________________
जात.
चतुर्थपादा
* संस्कृत-हिन्दी-टीका-मोपेतम् * अभिमान: स्थिरी भवेत् ? न कस्यापि । इयं वस्तुस्थितिः परन्तु तेन पुरुषेण स एव लेख:-यौवन-वैभवमान-परिपूर्णः लेखः प्रस्याप्यते-प्रेष्यते, यः गावं लगति मतिशयता-पूर्णम्, अतिशयोक्ति-युक्तं प्रतीयते ।
विभवे । विभव-+द्विः । १८७ सू० भकारस्य हकारे,१००५ सू० डिना सह अकारस्थ एकारे विह इति भवति । कत्या किम् + इस । इत्यत्र ५६० स० किमः स्थाने क इत्यादेशे,१००९स० स: स्थाने स्सू इत्यादेशे कस्सु इति भवति । स्थिरत्वम् । स्थिरत्व+सि 1 ३४८ सू० सकारस्य लोपे,४२५ स त्वस्य तण इत्यादेशे, ४३५ स० स्वार्थ कप्रत्यये, १७७ स० ककारलोपे, १०२५ समकारस्य इत्यादेशे,१०१५ सू० सेर्लोपे विरतण इति भवति । योवने । यौवन+डि । इत्यत्र २४५ सू० यकारस्य जकारे,१५९ सू० मौकारस्य प्रकारे,३७० सुवकारद्वित्त्वे,बाहुल्येनाऽत्र ४ सू० ह्रस्वाभावे,२२८ सू० नकारस्य णकारे, १००५ डिना सह अकारस्य इकारे जोणि इति भवति । गर्दः । गवं+सि । अपभ्रंशे गर्वाऽर्थे १०९३ सू० मरट्ट-शब्दः प्रयुज्यते, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलपि मरटु इति भवति । सः म सो, प्रक्रिया १०७२ सूत्रस्य प्रथमश्लोके ज्ञेया । लेखः । लेख+सि । प्रायोग्रहणादत्र १५७ सू० खकारस्य हकाराभावे, ११०१ स० स्वार्थे उद्धन-(मडप्र)-प्रत्यये,डिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, १०७२ सू० अकारस्य उकारे, सेलोपे लेख इति भवति । प्रस्थाप्यते । प्रपूर्वका ष्ठा-[स्था]-धातुःप्र. स्थापने प्रस्था+णिग+ते । इत्यत्र १०६९ स० रेफलोपे,६५७० स्थाधातोः स्थाने ठा इत्यादेशे,बाहुस्येन ३६० स० ठकारस्थ द्वित्वाऽभावे, ६३९ सू० णिगः स्थाने अवि इत्यादेशे, ५ सू० दीर्घसन्धी,श्यप्रत्यय, ६४९ स० क्यस्थ प्र इत्यादेशे, १० सू० स्वरस्य लोपे,प्रज्झीने परेण संयोज्ये पठावी+ते इति
२८ सू० ते इत्यस्य इचादेशे पठाविना इति भवति । यः-जो, प्रक्रिया १००१ सूत्रस्य चतुर्थश्लोके ज्ञेया । सगति लग्गइ, प्रक्रिया ९०१ सूत्रे शेया । गाउम् । क्रियाविशेषणमिदम् । गाढ+अम् । प्रस्तुततसूत्रेण माह-शब्दस्य स्थाने निच्चद्र इत्यादेशे, १००२ स० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे मिश्च टटु इति भवति । गाढम् = निच्चटु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिजतिा । साधारणस्य सडला । साधारणशब्दस्य सड़ल इत्यादेशो भवति । यथा
कुत्र शशंषरः, कुत्र मकरधरः, कुत्र बहिणः, कुत्र मेधः ?
दूरस्थितानामपि सज्जनानां भवत्यसाधारण स्नेहः ।।७।। भावार्थ:-कत्र-कशशधरः शशम-शश धरतीति शशधरः चन्द्रः, कत्र मकरबर:-समुद्रः, तथा कुत्र बहिण:- मयूर,कुत्र मेधः-धनः,समस्ति,तथापि एषां मिपो-परस्परं महान् स्नेहो विद्यते, चन्द्रं समीक्ष्य समुद्रः उच्छलति, तथा बहिणा:-मयूरा: मेध-गर्जनं निशम्य केकारवं कुर्वन्ति, प्रत्राऽसाधारणः स्नेहः एवं कारण प्रतीयते । सत्यमेतत् यद् पूरस्थितानामपि दूरवर्तिनामपि सज्जनानां सतां, सहृदयानां, पुरुषाणाम् असाधारण:-प्रतिशयितः स्नेहो भवति ।
कुत्र । अत्र कस्मिन् इत्यर्थ कः कुत्र-शब्दो बोध्या । प्रतोऽत्र किम् -+-डि इति जाते, ५६० सू० किमः स्थाने क इत्यादेशे, ५४९ सू० डे: स्थाने हिं इत्यादेशे १०८२ सू० उच्चारणस्य लाघवे कहि इति भवति । शशधरः । शशधर+शि । २६० सू० उभयत्रापि शकारस्य सकारे,१८७ सू० धकारस्य हकारे, १००२ सृ० प्रकारस्थ उकारे,१०१५ सू० सेलोपे ससहरु इति भवति । मकर-बरः । मकरधर+सि । १७७ सू० ककारस्य लोपे, १८० सू० यकारश्रुतौ, १५७ सू० धकारस्य स्थाने हकारे,पूर्ववदेव मवर-हरू इलि भवति । बहिणः । बहिण + सि । ३७५ स० रेफाद पूर्वे इकारागमे,पूर्वववदेव परिहिशु इति भवति । मेषः । मेष+सि । १८७ सू० घकारस्य हकारे,पूर्ववदेव मेह इति भवति । दूरस्थितानाम् । दूर-ठा (स्था)