SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ चतुर्मपादः ★ संस्कृत हिम्बी-टीकाद्रयोपेतस★ ३०७ भावार्थ:-कृपणं नरं प्रति कस्यचित् पुरुषस्योक्तिरियम् । हे मूढ ! हे विवेकविकल !, विवे:-दिव सरैजितम् - उपार्जितं द्रव्यं-वनादिक खाव-भक्षय, सेव । एकमपि गणितशास्त्रप्रसिद्धं मानम्, तं मात्यव्ययपदं निषेधे संचिन-संग्रहं कुरु यतः अदिति षद पति-पाति टिति जन्म-जीवनं समाप्य समाप्तिमेति । कर्मणो गतिः विचित्रा वर्तते, अतः न जाने कदा कर्मणः प्रकोपो भवेदिति भावः । free । दिव+भि । १००६ सू० श्रकारस्य स्थाने एकारे, १०८१ सू० उच्चारणस्य लाघवे, १०१८ सू० भिसा स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे विवे हिं इति भवति । तम् । अजित+सि । ९२९ सू० भर्जितस्य स्थाने वितत्त इत्यादेशे, ४३५ सू० स्वार्थे कप्रत्यये, १७० सू० ककारलोपे, १०२५ सू० प्रकारस्य उं इत्यादेशे, २००२ सु० उच्चारणस्य लाघवे, १०१५ सू० सेल विस इति भवति । खाद | खाद् भक्षये । बाद+हि । ८९९ सू० दकारलोये १०५४ सू० हि इत्यस्य हि इत्यादेशे खाहि इति भवति । मूढ ! । मूढ+सि । प्रस्तुतसूत्रेण मूढस्य स्थाने वढ इत्यादेश, सेर्लोपे वड ! इति भवति । चिनु । सम्पूर्वः चित्र (चि) धातुः स्वय-संचये । संचि + हि १०५८ सू० हि इत्यस्य इकारे, १० सू० स्वरस्य लोपे, ग्रीने परेण संयोज्ये संचि इति भवति । मा । श्रव्ययपदमिदम् | १००० सू० प्रकारस्य प्रकारे म इति भवति । एकम् । एक + श्रम् । इत्यत्र ३७० सू० ककारद्वित्वे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रमो लोपे एक् इति भवति । अपि विप्रक्रिया ४८९ सूत्रे ज्ञेया । द्रम्मम् । I P + वैकल्पिकवाद १०६१ सू० रेफलोपस्याडमाके, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रकारस्य उकारे, १०१५ सू० भ्रमो लोपे तु इति भवति । किम् । किम्+ सि । श्रत्र किम्-शब्दः नपुंafast a feतु भयस्य स्थाने यः द्रवक्क-शब्दादेशो भवति स पुल्लिङ्गः तद्विशेषणत्वात् मयं far-cast for एवं संगृहीतः । ततः ५६० सू० किम: स्थाने क इत्यादेशे, १००३ सू० प्रकारस्य थाने प्रकारे १०१५ सू० सेलों को इति भवति । भयम् । भय+सि । प्रस्तुतसूत्रेण भयस्य स्थाने इति पुल्लिङ्गाऽदेशे जाते, ११०० सू० श्रप्रत्यये, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेलफे ' इति भवति । तद्सो, इत्यस्य प्रक्रिया १०११ सूत्रस्य प्रथमश्लोके शेया । पतति - पहइ, प्रक्रिया ८९० सूत्रे ज्ञेया । येन =जेण प्रक्रिया १०८५ सूत्रस्य प्रथमश्लोके शेत्रा । समाप्यते । सम्पूर्वकः प्राप्लु( श्राप ) - धातुः समा । समाप् +क्य + ते। संस्कृतनियमेन समाप्य + ते इति जाते, ३४९ सू० यकारलोपे, ३६० सू० प्रकारदिवे, ८४ सू० संयोगे परे हस्बे, ६२८ सू० ते इत्यस्य इनादेशे समय इति भवति । खम्म जन्मन् + सिजम्मू, प्रक्रिया १०६७ सूत्रस्य तृतीयश्लोके ज्ञेया । भयम् = द्रवक्कर इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिता । आत्मीयस्व अध्वणः । प्रस्तुत सूत्रेण श्रात्मीय शब्दस्थ स्थाने प्रथम-शब्दः प्रयुज्यते । यथा-स्फोटयतः यो हृदयमात्मीयम् - फोडेन्ति जे हिउं पग प्रक्रिया १०३८ सूत्रस्य द्वितीयaath aara, अप्पणसं इत्यत्र बाहुल्येन १०८२ सूत्रेण उच्चारणस्य लाघवं न जातम् । श्रारभीयम् इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । हृष्टेर्ते हिः । दृष्टिशब्दस्य स्थाने हि इत्यादेशो भ वति । यथा एकमेकं यद्यपि पश्यति हरिः सुष्ठु सर्वावरेण, ततोऽपि हृष्टि: यस्मिन् कस्मिन्नपि राधा । कः शक्नोति संवt हवनयने स्नेहेन पर्यस्ते ॥ ५६ भावार्थ: सर्वप्रियस्यापि कृष्णस्य राधाया उपरि स्नेहाऽतिरेकं वीक्ष्य कस्यचनोक्तिरियम् । हरिः कृष्णः यद्यपि, एकमेकं प्रत्येक प्रियजन सुशोभनेन प्रकारेण सर्वादरेण सर्वश्वासो आदरस्तेन व
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy