________________
܀
चतुर्थपादः
★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★
३०५
fsster स्थाने
इत्यादेशे, बाहुल्येन १० सूत्रस्याप्रवृत्तौ, १००१ सू० श्राकारस्य प्रकारे कद्द इति भवति । । प्रव्ययपदमिदम्। संस्कृत तुल्यमेवाऽपत्र थे प्रयुज्यते । अपि विप्रक्रिया ४८९ सूत्रे ज्ञेया । म अभ्ययपदमिदं संस्कृतसममेवाज्पभ्रशे प्रयुज्यते
पूर्व
सि । प्रपत्र माया इत्यर्थे १०६६ सू० भाव इति प्रयुज्यते, १०५४ सू० सिप्रत्ययस्य स्थाने हि इत्यादेशे, १००० सू० इकारस्य ईकारे आवही इति भवति । अन्यत् । ग्रन्यद्+सि । इत्यत्र ३४९ सू० यकारस्य लोपे, ३६० सू० नकारस्य द्विश्वे ११ सू० दकारलोपे, १००२ सू० श्रन्याकारस्य उकारे, १०१५ सू० सेलपि अन् इति भवति । शीघ्रम् । शीघ्र + मम् प्रस्तुतसूत्रेण शीघ्र पदस्य वल्लि इत्यादेशे, ११०० सू० स्वार्थी - प्रत्यये १००२ सू० प्रकारस्य उकारे, १०१५ सू० श्रमो लोपे बहिल्लउ इति भ
। यासि । या धातुः गतौ या + सिन्। २४५ सू० यकारस्य जकारे, १०५४ सू० मित्र: स्थाने हि इत्यादेशे जाहि इति भवति । मया मइँ, प्रक्रिया १०४८ सूत्रे ज्ञेया । मित्र । मित्र+सि । १०६९ सू० रेफलोपे, ३६० सू० तकारद्वित्वे ११०० सू० स्वार्थे उड- (श्रड) - प्रत्यये, डिति परेऽन्यस्वरादेलपि, अभी परेण संयोज्ये, १००१ सू० प्रकारस्य श्राकारे, १०१५ सू० सेलपि मित्तका ! इति भवति । प्रमाणितः । प्रमाणित + सि । वैकल्पिकत्वात् १०६१ सू० रेफस्याऽलोपे, १७७ सू० तकारलोपे ११०० सू० स्वार्थे श्रप्रत्यये १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे प्रमाणित इति भवति । स्वया पइँ, इत्यस्य प्रक्रिया १०४१ सूत्रस्य प्रथमश्लोके ज्ञेया । यादृशः । यादृश / सि । २४५ सू० यकारस्य जकारे, १०७३ सू० वृश इत्यस्य देह ( एह ) इत्यादेशे ङिति परेऽन्त्यस्वरादेलपि, ज्भीने परेण संयोज्ये ११०० सू० स्वायें अप्रत्यये १००२ सू० मकारस्य उकारों, सेर्लोपे मेहर इति भवति । शः । खल+सि । १००१ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे खलु इति भवति । नहि । अव्ययपदमिदम् । १०९० सू० नहि इत्यस्य नाहि इत्यादेशे नाहि इति भवति । शीघ्रम् वहिल इत्यव प्रस्तुत - सूत्रस्य प्रवृत्तिता । कलहस्य बलः । कलह शब्दस्य स्थाने घङ्खल इत्यादेशो भवति । यथा -- सुपुरुषाः तथा कलहाः, यथा मद्यस्तथा घलमानि ।
यथा पर्वताः तथा कोटराणि, हृदय ! खिद्यसे किम् ? ||२||
भावार्थ:- दुःख भार विकलं पुरुषं प्रति कस्यचन पुरुषस्य श्राश्वासनोक्तिरियम् - यथान्यादृशाः, सुपुषा:-- शोभनाः पुरुषाः भवन्ति तथा तादृक्षा एव कलहा श्रपि भवन्ति । यथा नद्यः सबलाः परोपका रिण्यश्च भवन्ति । तथा तासु वलमानि वकत्वान्यपि भवन्ति । यथा विशालाः पर्वताः तथैव तेषु कोटरामि - गह्वराण्यपि भवन्ति । श्रतः हे हृदय ! दुःखेन किम् कथम् खिसे - किमर्थं दुःखी भवसि ? यावन्तो महापुरुषाः सम्भूताः ते सर्वे दुःखान्यनुभूयैव महस्वमुपगताः । श्रतः स्वल्पेन दुःखेन निराशी मा भव ।
rat = जिव इत्यस्य प्रक्रिया १०६८ सूत्रे ज्ञेया । पुरुषाः । सुपुरुष + जस्। १११ सू० रोरुकारस्य इकारे, २६० सू० षकारस्य सकारे, १०१५ सू० जसो लोपे सुपुरिस इति भवति । तथातिवं प्रक्रिया १०६८ सूत्रे ज्ञेया कलहाः । कलह + जस् । प्रस्तुतसूत्रेण कलहस्य घञ्चल इस्थादेशे, बाहुल्येन १०२४ सू० जसः स्थाने षं इत्यादेशे घन इति भवति । नद्यः । नदी + जस् । १७७ सू० दकारस्य लोपे, १००१ सू० ईकारस्य इकारे, १०१५ सु० जसो लोपे न इति भवति । वसनामि । वलन + जस् । २२० सू० नकारस्य णकारे, १००१ सू० अकारस्य प्रकारे, १०२४ सू० जसः स्थाने हूं इत्यादेशे बलखा इति भवति । पर्वताः । पर्वत + जस् । अपन्न पर्वताऽर्थे प्रस्तुतसूत्रेण डोङ्गर-शब्दः प्रयुज्यते, जसी लोपे डोर इति *स्य मम इति पाठान्तरमपि समुपलभ्यते ।