतृ । १०६९ सू० रेफलोपे ९१० सू० प्रकाराऽगमे, ६७० सू० शतुः स्थाने न्त इत्यादेशे, डिप्रत्यये, १००५ सू० ङिना सह प्रकारस्य इकारे पवसन्ति इति भवति । अहम् प्रक्रिया १००९ सूत्रे ज्ञेया । भण्ड || भण्ड + सि । ४३५ सू० स्वार्थी क-प्रत्यये १७७ सू० ककारस्य लोपे १५० सू० यकारस्य श्रुतौ, १०१५ सू० सेर्लोपे भण्डय ! इति भवति । अद्भुतसार ।। अद्भुतसार+सि । प्रस्तुतसूत्रेण अद्भुतस्य शब्दस्य स्थाने डक्करि इत्यादेशे, १०१५ सू० सेलपे ढक्करिसार ! इति भवति । अद्भुतसार ! ढक्करिसार ! इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिता । हे सखीत्यस्य हेहिलः । हे सखि ! इत्यस्य पदद्वयस्य स्थाने हेल्लि ! इत्यादेशो भवति । यथा-हेसखि ! मा उपालम्भस्व अलीकम् - हेल्लि ! म हि श्रालु एषां पदानां प्रक्रिया १०५० सूत्रप्रथम ज्ञेया । हे सखि ! हेल्लि ! इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। पृथक् पृथगित्यस्य सुजुनः । पृथकप्रय इत्यस्य पदद्वयस्य स्थाने अंजुअ इत्यादेशो भवति । यथा--- एका कुटो पञ्चभिः दद्धा तेषां पञ्चानामपि पृथक-पृथक बुद्धिः । I भfife! तब गृहं कथय कथं नन्दतु यत्र कुटुम्बमात्मन् कम् ॥ १२ ॥ भावार्थ:- कयाचिद् वनितया निज-परिवारस्य स्वच्छन्दाचारित्वं परस्पर-विचार पार्थक्यञ्च शरीरस्य उदाहरणेन निवेदयन्त्या स्वसखी भगिनीपदेन सम्बोध्य उच्यते एका कूटी- शरीरं पञ्चभिः श्रोत्रप्रभृति ज्ञानेन्द्रियैः पद्या वशीकृता, तेषां ज्ञानेन्द्रियाणां पश्वानामपि पृथक् पृथक् सुद्धिः, स्वच्छायारिस्वं fe से प्राणिनो विकलाः खेदखिन्नाश्च दृश्यन्ते इन्द्रियाणां स्वतन्त्रत्वे कुतः सुखप्राप्तिर्भवेद् ? न भविष्यतीति भावः । एवमेव हे भगिनि ! कथय-प्रतिपादय तद् गृहं-सदनं कथं नन्वतु है सुखी भवेत् ? पत्र कुटुम्बम् परिवार:, आत्मछन्दकम् उच्छृङ्खलो, उद्दण्डो वा भवेत् । श्रतः पारिवारिकी व्यवस्था सfer सम्मानीया स्नेहपूर्णा च भाव्येति भावः । एका एका+सि । ३७० सू० ककारद्वित्वे १००१ सू० आकारस्य प्रकारे, १०१५ सू० सेलॉपे एक इति भवति । बाहुल्येनात्र ८४ सूत्रस्य प्रवृत्तिमं जाता कुटी कुटी + सि । १९५० सू० टकारस्य डकारे, ११०० सू० स्वाऽयं डुल्ल -( उल्ल) - प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे मज्झीने परेण संयोज्ये, ११०२ स० डी- (ई)-प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे अभीने परेण संयोज्ये, १०१५ सू० सेलपि कुहलो इति भवति । पचभिः । पवन् + भिस् । ११ सू० नकारलोपे, १०१८ सू० भिसः स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे पञ्चहिँ इति भवति । रहा। रुद्धा+सि । इत्यत्र १००० सू० श्राकारस्य ईकारे, सेलरुद्ध इति भवति । तेषाम् । तद् + अम् । ११ सू० दकारलोपे, १०१० सू० प्रा म स्थाने इत्यादेशे १०८२ सू० उच्चारणलाघवे सह इति भवति । पञ्चानाम् । पञ्चन्+ नाम् । ११ सू० नकारलोपे, लहँ वदेव पञ्च इति भवति । प्रपिवि, प्रक्रिया ४८९ सूत्रे ज्ञेया । पृथकपृयक्। More frम् । प्रस्तुतसूत्रेण पृथक्पृथक् इत्यस्य पदद्वयस्य जुजुभ इति प्रयुज्यते । बुद्धिः । बुद्धि + सि । १००१ सू० इकारस्य ईकारे, १०१५ सू० सेलवे बुद्धी इति भवति । भगिनि । भगिनी + सि । ३९७ सू० भगिनीशब्दस्य बहिणी इत्यादेशे, १००० सू० ईकारस्य स्थाने उकारे, ११०० सू० स्वार्थे श्रप्रत्यये, स्त्रीत्वविवक्षायामाप - (श्रI ) - प्रत्यये, ५ सू० दीर्घ सन्धी, ५३० सू० श्राकारस्य एकारे, १०१५ सू० सेलपि बहिए ! इति भवति । स तं प्रक्रिया १०६५ सूत्रस्य प्रथमवलोके ज्ञेया । गृहम् घरु ست
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy