Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
h
-AAAAmmar..xnn..
*प्राकृत-व्याकरणम् *
चतुर्थ पादा शान्तरं गच्छता कान्तेन सह नाहं गता-गतवती,तस्य कान्तस्य वियोगेन च नाऽहं मृता-पञ्चस्त्रमुपगता । अतः कथनाम सन्देशरस्माभिः दातुमुचिन: ? मोचित इति भावः।
पतः। अव्ययपदमिदम। इत्यत्र २४५सयकारस्य जकारे,१७७ सतकारलाप.३७सविसस्य डो(प्रो) इत्यादेशे,डितिपरेऽन्त्यस्वरादेलोपे,बाहुल्येन १० सूत्रस्थाअवृत्ती,१००० सू० प्रोकारस्य उकारे जाउ इति भवति । प्रवासमा । प्रपूर्वकः वस-धातुः प्रवासे । प्रवस् + शत् । १०६९ सू० रेफलोपे. ९१० सू० प्रकारस्याऽऽगमे,६७० स० शत: स्थाने त इत्यादेशे, टाप्रत्यये,१०१३ सुदास्थानेऽनुस्वारे,स्थानिवस्वात् १००४ सू० अकारस्य स्थाने एकारे पवसन्त इति भवति । सह । अव्ययपदमिदम् । प्रस्तुतसूत्रेण सह इत्यस्य सहुँ इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे सई इति भवति । न ! अध्ययपदमिदम् । संस्कृतबदेवाऽपभ्रंशे प्रयुज्यते । यता मतासि । १७७ सतकारस्य लोपे,१८० सयकारस्य श्रतो, १००१ सू० प्राकारस्य स्थाने प्रकारे, १०१५ सु० सेलोपे गय इति भवति । मृता। मुना +सि ! १३१ सू० ऋकारस्य स्थाने उकारे,१७७ सु० तकारस्य लोपे,१००१ सू० आकारस्य प्रकारे, सेलोप पुष इति भवति । वियोगेन । वियोग+टा । १७७ सू० यकारस्य गकारस्य च लोपे,१०१३ सू० सास्थानेऽनुम्बारे, स्थानियत्वात् १००४ सू० प्रकारस्य स्थाने एकारे विनोएं इति भवति । तस्थ । तद्+इस् । ११ सू० ६कारलोपे, १००९ सू० उसः स्थाने स्सु इत्यादेशे तस्सु इति भवति । लम्ज्यते । श्रोलस्ज् (लस् । लअजाकररणे। लरज+का+ते । इत्यत्र ३४९ सू० सकारलोपे, ३६० सू० जकारद्वित्त्वे, ६४९ सू० क्यस्थ इज्ज इत्यादेशे, प्रज्झीने परेण संयोज्थे, ६२८ सू० ते इत्यस्य इमादेशे लजिम इति भवति । - म्वेशान् । सन्देश+शस् । २६० सू० शकारस्य सकारे, ११०० सू० स्वार्थे डड-(अण्ड)-प्रत्यये, डिति परेऽन्त्यस्यरादेर्लोपे, प्रज्झीने परेण संयोज्ये,१००१ सू० प्रकारस्य प्रकारे, १०१५ सू० शसो लोपे सवेषाम इति भवति । ददतीभिः । हुदाञ्-(दा)-धातुः दाने। दा+शत् । १००० सू० प्राकारस्य एकारे, ६७० सू० शतुः स्थाने न्त इत्यादेशे, स्त्रीत्वविवक्षायां ५२१ सू० डी-(ई)-प्रत्यये, १० सू० स्वरस्य लोपे, पभोने परेण संयोज्ये, १००० सू० ईकारस्य एकारे, १०८१ स. उच्चारणस्थ लाघवे, भिस्-प्रत्यये, १०१८ सू० भिसः स्थाने हि इत्यादेशे, १०५२ सू० उच्चारणस्य लाधये देन्ते हि ६४ सू० संयोगे परे ह्रस्वे विन्तेहि इत्यपि भवति । सुभगजनस्य । सुभग जन+डस् । १५७ सू० भकारस्य हकारे,१७७ सू० गकारलोपे, १८० सूज यकारश्रुतौ,११ सूत्रवृत्तिमनुसृत्य जकारस्यादिभूतत्वात् १७७ सूत्रस्याऽप्रबृती, २२८ सू. नकारस्य णकारे, १००१ स० उत्सः स्सु इत्यादेशे सुहय-अणस्सु इति भवति । सह सहूँ इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। नहेनाहि । नहि इत्यस्य पदस्य स्थाने नाहि इत्यादेशो भवति । यथा ---
इतः मेघाः पिबन्ति असमितः वयानल: प्रावर्तते ।
प्रेक्षस्व भीरिमारणं सागरस्काऽपि कणिका नापनश्यते ।।४।। भावार्थ:-सागरस्थ गाम्भीर्य प्रतिपाद्यते । इत:-अस्मात् पाश्चात् मेघाः जलदाः जलं पिबम्ति, इत:-अस्मात् पाश्चात यावाल: सामुद्रो बन्हि आवतंतते-प्रावर्तनं करोति,सागरस्य जलं शोषयतीति यावत् । तथापि हे मित्र! सागरस्य गभीरिमाणम्-गाम्भीर्य प्रेक्षस्व-पश्य यद् एकाऽपि कणिका-बिन्दुमात्रमपि नाहि अपभ्रश्यते हीनता, न्यूनतां न यातीति भावः ।
इतः । अव्ययपदमिदम् । १०९१ सू० इलस् इत्यस्य स्थाने एत्तहे इत्यादेशे,१०८१ सू० हकारगतस्य एकारस्य उच्चारणस्थ लाघवे एस इति भवति । मेघाः । मेध+जस 1 इत्यत्र १५७ सू० पकारस्य हकारे, १०१५ सू० जसो लोपे मेह इति भवति । पिबन्ति । पा पाने । संस्कृतनियमेन पिव+प्रन्ति इति

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461