Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 320
________________ vir चतुर्थपादः * संस्कृत-हिन्दी-टोका-द्रयोपेतम् * सूत्रस्य प्रथम-श्लोके से यम् । भवतु । भूधातुः सत्तायाम् । भू+तु । ७३१ सू० भूधातोः स्थाने हो इत्यादेशे, ६६२ सू० तुवः दु इत्यादेशे, १७७ सू० दकारलोपे होड इति भवति । इवानीम्-एम्बहि, इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । प्रत्युतस्य पसलिङ । प्रस्तुतसूत्रेण प्रत्युत इत्यस्य पदस्य पच्चलित इत्यादेशो भधति । यथा--- सबलावण्या गोरी नवा कापि विषपन्थिः । भटः प्रत्युत सम्रियते यत्य न लगति कण्ठे ।।३।। भावार्थ:--इयं गौरी-गौर-वर्ण-वती नायिका काऽपि काचित् मवा-नवीनाअद्भुतेत्यर्थः,विषग्रन्थि: विषस्य हलाहलस्य ग्रन्धिर्वर्तते, प्रत्युस-यतो यस्य भटस्येयं कण्ठे न लगति-स्पृशति, तयाऽस्पष्टोऽपिस भट:-योद्धा म्रियते। या लोक-प्रसिद्धा विषन्धिविद्यते, सातु कण्ठे विलग्ना सति प्राणिनं मारयति, क्रिन्त्वियं गौरीरूपा विषअस्थिरतादशी भीमा वर्तते यत् कण्ठेऽलग्नेच प्राणिनं मारयतीति भावः। सर्वसावण्या। सर्वलावण्या+सि । १०६९सू० रेफलोपे,१००० सू० माघाउकारस्य प्राकारे,दीर्घस्वात् ३६३ सू० वकारस्य द्विश्वाऽभावे,अत्र लवणार्थको लावण्यशब्दोऽस्त्यतः १७१ सू० परेण सस्वरव्य जनेन सह प्राधाकारस्य स्थाने प्रोकारे,३४९ स० यकारस्य लोपे, ३६३ सू० णकारस्य द्विस्वाभावे स्त्रीत्वविवक्षायां ५२१ स० डी-(ई)-प्रत्यये,१० सू० स्वरस्य लोपे अज्झीने परेण संयोज्ये,१०१५ स० सेोपे साबलोणी इति भवति । गौरी । गीरी+सि । १५९ सू० प्रौकारस्य स्थाने प्रोकारे, ११०० सू० स्वार्थ ४-(मह)प्रत्यये, डिति परेऽन्त्यस्वरादेोपे,प्रज्झीने परेण संयोज्ये,११०२ सू. डी.(ई)-प्रत्यये, डिति परेऽन्त्यस्वरादेलोपे, पज्झीने परेण संयोज्ये, १०१५ सू० सेलोपे गोरी इति भवति । नया। मथा+सि । १०२३ सू० नव इत्यस्य स्थाने नवख इत्यादेशे,स्त्रीस्वविवक्षायामाप-प्रसंगे ५२१ सू० सी-(ई)-प्रत्यये,१० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, सेलोपे नवखी इति भवति । का। किम् +सि । ५६० स० किमः स्थाने क इत्यादेशे,स्त्रीत्वविवक्षायामाप-(प्रा)-प्रत्यये, ५ सू० दीर्घ-सन्धी, १००१ सूज आकारस्य स्थाने प्रकारे, सेलोपे क इति भवति । अपि-वि, प्रक्रिया ४८९ सूत्रे ज्ञेया। विषग्रन्थिः । विषग्रन्थि+सि । २६० सू० षकारस्य सकारे, ७९१ सू० ग्रन्थ्-धातोः गण्ठ स्थाने इत्यादेशे विसगण्ठ++सि इति जाते, १० सू० स्वरस्य लोपे, प्रज्झीने परेण संयोज्ये, १०१५ सू० सिप्रत्ययस्य लोपे विसण्ठि इति भवति । भसः । भट+सि । इत्यत्र १९५ सू० टकारस्य स्थाने डकारे,१००२ स० अकारस्य उकार,सेलोप भर इति भवात। प्रत्यता अध्ययपदमिदम प्रस्ततसत्रेण प्रत्यत इत्यस्य पच्चलिउहत्यादेश.१००० स०उकारस्य प्रोकारे पञ्चलिओ इति भवति । सः। तद+सि-सो,प्रक्रिया १००३ सूत्रस्य प्रथम-श्लोके ज्ञेया। प्रियते । मूडप्राणत्यागे । मृ+ते । ९०५ सू० ऋकारस्य पर इत्यादेशे,६२० सू० तिवः स्थाने इचादेशे मरा इति भवति । यस्य जासु,प्रक्रिया १०२९ सूत्रस्य प्रथमश्लोके शेया । न । मध्ययपमिदं संस्कृतवदेवाऽपभ्रशे प्रयुज्यते । लगति । लंग-पातालगने । लग+तिवलगह, इत्यस्य प्रक्रिया ९०१ सत्रे ज्ञया। कण्ठे। कण्ठ+डि। १००५ सू० विमा सह अकारस्य इकारे फण्ठि इति भवति । प्रत्युत-पच्चलिप्रो इत्यत्र प्र. स्तुतसूत्रस्य प्रवृत्तिर्जाता। इतस एकहे । इतः इत्यस्य पदस्थ स्थाने एत्तहे इत्यादेशो भवति । यथा--इतः मेघा-पिबन्ति जसम् एत्तहें मेह पिअस्ति जल,एतेषां पदानां प्रक्रिया १०९० सूत्रस्य चतुर्थश्लोके शेया। बताएत्तहे इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिदंश्यते । १०९२-~-विषण्णस्य कुन्नः । प्रस्तुतसूत्रेण विषण्णशब्दस्य बुन्न इत्यादेशो भवति । यथा---- भयोक्तं रवं धुरी पर गलिवृषभः विगुप्तानि । स्वमा विना षवल ! मारोहति भरः एवमेव विषण्णा किला ||

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461