SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ par कृत-का★ चतुर्वपादः यतीति सत्यं ततोऽपि तथापि यस्मिन् कस्मिन्नपि यत्र कुत्राऽपि राघा भवति तत्रैव तस्य कृष्णस्य दृष्टि:पतति । यतः मेहेन पर्यस्ते परिपूर्ण वृढनयने, दृढे सबले नयने, संदशेतु निरोद्धुं कः शक्नोति ? को नाम समर्था भवति ? न कोऽपीति । यत्र स्नेहाऽऽधिषयं भवति, तत्रैव दृष्टितीति भावः । एकमेकम् । एक+श्रम्, एक + अम् । इत्यत्र ३७० सूत्रेण प्रथमस्य ककारस्य द्वित्त्वे, ४९० सू० पदे परे म्-प्रत्ययस्य मकारे, अज्झीने परेण संयोज्ये एक्कमेक + प्रम् इति जाते, ३७० सू० ककारस्य हिरवे, ४३५ सु० कप्रत्यये १७७ सु० ककारलोपे, १०२५ सु० प्रकारस्य उ इत्यादेशे, १०१५ सू० श्रमो लोपे एक्कमेवक इति भवति । बाहुल्येनात्र ८४ सू० ह्रस्वो न जातः । यदि जड़, प्रक्रिया १०५५ सूत्रे ज्ञेया । अविवि प्रक्रिया ४८९ सूत्रे ज्ञेया । पश्यति । दृशिर् (दृश्)-मातुः दर्शने । दृश् + तिच् । अपभ्रंशे दृश् इत्यर्थे १०६६ सू० जोग्र इति देश्यधातुः प्रयुज्यते ६२० सू० तिव: स्थाने दचादेशे, ९४४ ० इच: स्थाने दि इत्यादेशे, ६४७ सू० प्रकारस्य एकारे ओएवि इति भवति । हरि हरि + सि । १०१५ सू० सेर्लोपे हरि इति भवति । सुष्ठु । श्रव्ययपदमिदम् । ३४८ सू० एकारलोपे, ३६० सू० ठकारस्य द्वित्वे, ३६१ सू० पूर्वकारस्य टकारे सुट्टु इति भवति । सर्वादरेण । सर्वादर +टा । ३५० सू० रेफस्य लोपे, ३६० सू० वकारस्य द्वित्वे १७७ सूत्रेण दकारलोपे, १८० सू० यकारतो. १०९३ सू० टास्थाने नकारे स्थानिवस्त्रात् १००४ सू० प्रकारस्य एकारे सभ्वायरेण इति भवति । ततः तो, इत्यस्य प्रक्रिया १०५० सूत्रस्य द्वितीयश्लोके ज्ञेया । दृष्टिः । दृष्टिमि । प्रस्तुतसूत्रेण दृष्टि शब्दस्य देहि इत्यादेशे, १०१५ सु० सेर्लोपे द्रोहि इति भवति । यस्मिन् जहि प्रक्रिया ५४९ सूत्रे ज्ञेया । कस्मिन् - afg, प्रक्रिया ५४९ सूत्रे ज्ञेया । राधा राधा+सि । इत्यत्र १८७ सू० षकारस्य हकारे, १००० सू० याकारस्य ईकारे, १०१५ सू० सेलोपे राही इति भवति । कःको प्रक्रिया १०६७ सुत्रस्य द्वितीयश्लोके शेया । शक्नोति । शक्लृ [ शक् ] शक्तौ । शक्+ सिव्सकइ प्रक्रिया ९०१ सूत्रे ज्ञेया । संवत्म् । सम्पूर्वक: वृ धातुः संवरणे । संवृ + तुम् । ९०५ सू० ऋकारस्य पर इत्यादेशे, प्रज्भाने परेण संयोज्ये, १११२ ० तुम्-प्रत्ययस्य स्थाने एवि इत्यादेशे, १० सू० स्वरस्य लोपे, ग्रज्झीने परेण सं ज्ये, १०८१ सू० उच्चारणस्य लाघवे संवरे वि इति भवति । डढनवने दृढनग्रन + श्रौ । १२६ सू० ऋकारस्य श्र कारे, ३७० सू० ढकारस्य द्वित्वे, ३६१ सू० पूर्वढकारस्य डकारे ११ सूत्रमनुसृत्य "समासे तु वास्यविभक्त्यपेक्षायामस्त्यत्वमनन्त्यमवञ्च भवति, प्रतोऽत्र नयनस्य श्रादिमनकारस्य आदि स्त्रात् २२९ सूत्रेण प्राप्तः णकारः वैकल्पिको भवति, वैकल्पिकत्वादेवास्त्र नकारस्य णकाराऽभावे २२० सू० अस्यनकारस्य णकारे, ६११ सू० द्विवचनस्य बहुवचने, १००१ सू० प्रकारस्य प्रकारे, १०१५ सू० जसो लोपे वयणा इति भवति । स्नेहेन । स्नेह+दा । ३४८ सू० सकारलोपे, १००० सू० प्रकारस्य इकारे, १०१४ सू० टास्थानेऽनुस्वारे नहि इति भवति । पर्यस्ते । पर्यस्त + प्रौ । ३३९ सू० र्यस्य ल्ल इत्यादेशे, ३१० सू० स्तस्य टकारे, ३६० सू० टकारस्य द्वित्वे १००० सू० रुल-स्थस्य प्रकारस्य उकारे, ६११ सू० द्विवचनस्य बहुवचने, १००१ सू० प्रकारस्य स्थाने प्राकारे, १०१५ सू० जस्-प्रत्ययस्य लोपे पल्बुट्टा इति भवति । वृष्टि: देहि, इत्यत्र प्रस्तुतस्य [ १०९३] सूत्रस्य प्रवृत्तिता । गाढस्य निवट्टः । माढशब्दस्य स्थाने निच्च इत्यादेशो भवति । यथा 1 I fara eta fereeवं योधने कस्य गर्वः ? 229 सः लेखः प्रस्वाप्यते यः लगति गाढम् ||६ ॥ भावार्थ:---यौवन-वैभव मान द्योतक पत्रके वीक्ष्य कस्यचन ज्ञानिन उक्तिरियम् — विभवे-सtreat her feereeम् ? को नाम सर्वदा धनी भवति ? न कोऽपीति भावः । यौवने कस्य गर्वः ?,
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy