SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ wwwwvv -anwwwwwwwviwww. * प्राकृत-व्याकरणम् * चतुर्थपादो भवति । कोटराणि । कोटर+जस । ३७० सू० टकारस्य द्वित्त्वे,८४ सू० संयोगे परे ह्रस्वे,११६ सू० उकारस्य भोकारे, १०२४ सू० जसः स्थाने इं इत्यादेशे कोट्टरई इति भवति । हुवय !! हृदय ---सि । १२८ सू० कारस्य इकारे, १७ : स्कार' लोग, २६... सरकार होणे, १००१ सू० प्रकारस्थ प्राकारे, १०१५ सू० सेलोपे हिमा! इति भवति । सिंधसे । खिद् खेदे 1 खि+से । ८०३ सू० खिदधातोः स्थाने विसूर इत्यादेशे, १०५४ सू० से इत्यस्य हि इत्यादेशे विसुरहि इति भवति । किम् काई, प्रक्रिया १०३८ सूत्रस्य प्रथमश्लोके ज्ञेया । कलहा घधलई, पर्वता: डोगर, इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । अस्पृश्यसंसर्गस्थ विद्यालः । मस्पृश्यसंसर्ग-शब्दस्य स्थाने बिट्टाल इत्यादेशो भवति । यथा थे मुक्का रस्मनिधिमात्मानं सटे क्षिपन्ति । तेषां शरनामस्पृश्यसंसर्गाः परं फूरकुर्वासा भ्रमन्ति ॥३॥ भावार्थ:-- योग्यस्थानं परित्यज्य गच्छन्त कञ्चिन्नरंप्रति शङ्खान्योक्त्या कश्चिदाह-ये शङ्खाः, मनिधिम, रतनानां निधिः,रस्ननिधिःत रत्ननिधिम-रत्नाकर समुद्र मुक्त्या-वक्त्वा आत्मानं तटे---- समुद्रतटे क्षिपन्ति स्थापयन्ति,तेषां शलानां संग्रहणं कृत्वा,अस्पृश्यसंसर्गाः,अस्पृश्यः संसर्गो येषां तेऽधमजनाः गोपालका वा कुरकुर्वाणा-वादनपरा इतस्ततः भ्रमन्ति पर्यटन्तीति भावः । ये-जे, प्रक्रिया ५४७ सूत्रे शेया । मुक्त्वा । मुच्लु(मुच)मोचने । मुन्नत्वा । ७६२ सू० मुच्धातोः स्थाने छडे इत्यादेशे, ११११ सू० क्त्वः स्थाने एथिणु इत्यादेशे, १० सू० स्वरस्य लोपे,अज्झीने परेण संयोज्ये छम्डेविशु इति भवति । रत्ननिधिम् । रत्ननिधि+अम् । ३७२ सू० नकारात्पूर्वेऽकाराऽगमे, १७७ सू० तकारलोपे, १८० सू० यकारश्रुतौ, २२८ सू० प्रथमनकारस्य णकारे, १८७ सू० धकारस्य हकार, १०१५ सू० सेलपि रयणनिहि इति भवति । ११ सूत्रस्य वृत्तिमनुसृत्य नकारस्यादिभूतत्वादत्र २२८ सू० णकारो न जातः । आत्मामम् । प्रात्मन+अम् । ३२२ सू० स्मस्य पकारे, ३६० सू० पकारविर, ४ सू० संयोगे परे ह्रस्वे, ११ सू० नकारलोपे, ४३५ सू. स्वार्थे कप्रत्यये, १७७ सू० ककारस्य लोपे,१०२५ सू० प्रकारस्य उ इत्यादेशे,१०६२ सू० उच्चारणस्य लाघवे, १०१५ सू० अमो लोपे अप्प इति भवति । तटे । व+डि। १९५ सू० टकारस्य अकारे, १००५ सू० हिना सह प्रकारस्य इकारे तर इति भवति । क्षिपन्ति । क्षिप् क्षेपे । क्षिप् + अन्ति । अपभ्रंशे क्षिपर्षे १०६६ सू० घल्ल' इति देश्यधातुःप्रयुज्यते,६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे घल्लन्ति इति भवति । सेषाम् । तद् प्राम् ।। सू० दकारलोपे, १०१० सू० भामः स्थाने हं इत्यादेशे तहं इति भवति । शङ्खानाम् । शङ्खधाम् । २६. सू० शकारस्य सकारे, पूर्ववदेन सह इति भवति । अस्पृश्यसंसर्गाः। अस्पश्य-संसर्ग+जेस् । प्रस्ततसूत्रेण अस्पृश्यसंसस्य स्थान विट्टाल-शब्दः प्रयुज्यते, १००२ सू० मकारस्थ उकार, १०१५ सू० जसो लोपे विट्ठालु इति भवति । परम्-पर,प्रक्रिया १०८१ सूत्रे ज्ञेया,१००० सू० अकारस्य उकारे पर इस्यपि भवति । फूत्कुरिणाः । फूतपूर्वकः डुकृञ् (क) धातुः फूत-करणे । फूक+पानश्+जस् । इत्यत्र प्रपभ्रशे १०६६ सू० फूल्क इत्यस्य स्थाने फुक्किज्ज इति देश्यधातुः प्रयुज्यते,६७० सू० पानश: स्थाने स्त इत्यादेशे,१०१५ सू० जसा लोपे फुक्किज्जन्त इति भवति । भ्रमन्ति । भ्रम(भ्रम्)भ्रमणे । भ्रम्+प्रन्ति । १०६९ सू० रेफ-लोपे, ९१० सू० प्रकाराममे. ६३१ सू० अन्ते। स्थाने न्ति इत्यादेशे भमन्ति इति भवति । असंस्नुषा-संसः-विट्टालु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । भयस्य प्रवकः । प्रस्तुतसूत्रेण मधशब्दस्य स्थाने बाक इत्यादेशो भवति । यथा--- विधः अजितं खाक मुख । संचिनु मा एकमपि ब्रम्मम् । किमपि भयं तस्पति येन समाप्यते अम्म ॥४॥
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy