SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ noramhamhemamathrmmercr---------------- -AMANNAMAnna ★ाहतात.कारण चतुर्षपादा सरोभिः । सरस+भिस् । ११ सू० सकारलोपे,१००६ सू० प्रकारस्य एकारे,१०१८ सू० भिसः स्थाने हिं इत्यादेशे,१०५२ सू० उच्चारणस्य लाघवे सरेहि इति भवति । सरोवरैः । सरस्-वर +भिस् । वाक्यापेक्षया सकारस्याऽन्त्यत्वेन ११ सू० सकारलोपे,१००६ सू० प्रकारस्य स्थाने एकारे,१०५१ सू० एकारस्य उच्चारणलाघवे, १ २०१५ स० भिसः स्थाने हि इत्यादेश.१०८२ स. उच्चारणलाघदे सर-बरे इति भवति । अपि-वि,प्रक्रिया ४८९ सूत्रे जेया । उद्यानवनः । उद्यानवन+भिस् । २९५ सू० अस्य जकारे, ३६० सू० अकारद्वित्त्वे, २२८ सू० उभयत्रापि नकारस्य णकारे, १००६ सू० प्रकारस्य एकारे, १०१८ भिसः स्थाने हि इत्यादेशे,प्रयोगदर्शनात १०१२ सत्रस्याप्रवृत्तौ उजाण-वरोहि इति भवति । देशाः । देश-+ जस् । २६० सू० शकारस्य सकारे, १०१५ सू० जसो लोपे वेस इति भवति । रम्याः । रम्य+ अस। प्रस्तुतसूत्रेण रम्यस्य स्थाने रवण इत्यादेशे,१००१ स० प्रकारस्य प्राकारे,जसो लोपे रवण्णा इति भवति । भवन्ति होन्ति प्रक्रिया ७३१ सूत्रे ज्ञेया । मू। मूढ+सि । प्रस्तुतसूत्रेण मूढस्य वढ इत्यादेशे, १०१५ सू० सेलोपे बढ! इति भवति । निवसद्भिः । निपूर्वक वस्-धातु निवासे । निवस् + शतृ । ९१० सू० प्रकारागमे,६७० स० शतुः स्थाने न्त इत्यादेशे,भिस्-प्रत्यये,१०१८ सू० भिस स्थाने हिं इत्यादेशे, १००६ सू० अकारस्य. एकारे,१०८१ सू० एकारस्य उच्चारणलाघवे, १०५२ सू० अनुस्वारस्य उच्चारणलाधवे निवसन्ते हि इति भवति । सुमनः । सुजन+भिस् । १७७ सू० जकारलोपे,२२८ सू० नकारस्य स्थाने णकारे,१००६ सू० अकारस्य स्थाने एकारे, १०१८ सू० भिसः स्थाने हि इत्यादेशे सुअणेहि इति भवति । रम्याः-रवण्णा, मू! वह != इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । अव्भुतस्य करि।। अद्भुत-शब्दस्य स्थाने उपकरिः इत्यादेशो भवति । यथा--- हरय! स्वया एतत्कषितं ममाऽप्रतः शतवारम् । स्फुटिष्यामि प्रिये प्रवसति महं भण्ड ! अभुतसार । ॥११॥ . भावार्थ:-काचित् भोषितभर्तु का निवपत्पुः वियोगोऽसहमयो भवति, इति व्यक्ति-हे अद्भुतसार, अद्भुतः सारो यस्य सः विलक्षणसस्वादिलक्षणपरिणामो वा,तत्सम्बोधनम् 1 भण्ड !-भाजनविशेषः, तत्सम्बोधनम्, 'कुत्सितपात्रविशेषरूप इत्यर्थः, हस्य ! हे हृदय-भण्ड ! स्वया मम अप्रतः-सम्मुखे एतत् शतवारम् शतघा करितम्, यत् प्रिये-कान्ते प्रवसति, प्रवास-प्रवेशं गते सति स्फुटिष्यामि-नाशमुपयास्यामि । हे हृदय ! त्वं कठोरतमोऽसि, यत्प्रिये प्रवासमुपगतेऽपि न स्फुटितोऽसीति भावः । हवय । । हृदय+सि । १२८ सू० ऋकारस्य इकारे, १७७ स० दकारलोपे, २६९ सू० सस्वरयकारलोपे, ११०० सू० स्वार्थ डड-(भड)-प्रत्यये, डिति परेऽन्स्यस्यरादेलोपे, १००१ सू० अन्त्याकारस्य माकारे, १०१५ स. सेर्लोप हिपा! इति भवति । त्वया। युष्मद्+टा । १०४१ सू० टाप्रत्ययेन सह युष्मदः स्थाने पई इत्यादेशे पाई इति भवति । एतत् । एतद्+सि-एछ, प्रक्रिया १०३३ सूत्रे ज्ञेया। कभितम् । कथाकथ्)कयने । कथ्+क्तन्त । ६७३ सू० कथ्बातो स्थाने बोल्ल इत्यादेशे, ६४५ सू० प्रकारस्य इकारे, १७७ सू० तकारलोपे, ११०० सू० अप्रत्यये, १००२ सू० अकारस्य उकारे,१०१५ सू० सेलोपे बोस्लिम इति भवति । अग्रतः मव्ययपदमिदम् । १०६९ सू० रेफलोपे, ३६० सू० गकारस्य द्विस्वे, १७७ सूतकारलोपे, ३७ सू० विसर्गस्य डो. (ओ) इत्यादेशे, डिति परेऽन्त्यस्वरावेलोपे, १००० सू० मोकारस्य इकारे अपह इति भवति । शतबारम् । शतबार+अम् । २६० सू शकारस्य सकारे, १७७ सू० तकारलोपे, १८० सू० यकारश्रुतो, १०१५ अमो लोपे सयवार इति भवति । स्फुटिप्यामि । स्फुट्-धातुः अशे । स्फुद+स्य+मिन् । ३४८ सू० सकारलोपे,९०२ सू० टकारद्विस्वे,९१०
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy