SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Arranthalayatio n ---- चतुर्थपादा * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । कीडायाः खेड्डः । क्रीडाशब्दस्य स्थाने खेड्ड इत्यादेशो भवति । यथा.. क्रीडा कृता अस्माभिः, निश्चय कि प्रकथयथ । अनुरक्ताः भक्ताः अस्मान मा त्यज स्वामिन् ! ॥६॥ भावार्थ:-काश्चन नायिकाः उपहासजन्य-निजाऽपराधेन सरोष नायकं प्रत्याऽऽहु:-हे स्वामिन् ! अस्माभिस्तु क्रीडा कृता, उपहासो विहितः, किन्तु यूयं कि निश्चयं-सत्यमेव प्रथयथ-मन्यध्वे ? वयन्तु भवदीयाः भक्ताः, अनुरक्ताः-अनुरागिण्यः स्मः, अतः हे स्वामिन् ! रोष मा कार्षीः, तथा भक्ताः, अनुरक्ताश्च अस्मान् मा स्यज । कोसा। कोडा-+सि । इत्यत्र प्रस्तुतसूत्रेण क्रीडाशब्दस्य खेड्ड इत्यादेशे, ४३५ सू० स्वार्थ कप्रत्यये, १७७ सू० ककारलोपे, १८० सयकारश्रुती, ५१४ सू० सेमकारे,२३ सू० मकाराऽनुस्वारे खेड्य इति भवति । कृता । कला+सि । १२६ सू० ऋकारस्य प्रकारे,१७५ सू० तकारलोपे,१८० सू० यकारश्रुती, खेड्डशब्दः पुल्लिङ्गः, तस्य क्रियापदमपि पुलिङ्गमेव भविष्यति, प्रतोऽत्र प्राप्प्रत्ययो न जातः, ततः ५१४ सू० सेमंकारे, २३ सू० मकाराअनुस्वारे कयं इति भवति । अस्माभिः प्रम्हेहि प्रक्रिया १०४९ सूत्रे ज्ञेया । अथ बाहल्येन १०८२ स० उच्चारणस्थ लाघवं न जातम् । कथम् +अम्हेहिं । इत्यत्र अज्झीने परेण संयोज्ये कयमम्हेहि इति भवति । निश्चयम् । निश्चय + अम् । २९२ सू श्वस्य स्थाने छकारे, ३६० सू० छकारद्विस्वे, ३६१ स० पूर्वछकारस्य चकारे, ४९४ सू० अमोऽकारलोपे, २३ सू० मकाराऽनुस्वारे निसचय इति भवति । किम् । किम् +अ किं, प्रक्रिया ५६९ सूत्रे ज्ञेया । प्रकमयथ । प्रपूर्वकः कधातुः प्रकथने । प्रकट+थ । १०६९ सू० रेफलोपे,६७३ स० कधातोः स्थाने जम्प इत्यादेशे,१७७ सू० जकारलोपे, १८० सू. यकारभुतो,६३२ सू०प इत्यस्य हकारे पथम्पह इति भवति । अनुरस्काः । अनुरक्ता+शस् । २२० स० नकारस्य प्रकारे,३४८ स० ककारलोपे, ३६० सू० तकारद्वित्त्वे, ५१६ सू० धाले उकारे तरसालति भवति भकभक्तास ३४-स०ककारस्य लोपे.तकारस्य द्वित्त्वे,शसः स्थाने उकारे भत्ताउ इति भवति । अस्मान् । अस्मद्+शस् । १०४७ सू० अस्मदः स्थाने प्रम्हे इत्यादेशे, १०१५ सू० शसो लोपे अम्हे इति भवति । मा। अध्ययपदमिदम् । संस्कृतवदेवापभ्रंशे प्रयुज्यते । त्यज । त्यज [त्यज] त्यागे । त्यज्+हि । बाहुल्येन ७५७ सू० त्यज्-धातोः स्थाने चय इत्यादेशे, ६६२ सू० हि इत्यस्य सु इत्यादेशे, ६६४ सू० सोलु कि श्चय इति भवति । स्वामिन् ! । स्वामिन+सि। ३५० सू० वकारलोपे,११ सू० नकारस्य लोपे, ११०० सू० स्वा अप्रत्यये,१०१५ सू सेोप सामित्र ! इति भवति । कोडा खेड्डयं, इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । रम्यस्य रवमः । रम्य-शब्दस्य स्थान रवण इत्यादेशो भवति । यथा--- सरिभिः न सरोभिःन सरोवरः नापि प्रधानमः। वेशाः रम्याः भवन्ति मूड ! निवसद्धि सुजनैः ।।१018 भावार्य:--सता पुरुषाणो महिमानं वर्णयन् कविराह-हे मूढ ! सरिभिः नदीभिः, विशाम्याम भवन्ति,सरोभिः-तडागः देशाः रम्याः न भवन्ति,सरोवर,सरस्सु वराः सरोवरः, तैः उत्तमसरोवरैः,तथा उद्यानवन:,पुष्पवाटिका-काननदिभिरपि देशाः रस्याः न भवन्ति,देशास्तु देशनिवसभिः सुमन:-सज्जनः सत्पुरुषश्च रम्याः भवन्तीत्यर्थः।। सरिभिः । सरिद्-+-भिस् । ११ सू० दकारलोपे, १०१८ सू० भिसः स्थाने हि इत्यादेशे,१०८२ सू० उच्चारणस्य चायवे सरिहि इति भवति । न | अव्ययपदमिदं संस्कृतसममेवाउपभ्रंशे प्रयुज्यते । डा
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy