Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 321
________________ प्राकृत-व्याकरणम् ★ चतुर्थपाद भावार्थ:- युग काष्ठविक्षेपकं वृषभं प्रति कस्यचन शाकटिकस्य उतिरियम् - गतिषुषर्भः, गलयश्च ते वृषभाः गतिवृषभाः तैः शक्तिचौरवृषभैः विगुप्तानि प्ररक्षितानि मीचैः पातितानि शकटादीनीत्यर्थः हे धवल ! श्वेतवृषभ ! स्वया विना केनचिदप्यन्येन वृषभेत एष भरः- भारः नारोहति नाऽवरोद्धुं orts:, इति for freeयोऽस्ति । श्रतः प्रयोक्तं यस्वं घुरा घर-भारं वाहय एवमेव श्रन्यर्थवं विषण्णःदुःखितः सन् किं करिष्यसि ? न किमपीति भावः । ३०४ मयाम, प्रक्रिया १०४१ सूत्रस्य तृतीय- श्लोके शेया । उक्तम् । उक्त +सि । प्रस्तुतसूत्रेण उइत्यस्य वृत्त इत्यादेशे, ४३५ सू० स्वायें कप्रत्यये, १७७ सू० ककारस्य लोपे १०२५ सू० प्रकारस्य उं इत्यादेशे, १०१५ सू० सेल िवुत्तउं इति भवति । एवम् तुहुँ, प्रक्रिया १०३९ सूत्रे ज्ञेया । घुराम् । घुरा+ श्रम् । १००१ सू० आकारस्य स्थाने अकारे, १०१५ सू० श्रमो लोपे घुर १००० सू० प्रकारस्य उकारे द इति भवति । पर । घृत्र (धृ ) धरणे । धृ+ हि । ९०५ ० ऋकारस्य चर इत्यादेशे, १०५४ सू० हि इत्यस्य हि इत्यादेशे परहिं इति भवति । गलिबुषर्भः । गलिवृषभ+भिस् । अपभ्रंशे गलिवृषभायें १०९३ सू० कसर-शब्दः प्रयुज्यते, १०१८ सू० भिसः स्थाने हि इत्यादेशे, ५०४ सू० प्रकारस्य एकारे कसरेहिं इति भवति । विगुप्तानि । विगुप्त + जस् । ३४९ सू० पकारलोपे, ३६० सू० तकारद्विश्वे, १००१ सू० प्रकारस्य आकारे, १०२४ सु० जसः स्थाने ई इत्यादेशे विगुसाई इति भवति । त्वयाप प्रक्रिया १०४१ सूत्रस्य प्रथमश्लोके ज्ञेया । बिना । श्रव्ययपदमिदम् । २२० सू० नकारस्य णकारे, १०९७ सू० स्वार्थे - ( उ ) - प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे प्रज्झीने परेण संयोज्ये विणु इति भवति । घबलः । धवल +सि । १०१५ सू० सेलोंपे धवल इति भवति । न । प्रव्ययपदमिदं संस्कृतवदेवाऽपभ्रंशे प्रयुज्यते । आरोहति धापूर्वक : रुह धातुः प्रारोहणे । प्रारुह + तिव् । ८७७ सू० श्रारुह् इत्यस्य स्थाने चड इत्यादेशे, ६२८ सू० लिव इचादेशे च इति भवति । भरः । भर+सि । १००२ सू० प्रकारस्य उकारे, सेलोंपे भर इति भ वति । एवमेव = एम्बइ, प्रक्रिया १०९१ सूत्रे ज्ञेया । विषण्णः । विषण्ण +सि । प्रस्तुतसूत्रेण विषण्णशब्दस्य वुन त्या देणे, ११०० सू० श्रप्रत्यये, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे बुन्न इति भवति । किम् काई प्रक्रिया २०३८ सूत्रे ज्ञेया । विष्णन इत्यत्र प्रस्तुत सूत्रस्य प्रवृत्तिर्जाता। उक्तस्य कुतः । उक्त इत्यस्य पदस्य वृत्त इत्यादेशो भवति । यथा मया उसम्मई दुत्तरं, प्रक्रियाऽस्मिन्नेव सूत्रे समु ल्लिखिताऽस्ति । मया । श्रस्मद् + दा । इत्यत्र १०४८ सू० टाप्रत्ययेन सह अस्मदः स्थाने मह इत्यादेरो म इति भवति । तो विच । वत्र्त्मन् इत्यस्य पदस्य स्थाने विश्वच इत्यादेशो भवति । यथा येन मनो वर्त्मनि न माति म विश्चि न माइ, प्रक्रिया १०२१ सूत्रे ज्ञेया । न इत्यत्र वैकल्पिकत्वात् २२९ सू० नकारस्य णकारो न जातः । वर्त्मनि विश्चि इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । एकं कस्मिन है ! अपि नाऽयासि अन्यत् शोध याति । www I १०६३ aur fमत्र ! प्रमाणितः त्वया यादृशः खलः नहि ॥ १ ॥ भावार्थ:- मित्रं प्रति रोषपूर्णमुपालम्भवाक्यं कश्विदाह ह इति सम्बोधने, हे इत्यर्थः । एकप्रथमं तु स्वमस्माकं गृहे कस्मिन् कदाचिवपि नाऽयासि यदि कदाचिदायासि तदा शीघ्रमेव पासि-प्रस्थितो भवसि । त्वया श्राचरितमिदं व्यवहारं समीक्ष्य हे मित्र मयाऽयं प्रमाणितः निश्चितः पद्यादृशस्त्वं खलः- कठोरः तादृशः खलु न कोऽपि खलो वर्तते । त्वं बहुनिष्ठुरोऽसीति भावः । एकम् 1 एक+सि । ३७० सू० ककारस्य द्वित्वे १००२ सू० प्रकारस्य उकारे १०१५ सू० haft एक्कु इति भवति । कस्मिन् । किस्+ङि । इत्यत्र ५६० सू० किम: स्थाने क इत्यादेशे ५५४ सू०

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461