Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 322
________________ ܀ चतुर्थपादः ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ ३०५ fsster स्थाने इत्यादेशे, बाहुल्येन १० सूत्रस्याप्रवृत्तौ, १००१ सू० श्राकारस्य प्रकारे कद्द इति भवति । । प्रव्ययपदमिदम्। संस्कृत तुल्यमेवाऽपत्र थे प्रयुज्यते । अपि विप्रक्रिया ४८९ सूत्रे ज्ञेया । म अभ्ययपदमिदं संस्कृतसममेवाज्पभ्रशे प्रयुज्यते पूर्व सि । प्रपत्र माया इत्यर्थे १०६६ सू० भाव इति प्रयुज्यते, १०५४ सू० सिप्रत्ययस्य स्थाने हि इत्यादेशे, १००० सू० इकारस्य ईकारे आवही इति भवति । अन्यत् । ग्रन्यद्+सि । इत्यत्र ३४९ सू० यकारस्य लोपे, ३६० सू० नकारस्य द्विश्वे ११ सू० दकारलोपे, १००२ सू० श्रन्याकारस्य उकारे, १०१५ सू० सेलपि अन् इति भवति । शीघ्रम् । शीघ्र + मम् प्रस्तुतसूत्रेण शीघ्र पदस्य वल्लि इत्यादेशे, ११०० सू० स्वार्थी - प्रत्यये १००२ सू० प्रकारस्य उकारे, १०१५ सू० श्रमो लोपे बहिल्लउ इति भ । यासि । या धातुः गतौ या + सिन्। २४५ सू० यकारस्य जकारे, १०५४ सू० मित्र: स्थाने हि इत्यादेशे जाहि इति भवति । मया मइँ, प्रक्रिया १०४८ सूत्रे ज्ञेया । मित्र । मित्र+सि । १०६९ सू० रेफलोपे, ३६० सू० तकारद्वित्वे ११०० सू० स्वार्थे उड- (श्रड) - प्रत्यये, डिति परेऽन्यस्वरादेलपि, अभी परेण संयोज्ये, १००१ सू० प्रकारस्य श्राकारे, १०१५ सू० सेलपि मित्तका ! इति भवति । प्रमाणितः । प्रमाणित + सि । वैकल्पिकत्वात् १०६१ सू० रेफस्याऽलोपे, १७७ सू० तकारलोपे ११०० सू० स्वार्थे श्रप्रत्यये १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे प्रमाणित इति भवति । स्वया पइँ, इत्यस्य प्रक्रिया १०४१ सूत्रस्य प्रथमश्लोके ज्ञेया । यादृशः । यादृश / सि । २४५ सू० यकारस्य जकारे, १०७३ सू० वृश इत्यस्य देह ( एह ) इत्यादेशे ङिति परेऽन्त्यस्वरादेलपि, ज्भीने परेण संयोज्ये ११०० सू० स्वायें अप्रत्यये १००२ सू० मकारस्य उकारों, सेर्लोपे मेहर इति भवति । शः । खल+सि । १००१ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे खलु इति भवति । नहि । अव्ययपदमिदम् । १०९० सू० नहि इत्यस्य नाहि इत्यादेशे नाहि इति भवति । शीघ्रम् वहिल इत्यव प्रस्तुत - सूत्रस्य प्रवृत्तिता । कलहस्य बलः । कलह शब्दस्य स्थाने घङ्खल इत्यादेशो भवति । यथा -- सुपुरुषाः तथा कलहाः, यथा मद्यस्तथा घलमानि । यथा पर्वताः तथा कोटराणि, हृदय ! खिद्यसे किम् ? ||२|| भावार्थ:- दुःख भार विकलं पुरुषं प्रति कस्यचन पुरुषस्य श्राश्वासनोक्तिरियम् - यथान्यादृशाः, सुपुषा:-- शोभनाः पुरुषाः भवन्ति तथा तादृक्षा एव कलहा श्रपि भवन्ति । यथा नद्यः सबलाः परोपका रिण्यश्च भवन्ति । तथा तासु वलमानि वकत्वान्यपि भवन्ति । यथा विशालाः पर्वताः तथैव तेषु कोटरामि - गह्वराण्यपि भवन्ति । श्रतः हे हृदय ! दुःखेन किम् कथम् खिसे - किमर्थं दुःखी भवसि ? यावन्तो महापुरुषाः सम्भूताः ते सर्वे दुःखान्यनुभूयैव महस्वमुपगताः । श्रतः स्वल्पेन दुःखेन निराशी मा भव । rat = जिव इत्यस्य प्रक्रिया १०६८ सूत्रे ज्ञेया । पुरुषाः । सुपुरुष + जस्। १११ सू० रोरुकारस्य इकारे, २६० सू० षकारस्य सकारे, १०१५ सू० जसो लोपे सुपुरिस इति भवति । तथातिवं प्रक्रिया १०६८ सूत्रे ज्ञेया कलहाः । कलह + जस् । प्रस्तुतसूत्रेण कलहस्य घञ्चल इस्थादेशे, बाहुल्येन १०२४ सू० जसः स्थाने षं इत्यादेशे घन इति भवति । नद्यः । नदी + जस् । १७७ सू० दकारस्य लोपे, १००१ सू० ईकारस्य इकारे, १०१५ सु० जसो लोपे न इति भवति । वसनामि । वलन + जस् । २२० सू० नकारस्य णकारे, १००१ सू० अकारस्य प्रकारे, १०२४ सू० जसः स्थाने हूं इत्यादेशे बलखा इति भवति । पर्वताः । पर्वत + जस् । अपन्न पर्वताऽर्थे प्रस्तुतसूत्रेण डोङ्गर-शब्दः प्रयुज्यते, जसी लोपे डोर इति *स्य मम इति पाठान्तरमपि समुपलभ्यते ।

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461