SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ -----APawwamnnapshunpuhan * प्राकृत व्याकरणम् * चतुर्थपादा +क्तन्त । ६८७ सू० स्थाधातोः स्थाने ठा इत्यादेशे,११ सूत्रमनुसृत्य ठकारस्थ प्रादिभूतत्वात् ३६० सू० ठकारस्य द्वित्त्वाऽभावे,१००० सू० प्राकारस्य प्रकारे,६४५ सू० प्रकारस्य इकारे,१७७ सू० तकारलोपे, १००१ सू० अकारस्य प्राकारे, नाम्-प्रत्यये, १०१० सू० प्रामः स्थाने हं इत्यादेशे, १०८२ सू० उच्चारणस्थ लाघवे रठिमाह इति भवति । अपि =वि, प्रक्रिया ४८९ सूत्रे ज्ञेया । सज्जनामाम् । सज्जन+ पाम् । २२८ सू० नकारस्य कारे, १०१० सू० प्रामः स्थाने हैं इत्यादेशे सजणहं इति भवति । भ. पति होइ, प्रक्रिया ७३१ मुझे ज्ञेया। मामयः । समाचारममि ! प्रस्तुतसूत्रेण साधारणशब्दस्य सङ्घल इत्यादेशे, १००२ सू० प्रकारस्य स्थाने उकारे,१०१५ स० सिप्रत्ययस्य लोपे प्रसङ्घलु इति भवति । स्नेहः । स्नेह+सि । ३४८ सू० सकारस्य लोपे, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेलोपे मेष्ट्र इति भवति । असाधारणः यस प्रसङ्घलु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिांता । कौतुकस्य कोडः । कौतुकब्दस्य स्थाने कोड इत्यादेशो भवति । यथा कुमरोऽन्येषां तश्वराणां कौतुकेन क्षिपत्ति हस्तम् । भमः पुनरेकल्या सहलक्यां यदि पश्चथ परमार्थम् ॥ भावार्थ:-कविः गजामा सल्लयां स्नेहाधिक्यं वर्णयति-कुछारो-हस्ती, प्रत्येषां तस्वराणाम्, तरुषु वराः, तरुवराः, तेषाम् । अत्र सप्तम्यर्थ षष्ठी । अन्येषु तरुम्वित्यर्थः, कौत केन-कुतूहलेन हस्त कर क्षिपति,किन्तु यवि यूयं परमार्य परमचारसौ अर्थः, परमार्थस्तं वस्तुतत्त्वमिति यावत् पृच्छय, तदाऽहं कपयामि यत्तस्य मनस्त्वेकस्या सल्लल्या,सल्लकिरिति हस्तिप्रियः कश्चिद् बृक्षविशेषः, तस्यां वर्तते । हस्ती खलु सल्लकिप्रियो भवतीति भावः। कुमार । कुजर+सि । इत्यत्र १००२ स० अकारस्य उकारे,१०१५ सू० सेलोपे कुजर इति भवति । अन्येषाम् । अन्यत्+माम् । ३४९ सू० यकारलोपे,३६० तू० नकार द्वित्वे,११ सू० दकारलोपे, १०१० सू० मामः स्थाने हैं इत्यादेशे, १०५२ सू० उच्चारणस्य लाघवे अन्नह इति भवति । तरुवरारणाम् । तस्वर+माम् । इत्यत्र १७७ सु० बकारलोपे, १०१० सू० प्रामः स्थाने हं इत्यादेशे तह-अरहं इति भवति । कौतुफेन । कौतुक+टा । प्रस्तुतसूत्रेण कौतुकल्य स्थाने कोड इत्यादेशे,८४ स० संयोगे परे हस्वे, १०१३ सू० टास्थाने णकारे,स्थानियस्चात् १००४ स०अकारस्य एकारे,१०८२ सू० उच्चारणलाघवे कुडोण इति भवति। क्षिपति । क्षिप्-धातुः क्षेपे । क्षिप्+ति । अपभ्रंशे क्षिप इत्यस्य धातोः स्थाने १०६६ सू० घल्ल इत्यस्य प्रयोगे, ६२८ सू० सिव इचादेशे घल्लइ इति भवति । हस्तम् । हस्त+धम् । ३१६ सू० स्तस्य स्थाने थकारे, ३६० सू० थ कारद्विस्वे,३६१ सू० पूर्वयकारस्य तकारे, १००२ सू० अन कारस्य उकारे, १०१५ सू० प्रमो लोपे हत्यु इति भवति । मनः=मशु, प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके ज्ञेया । पुनः-- पुणु, प्रक्रिया १०१४ सूत्रस्य प्रथमश्लोके ज्ञेया । एकस्याम् । एका+डि 1 इत्यत्र ३७० सू० ककारद्वित्वे, १००१ सू० श्राकारस्य स्थाने प्रकारे, १०२८ सू० डिप्रत्ययस्य हि इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे एपकहि इति' भवति । सहलक्याम् । सल्लकि+डि । १७७ सू० ककारलोपे,पूर्ववदेव सल्लइहि इति भवति । अत्र १०२३ सु० : स्थाने हि इत्यादेशो जातः ! यविजय, प्रक्रिया १०५५ सूत्रे ज्ञेया । पृच्छप ! प्रच्छ-धातुः पच्छायाम् । प्रच्छु+थ । ७६८ सू० प्रच्छवातोः पुच्छ इत्यादेशे, ६३२ सू० थ इत्यस्य हव (ह) इत्यादेशे पुच्छह इति भवति । परमार्थम् । परमार्थ + अम्। ३५० सू० रेफलोपे, ३६० सू० थकारद्वित्वे, ३६१ सू० पूर्वधकारस्य लकारे, ८४ सू० संयोगे परे ह्रस्वे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रभो लोपे परमल्धु इति भवति । कौतुकेन-कुड्डेण इत्यत्र
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy