Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 327
________________ -----APawwamnnapshunpuhan * प्राकृत व्याकरणम् * चतुर्थपादा +क्तन्त । ६८७ सू० स्थाधातोः स्थाने ठा इत्यादेशे,११ सूत्रमनुसृत्य ठकारस्थ प्रादिभूतत्वात् ३६० सू० ठकारस्य द्वित्त्वाऽभावे,१००० सू० प्राकारस्य प्रकारे,६४५ सू० प्रकारस्य इकारे,१७७ सू० तकारलोपे, १००१ सू० अकारस्य प्राकारे, नाम्-प्रत्यये, १०१० सू० प्रामः स्थाने हं इत्यादेशे, १०८२ सू० उच्चारणस्थ लाघवे रठिमाह इति भवति । अपि =वि, प्रक्रिया ४८९ सूत्रे ज्ञेया । सज्जनामाम् । सज्जन+ पाम् । २२८ सू० नकारस्य कारे, १०१० सू० प्रामः स्थाने हैं इत्यादेशे सजणहं इति भवति । भ. पति होइ, प्रक्रिया ७३१ मुझे ज्ञेया। मामयः । समाचारममि ! प्रस्तुतसूत्रेण साधारणशब्दस्य सङ्घल इत्यादेशे, १००२ सू० प्रकारस्य स्थाने उकारे,१०१५ स० सिप्रत्ययस्य लोपे प्रसङ्घलु इति भवति । स्नेहः । स्नेह+सि । ३४८ सू० सकारस्य लोपे, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेलोपे मेष्ट्र इति भवति । असाधारणः यस प्रसङ्घलु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिांता । कौतुकस्य कोडः । कौतुकब्दस्य स्थाने कोड इत्यादेशो भवति । यथा कुमरोऽन्येषां तश्वराणां कौतुकेन क्षिपत्ति हस्तम् । भमः पुनरेकल्या सहलक्यां यदि पश्चथ परमार्थम् ॥ भावार्थ:-कविः गजामा सल्लयां स्नेहाधिक्यं वर्णयति-कुछारो-हस्ती, प्रत्येषां तस्वराणाम्, तरुषु वराः, तरुवराः, तेषाम् । अत्र सप्तम्यर्थ षष्ठी । अन्येषु तरुम्वित्यर्थः, कौत केन-कुतूहलेन हस्त कर क्षिपति,किन्तु यवि यूयं परमार्य परमचारसौ अर्थः, परमार्थस्तं वस्तुतत्त्वमिति यावत् पृच्छय, तदाऽहं कपयामि यत्तस्य मनस्त्वेकस्या सल्लल्या,सल्लकिरिति हस्तिप्रियः कश्चिद् बृक्षविशेषः, तस्यां वर्तते । हस्ती खलु सल्लकिप्रियो भवतीति भावः। कुमार । कुजर+सि । इत्यत्र १००२ स० अकारस्य उकारे,१०१५ सू० सेलोपे कुजर इति भवति । अन्येषाम् । अन्यत्+माम् । ३४९ सू० यकारलोपे,३६० तू० नकार द्वित्वे,११ सू० दकारलोपे, १०१० सू० मामः स्थाने हैं इत्यादेशे, १०५२ सू० उच्चारणस्य लाघवे अन्नह इति भवति । तरुवरारणाम् । तस्वर+माम् । इत्यत्र १७७ सु० बकारलोपे, १०१० सू० प्रामः स्थाने हं इत्यादेशे तह-अरहं इति भवति । कौतुफेन । कौतुक+टा । प्रस्तुतसूत्रेण कौतुकल्य स्थाने कोड इत्यादेशे,८४ स० संयोगे परे हस्वे, १०१३ सू० टास्थाने णकारे,स्थानियस्चात् १००४ स०अकारस्य एकारे,१०८२ सू० उच्चारणलाघवे कुडोण इति भवति। क्षिपति । क्षिप्-धातुः क्षेपे । क्षिप्+ति । अपभ्रंशे क्षिप इत्यस्य धातोः स्थाने १०६६ सू० घल्ल इत्यस्य प्रयोगे, ६२८ सू० सिव इचादेशे घल्लइ इति भवति । हस्तम् । हस्त+धम् । ३१६ सू० स्तस्य स्थाने थकारे, ३६० सू० थ कारद्विस्वे,३६१ सू० पूर्वयकारस्य तकारे, १००२ सू० अन कारस्य उकारे, १०१५ सू० प्रमो लोपे हत्यु इति भवति । मनः=मशु, प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके ज्ञेया । पुनः-- पुणु, प्रक्रिया १०१४ सूत्रस्य प्रथमश्लोके ज्ञेया । एकस्याम् । एका+डि 1 इत्यत्र ३७० सू० ककारद्वित्वे, १००१ सू० श्राकारस्य स्थाने प्रकारे, १०२८ सू० डिप्रत्ययस्य हि इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे एपकहि इति' भवति । सहलक्याम् । सल्लकि+डि । १७७ सू० ककारलोपे,पूर्ववदेव सल्लइहि इति भवति । अत्र १०२३ सु० : स्थाने हि इत्यादेशो जातः ! यविजय, प्रक्रिया १०५५ सूत्रे ज्ञेया । पृच्छप ! प्रच्छ-धातुः पच्छायाम् । प्रच्छु+थ । ७६८ सू० प्रच्छवातोः पुच्छ इत्यादेशे, ६३२ सू० थ इत्यस्य हव (ह) इत्यादेशे पुच्छह इति भवति । परमार्थम् । परमार्थ + अम्। ३५० सू० रेफलोपे, ३६० सू० थकारद्वित्वे, ३६१ सू० पूर्वधकारस्य लकारे, ८४ सू० संयोगे परे ह्रस्वे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रभो लोपे परमल्धु इति भवति । कौतुकेन-कुड्डेण इत्यत्र

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461