Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 335
________________ ३१८ ★ प्राकृत व्याकरणम् ★ चतुर्थपाद एतेषां पदानां स्थानेजादट्टिया इत्यादेशे, तलद् इति पदद्वयं तस्मिन् तस्मिन् इति सप्तम्यर्थबोधकं वर्तते, श्रतएवात्र डिप्रत्ययो भवति । ततः जाइडिया + ङि इति जाते, १००१ सू० श्राकारस्य स्थाने अकारे, ११०० सू० स्वार्थे श्रप्रत्यये, १००५ सू० ङिना सह प्रकारस्य एकारे जाइए इति भवति । हृदय ! हिडा, प्रक्रियाऽस्यैव सूत्रस्य एकादशे लोक ज्ञेया । मुग्धस्वभाव ! | मुग्वस्वभाव +सि । २४८ सू० गकारलोपे, ३६० सू० धारद्वित्वे, ३६१ स० पूर्वधकारस्य दकारे ३५० सू० संयुक्तकारलोपे, १८७ सू० भकारस्थ हकारे, १०१५ सू० सेलपि मुख- सहाष ! इति भवति । लोहेन । लोह +टा | १०१३ सू० दास्थानेऽनुस्वारे, स्थानिवस्त्रात १००४ सू० अकारस्य एकारे लोहें इति भवति । स्कुटिया । स्फुट्-धातुः भ्रंशे । स्फुट् + तुन् । ३४८ सू० सकारलोपै, ९०२ सू० टकारद्वित्वे, १११४ सू० तृन: स्थाने प्रण इत्यादेशेोने परेण संयोज्ये १०१३ १००४ सू० अकारस्य एकारे पण इति भवति । यथाजिव प्रक्रिया १००१ सूत्रस्य तृतीयश्लोके शेया धनः । धन+ सि । २२८ सू० नकारस्य णकारे, १००१ सू० प्रकारस्य आकारे, १०१५ सू० सेर्लोपे धणा इति भवति । सहिष्यते। यह [सह ] धातुः सहने । सह +स्य+क्यते । इत्यत्र ६४९ सूत्रे 'चित् क्योऽपि विकल्पेन भवतीति' पाठात् क्याभावे, सह +स्य + ते इति स्थिते ९१० सू० धातोरन्ते प्रकारागमे, ६४६ सू० प्रकारस्य स्थाने एकारे, १०५९ सू० स्यस्य स्थाने सकारे, ६२० सू० ते इत्यस्य स्थाने दचादेशे सहेल भवति । साप ताप + मम् । इत्यत्र २३१ सू० पकारस्य स्थाने वकारे, १०१५ सू० श्रम्-प्रत्ययस्य लोपेता इति भवति । यद् यद् दृष्टं तत्तद्जाइट्टिए, इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । मया ज्ञातं मक्ष्यामि अहं प्रेम हवे हरु इति । केवलमचिमितता संपतिता विप्रियनः झटिति ||१|| १०६४ भावार्थ:- काका स्व-प्रिय-वियोगेन दुःखाऽऽधिक्यं व्यनक्ति-मवेदं ज्ञातम् अवगतं यवहं हहरु इति शब्द कृत्वा मलवे, प्रेम एक हृदस्तस्मिन् स्नेहसरोवरे निमश्यानि - निमज्जनं करिष्यामि, एतत्सर्वं मया केवल निश्चितरूपेण यथा स्यात्तथा चिन्तितमासीत् किन्तु दुर्दैवात् मम सम्मुखेऽचिन्तिताurafrat विप्रयो: वियागरूपा नौका टिति संपतिता समागता । माम इत्यस्य प्रक्रिया १०४८ सूत्रे ज्ञेया । ज्ञातम् । ज्ञाधातुः अवबोधने । ज्ञा+क्त-त । ६७८ सू० ज्ञाधातोः स्थाने जाण इत्यादेशे, ६४५ सू० प्रकारस्य इकारे, १७७ सू० तकारलोपे, सिप्रत्यये १००२ सू० अकारस्य उकारे, ५१४ सू० सेर्मकार, २३ सू० मकारानुस्वारे १०८२ सू० उच्चारणलाघवे जाणि इति भवति । मध्यामि । मस्जू - [ मस्ज ] शुद्धौ । मस्ज् + स्य+मिव् । ७७२ सू० मस्वातो: स्थाने बुड्ड इत्यादेशे, १००० सू० अकारस्य ईकारे, १०५९ सू० स्यस्य सकारे, १०५६ सू० मित्र: स्थाने उं इत्यादेशे १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, बाहुल्येन अनुस्वारलोपे खुड्डीसु इति भवति । अहम् =हउँ प्रक्रिया १००९ सूत्रे ज्ञेया । महये । प्रेम ह्रद + कि । १०६९ सू० रेफलोपे, ३६९ सू० मकारद्वित्वे, ३९१ सू० हकारयकारयोः व्यत्यये परिवर्तने वैकल्पिकत्वात् १०६९ सू० रॅफाइलोपे. १००५ डिना सह प्रकारस्य इकारे पेम्मद्रहि इति भवति । हुहुद इति शब्दानुकरणं विद्यते प्रस्तुतसूत्रेण श erse इति शब्दः प्रयुज्यते । इसित्ति प्रक्रिया ४२ सूत्रे ज्ञेया । केवलम् । क्रियाविशेषणंमिदम् | केवल + अम् । इत्यत्र ४५८ ० केवलार्थे नवर इत्यस्य प्रयोगे, १००० सू० श्रकारस्य इकारे, rore पदस्वात अमो लोपे नवरि इति भवति । अचिन्तिता । श्रचिन्तिता+सि । १७७ सू० प्रसंयुक्त-लकारलोपे, बाहुल्येन १८० सू० यकारश्रुतौ, १००१ सू० माकारस्य प्रकारे १०१५ सू० सेलोपे अबिलिय सू 1

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461