Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
0000pmdhoklewanayn
३०२
* कृत-व्याकरणम् * स्वरस्य लोपाऽभाव,१०६२ सू० उच्चारणस्य लाघवे देख इति भवति । कति । कति+शस् । १७७ सू० तकारलोपे, १०१५ सू० शसो लोपे कह इति भवति । पदानि । पद+जस् । १७७ सू० दकारलोपे, १८० सू० यकारश्रुतौ,१०१५ सू० जसो लोपे पय इति भवति । बवाति-देइ,प्रक्रिया १०७७ सूत्रस्य ततीय-श्लोके ज्ञेया । हरये । हृदय+जि । १२८ सू० ऋकारस्य इकारे,१७७ सू० दकारस्य यकारस्य च लोपे, १००५ सू० डिना सह प्रकारस्य इकारे हिअइ इति भवति । तिर्यग् 1 तिर्यच् +सि । ४१४. सू० तिर्यचः स्थाने तिरिच्छि इत्यादेशे,१००१ सू० अन्त्यस्य इकारस्य स्थाने ईकारे, १०१५ सू० सेलोपे तिन रिच्छो इति भवति । अहम् -हो, इत्यस्य पदस्य प्रक्रिया १००९ सूत्रे शेया। एव । अव्ययपदमिदम् । प्रस्तुतसूत्रेण एव इत्यस्य पदस्य जि इत्यादेशे जि इति भवति । परम् । अव्ययपदमिदम् । १०८९ सू० परम् इत्यस्य पर इत्यादेशे पर इति भवति । प्रियः । प्रिय-+सि । १०६६ सू० रेफलोपे, १७७ सू० यकारलोपे, १००२ सू० अकारस्य उकारे,१०१५ सू० सेलोपे पिड इति भवति । डम्बराणि । डम्बर-+जस् । १०२४ सू० जसःस्थाने ई इत्यादेशे डम्बरई इति भवति । करोति करेइ, इत्यस्य पदस्य प्रक्रिया १०८५ सूत्रस्थ चतुर्थश्लोके शेया। एजि इल्या परतुरासूमय प्रमिला । इालीमः एमाह। प्रस्तुतसूत्रेण इया. नीमः स्थाने एम्बहि इत्यादेशो.भवति । यथा---
हरिः नतितः प्रागणे, विस्मये पातितो लोकः ।
इवानी राधा-पयोधरयोः, यत् भाति त भवतु ॥२।। भावार्थ:..पातालराजेन बलिदैत्येन हशि-विष्णुः, प्राङ्गणे-त्रिभुवनाङ्गणे मतिता-ताण्डवं कारितः । वामनावतार-ग्रहणात्तस्य नत्यत्वे समवसेयम्,तर शारीरिक-विलक्षण-व्यापार-सत्त्वादित्यर्थः। तेन लोकः विस्मये पाश्चर्ये पातितः । वामनः सन्नपि त्रिलोकमेकपदे कृतवानिति विस्मयकारकम् । इशानी कामातुराऽवस्थायां राधा-पयोपरयोः राधा-कुचयोः माति-शोभते तद् भवतु । निजस्वामिनो वामनावतार-रूपं वीक्ष्य राधामनसि कामातिरेको जात इति भावः ।
हरिः हरि+सि। १०१५ सू० सेलोपे हरि इति भवति । नतितः । नृती[नृत्] गात्रविक्षेप नर्सने । नृत्+णिग्+क्तत+सि। १२६ स० ऋकारस्य प्रकारे,८९६ सू० तकारस्य च इत्यादेश ६३. सूक णिगः स्थाने प्रावि इत्यादेशे,५ सू० दीर्घसन्धौ,१७७ सू० तकारस्य लोपे, १०.१२ सू० प्रकारस्य उकारे। सेलोपे नचाविउ इति भवति । प्राङगणे । प्राङ्गण+हि। १०६९ सू० रेफलोपे, ८४ सू० संयोगे परे लस्वे,११०० सू० स्वार्थे अप्रत्यये,१००५ सू० हिना सह अकारस्य इकारे पक्षणइ इति भवति । बिस्मये । विस्मय+कि । ३४५ सू० स्मस्य म्ह इत्यादेशे,१७७ सू० यकारलोपे,पङ्गगइ-वदेव विम्हइ इति भवति । पातितः । पातित+सि । ९स प्रथमतकारस्य डकारे,२७७ सतकारलोपे, १००२ स० मकारस्य उकारे, १०१५ सू०पादिड इति भवति । लोकः । लोक+सि । १७७ सू० ककारलोपे, अकारस्य उफारे, सेलो लोड इति भवति । इधानीम् । प्रत्ययपदमिदम् । प्रस्तुतसूत्रेण इदानीमः स्थाने एम्वहि इत्यादेश एम्वहि इति भवति । राधा-पयोधरयोः । राधा-पयोधर+प्रोस् । १८७ सू० उभयत्रापि धकारस्य हकारे, ४ सू० हकारस्थाऽऽकारस्य प्रकारे,१७७ सू० यकारलोपे, बाहुल्येन १८० सू० यकार श्रुत्यभावे, ६१९ सू० द्विवचनस्य बहुवचने, १०१० सू० भामः स्थाने हं इत्यादेशे राह-पओहरहं इति भवति । यत् । यद् +सि । २४५ सू० यकारस्य जकारे,बाहुल्यन २४ सू० दकारस्य मकारे,२३ सू० मकारानुस्वार,१०१५ सू० सेोपे इति भवति । भाति । भाधातुः दीप्तौ । भा+-णिग्+सिन् । ६३८ सू० णिगःस्थाने भाव इत्यादेशे ५ स० दीर्घसन्धी, ६२८ सू० तिव इचादेशे भाषद इति भवति । तत-तं, प्रक्रिया १३८५

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461