________________
प्राकृत-व्याकरणम् ★
चतुर्थपाद
भावार्थ:- युग काष्ठविक्षेपकं वृषभं प्रति कस्यचन शाकटिकस्य उतिरियम् - गतिषुषर्भः, गलयश्च ते वृषभाः गतिवृषभाः तैः शक्तिचौरवृषभैः विगुप्तानि प्ररक्षितानि मीचैः पातितानि शकटादीनीत्यर्थः हे धवल ! श्वेतवृषभ ! स्वया विना केनचिदप्यन्येन वृषभेत एष भरः- भारः नारोहति नाऽवरोद्धुं orts:, इति for freeयोऽस्ति । श्रतः प्रयोक्तं यस्वं घुरा घर-भारं वाहय एवमेव श्रन्यर्थवं विषण्णःदुःखितः सन् किं करिष्यसि ? न किमपीति भावः ।
३०४
मयाम, प्रक्रिया १०४१ सूत्रस्य तृतीय- श्लोके शेया । उक्तम् । उक्त +सि । प्रस्तुतसूत्रेण उइत्यस्य वृत्त इत्यादेशे, ४३५ सू० स्वायें कप्रत्यये, १७७ सू० ककारस्य लोपे १०२५ सू० प्रकारस्य उं इत्यादेशे, १०१५ सू० सेल िवुत्तउं इति भवति । एवम् तुहुँ, प्रक्रिया १०३९ सूत्रे ज्ञेया । घुराम् । घुरा+ श्रम् । १००१ सू० आकारस्य स्थाने अकारे, १०१५ सू० श्रमो लोपे घुर १००० सू० प्रकारस्य उकारे द इति भवति । पर । घृत्र (धृ ) धरणे । धृ+ हि । ९०५ ० ऋकारस्य चर इत्यादेशे, १०५४ सू० हि इत्यस्य हि इत्यादेशे परहिं इति भवति । गलिबुषर्भः । गलिवृषभ+भिस् । अपभ्रंशे गलिवृषभायें १०९३ सू० कसर-शब्दः प्रयुज्यते, १०१८ सू० भिसः स्थाने हि इत्यादेशे, ५०४ सू० प्रकारस्य एकारे कसरेहिं इति भवति । विगुप्तानि । विगुप्त + जस् । ३४९ सू० पकारलोपे, ३६० सू० तकारद्विश्वे, १००१ सू० प्रकारस्य आकारे, १०२४ सु० जसः स्थाने ई इत्यादेशे विगुसाई इति भवति । त्वयाप प्रक्रिया १०४१ सूत्रस्य प्रथमश्लोके ज्ञेया । बिना । श्रव्ययपदमिदम् । २२० सू० नकारस्य णकारे, १०९७ सू० स्वार्थे - ( उ ) - प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे प्रज्झीने परेण संयोज्ये विणु इति भवति । घबलः । धवल +सि । १०१५ सू० सेलोंपे धवल इति भवति । न । प्रव्ययपदमिदं संस्कृतवदेवाऽपभ्रंशे प्रयुज्यते । आरोहति धापूर्वक : रुह धातुः प्रारोहणे । प्रारुह + तिव् । ८७७ सू० श्रारुह् इत्यस्य स्थाने चड इत्यादेशे, ६२८ सू० लिव इचादेशे च इति भवति । भरः । भर+सि । १००२ सू० प्रकारस्य उकारे, सेलोंपे भर इति भ वति । एवमेव = एम्बइ, प्रक्रिया १०९१ सूत्रे ज्ञेया । विषण्णः । विषण्ण +सि । प्रस्तुतसूत्रेण विषण्णशब्दस्य वुन त्या देणे, ११०० सू० श्रप्रत्यये, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे बुन्न इति भवति । किम् काई प्रक्रिया २०३८ सूत्रे ज्ञेया । विष्णन इत्यत्र प्रस्तुत सूत्रस्य प्रवृत्तिर्जाता। उक्तस्य कुतः । उक्त इत्यस्य पदस्य वृत्त इत्यादेशो भवति । यथा मया उसम्मई दुत्तरं, प्रक्रियाऽस्मिन्नेव सूत्रे समु ल्लिखिताऽस्ति । मया । श्रस्मद् + दा । इत्यत्र १०४८ सू० टाप्रत्ययेन सह अस्मदः स्थाने मह इत्यादेरो म इति भवति । तो विच । वत्र्त्मन् इत्यस्य पदस्य स्थाने विश्वच इत्यादेशो भवति । यथा येन मनो वर्त्मनि न माति म विश्चि न माइ, प्रक्रिया १०२१ सूत्रे ज्ञेया । न इत्यत्र वैकल्पिकत्वात् २२९ सू० नकारस्य णकारो न जातः । वर्त्मनि विश्चि इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । एकं कस्मिन है ! अपि नाऽयासि अन्यत् शोध याति ।
www
I
१०६३
aur fमत्र ! प्रमाणितः त्वया
यादृशः खलः नहि ॥ १ ॥
भावार्थ:- मित्रं प्रति रोषपूर्णमुपालम्भवाक्यं कश्विदाह ह इति सम्बोधने, हे इत्यर्थः । एकप्रथमं तु स्वमस्माकं गृहे कस्मिन् कदाचिवपि नाऽयासि यदि कदाचिदायासि तदा शीघ्रमेव पासि-प्रस्थितो भवसि । त्वया श्राचरितमिदं व्यवहारं समीक्ष्य हे मित्र मयाऽयं प्रमाणितः निश्चितः पद्यादृशस्त्वं खलः- कठोरः तादृशः खलु न कोऽपि खलो वर्तते । त्वं बहुनिष्ठुरोऽसीति भावः ।
एकम् 1 एक+सि । ३७० सू० ककारस्य द्वित्वे १००२ सू० प्रकारस्य उकारे १०१५ सू० haft एक्कु इति भवति । कस्मिन् । किस्+ङि । इत्यत्र ५६० सू० किम: स्थाने क इत्यादेशे ५५४ सू०