Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 329
________________ noramhamhemamathrmmercr---------------- -AMANNAMAnna ★ाहतात.कारण चतुर्षपादा सरोभिः । सरस+भिस् । ११ सू० सकारलोपे,१००६ सू० प्रकारस्य एकारे,१०१८ सू० भिसः स्थाने हिं इत्यादेशे,१०५२ सू० उच्चारणस्य लाघवे सरेहि इति भवति । सरोवरैः । सरस्-वर +भिस् । वाक्यापेक्षया सकारस्याऽन्त्यत्वेन ११ सू० सकारलोपे,१००६ सू० प्रकारस्य स्थाने एकारे,१०५१ सू० एकारस्य उच्चारणलाघवे, १ २०१५ स० भिसः स्थाने हि इत्यादेश.१०८२ स. उच्चारणलाघदे सर-बरे इति भवति । अपि-वि,प्रक्रिया ४८९ सूत्रे जेया । उद्यानवनः । उद्यानवन+भिस् । २९५ सू० अस्य जकारे, ३६० सू० अकारद्वित्त्वे, २२८ सू० उभयत्रापि नकारस्य णकारे, १००६ सू० प्रकारस्य एकारे, १०१८ भिसः स्थाने हि इत्यादेशे,प्रयोगदर्शनात १०१२ सत्रस्याप्रवृत्तौ उजाण-वरोहि इति भवति । देशाः । देश-+ जस् । २६० सू० शकारस्य सकारे, १०१५ सू० जसो लोपे वेस इति भवति । रम्याः । रम्य+ अस। प्रस्तुतसूत्रेण रम्यस्य स्थाने रवण इत्यादेशे,१००१ स० प्रकारस्य प्राकारे,जसो लोपे रवण्णा इति भवति । भवन्ति होन्ति प्रक्रिया ७३१ सूत्रे ज्ञेया । मू। मूढ+सि । प्रस्तुतसूत्रेण मूढस्य वढ इत्यादेशे, १०१५ सू० सेलोपे बढ! इति भवति । निवसद्भिः । निपूर्वक वस्-धातु निवासे । निवस् + शतृ । ९१० सू० प्रकारागमे,६७० स० शतुः स्थाने न्त इत्यादेशे,भिस्-प्रत्यये,१०१८ सू० भिस स्थाने हिं इत्यादेशे, १००६ सू० अकारस्य. एकारे,१०८१ सू० एकारस्य उच्चारणलाघवे, १०५२ सू० अनुस्वारस्य उच्चारणलाधवे निवसन्ते हि इति भवति । सुमनः । सुजन+भिस् । १७७ सू० जकारलोपे,२२८ सू० नकारस्य स्थाने णकारे,१००६ सू० अकारस्य स्थाने एकारे, १०१८ सू० भिसः स्थाने हि इत्यादेशे सुअणेहि इति भवति । रम्याः-रवण्णा, मू! वह != इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । अव्भुतस्य करि।। अद्भुत-शब्दस्य स्थाने उपकरिः इत्यादेशो भवति । यथा--- हरय! स्वया एतत्कषितं ममाऽप्रतः शतवारम् । स्फुटिष्यामि प्रिये प्रवसति महं भण्ड ! अभुतसार । ॥११॥ . भावार्थ:-काचित् भोषितभर्तु का निवपत्पुः वियोगोऽसहमयो भवति, इति व्यक्ति-हे अद्भुतसार, अद्भुतः सारो यस्य सः विलक्षणसस्वादिलक्षणपरिणामो वा,तत्सम्बोधनम् 1 भण्ड !-भाजनविशेषः, तत्सम्बोधनम्, 'कुत्सितपात्रविशेषरूप इत्यर्थः, हस्य ! हे हृदय-भण्ड ! स्वया मम अप्रतः-सम्मुखे एतत् शतवारम् शतघा करितम्, यत् प्रिये-कान्ते प्रवसति, प्रवास-प्रवेशं गते सति स्फुटिष्यामि-नाशमुपयास्यामि । हे हृदय ! त्वं कठोरतमोऽसि, यत्प्रिये प्रवासमुपगतेऽपि न स्फुटितोऽसीति भावः । हवय । । हृदय+सि । १२८ सू० ऋकारस्य इकारे, १७७ स० दकारलोपे, २६९ सू० सस्वरयकारलोपे, ११०० सू० स्वार्थ डड-(भड)-प्रत्यये, डिति परेऽन्स्यस्यरादेलोपे, १००१ सू० अन्त्याकारस्य माकारे, १०१५ स. सेर्लोप हिपा! इति भवति । त्वया। युष्मद्+टा । १०४१ सू० टाप्रत्ययेन सह युष्मदः स्थाने पई इत्यादेशे पाई इति भवति । एतत् । एतद्+सि-एछ, प्रक्रिया १०३३ सूत्रे ज्ञेया। कभितम् । कथाकथ्)कयने । कथ्+क्तन्त । ६७३ सू० कथ्बातो स्थाने बोल्ल इत्यादेशे, ६४५ सू० प्रकारस्य इकारे, १७७ सू० तकारलोपे, ११०० सू० अप्रत्यये, १००२ सू० अकारस्य उकारे,१०१५ सू० सेलोपे बोस्लिम इति भवति । अग्रतः मव्ययपदमिदम् । १०६९ सू० रेफलोपे, ३६० सू० गकारस्य द्विस्वे, १७७ सूतकारलोपे, ३७ सू० विसर्गस्य डो. (ओ) इत्यादेशे, डिति परेऽन्त्यस्वरावेलोपे, १००० सू० मोकारस्य इकारे अपह इति भवति । शतबारम् । शतबार+अम् । २६० सू शकारस्य सकारे, १७७ सू० तकारलोपे, १८० सू० यकारश्रुतो, १०१५ अमो लोपे सयवार इति भवति । स्फुटिप्यामि । स्फुट्-धातुः अशे । स्फुद+स्य+मिन् । ३४८ सू० सकारलोपे,९०२ सू० टकारद्विस्वे,९१०

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461