Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School
View full book text
________________
चतुर्वपादः
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् * अंधकारात कदाचिद् अथवा-पदस्य स्थाने प्रहबई इत्यादेशोऽपि न भवति । यथा
यायते तस्मिन् देशे सभ्यते प्रियस्य प्रमाणम्।।
वि आयाति सबानीयते अथवा तोब निर्वाणम् ॥२॥ भावार्थ:-प्रोषितभर्तृका काचिन् नायिका दुःखभरेण विहला सती इदं विचिन्तयति-यत् त विवाद मेशे मारले गरी पनि यो नियस्य प्रमाणम्-शुभाशुभाऽदिसूचकं किश्चिद् वृत्तान्तं चिह्न वा लम्यते । यसो प्रार्थनया आयाति-गहमागच्छति, तथाऽमीयते-मानेतन्यः, अपवा-यघसी नाsपाछेत्तवा तु तदेव-तत्रैव निवारणम्-मृत्युरालिङ्गनीयो भयेति भावः।
यायते।या-घातुःगतौ । या+क्य+ते । २४५ सू० यकारस्थ जकारे, ६४९ सू० क्यस्य इज इत्वादेको,बाहुल्येन १० सू० स्वरलोपाभावे,६२८ सू ते इत्यस्य इचादेशे जाइज्जइ इति भवति । तस्मिन् । त+छि । १९९० दकारस्य लोपे,१०२८ सू० डिप्रत्ययस्य हि इत्यादेशे हि इति भवति । । देश+ मिस इत्यत्र २६० सू० शकारस्थ सकारे,११०१ सू० स्वार्थे अड-(प्रडम)-प्रत्यये, डिति परेऽन्त्यस्वरादेलोप,मरमीने परेण संयोज्ये,१००५ सू० हिना सह अकारस्य स्थाने इकारे,बाहुल्येन १०..सूत्रस्याप्रवृत्तो देसबइ इति भवति । लभ्यते। हुलभ-(लो-धातुः लाभे । लभ+क्य+से । संस्कृत-नियमेन लभ्यते इति पाते, ३४९ सूत्रेण यकारस्य लोपे, ३६० सू०भकारद्विस्वे, ३६१ सू० पूर्व-भकारस्य बकारे, ६२८ सू० ते इत्यस्य इयादेशे लास इति भवति ! प्रियस्य पिग्रहो, इत्यस्य शब्दस्य प्रक्रिया १०८९ सूत्रस्य षष्ठे श्लोके था। १०५१ सूत्रेण उच्चारणस्य लाघवे पहों इति जायते। प्रमाणम् । प्रमाण+सि ! इत्यत्र २०६९ सू० रेफस्य लोपे, १००२ सू० प्रकारस्य स्थाने उकारे; १०१५ स० सेतोप पनाह: इति भवतिः । पविजई,प्रक्रिया १०५५ सूत्रे शेया। आयाति प्राङ्-(मा)-पूर्वक या-धातुः प्रागमने । प्राया+तिम् । अपभ्रंशे पाया इत्यर्थे १०६६ सू० माव इत्यस्य प्रयोगे,६२८ सू० तिव इचादेशे मावइ इति भवति । तथा
तो, इत्यस्य प्रक्रिया १०८८ सूत्रे ज्ञेया । आमीयते । पाङ्-(मा)-पूर्वकः णी-(नी)-धातुः प्रानयने । पानी+क्य+ते । २२८ सू० नकारस्य स्थाने णकारे, ६४९ सू० क्यस्य ई इत्यादेशे, १० सू० स्वरस्य लोपे,प्रज्झीने परेण संयोज्ये,१००० म० ईकारस्य इकारे,६२८ सु० ते इत्यस्य स्थाने इचादेशे आणिअब शति भवति । अथवा । अव्ययपदमिदम् । प्रायोग्रहणात् प्रस्तुतसूत्रस्याप्रवृत्ती, १८७ सू० थकारस्थ स्थाने हकारे महबा इति भवति । त-तं, इत्यस्य प्रक्रिया १०८५ सूत्रस्य प्रथमश्लोके ज्ञेया। एक । अध्ययपदमिदम् । १०९१ सू० एवार्थ जि इत्यस्य प्रयोगे जि इति भवति । निर्धारणम् । निर्वाण+सि । ३५० सू० रेफस्य लोपे,बाहुल्येन ३६० स० णकारस्य द्वित्वाऽभावे, १००२ सत्रेण अकारस्य स्थाने उकारे, १०१५ सू० सेर्लोपे निवारा इति भवति । प्रायोग्रहणाद अग्रवाल प्रहवा, इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्न जाता । विवो विवे। दिवा इत्यस्य पदस्य स्थाने दिवे इत्यादेशो भवति । यथा-दिवा दिया पमा स्नानम् -दिवि दिवि गङ्गाहाणु, प्रक्रिया १०७० सूत्रे शेया । नत्र प्रस्तुतसूत्रेण दिवा इत्यस्य पदस्या स्थाने दिवे इत्यादेशो जातः । सहस्य सह । सह इत्यस्य पदस्य स्थाने सह इत्यादेशो भवति । यथा--.
यतः प्रवसता सहन गता. मृता वियोगेन तस्य ।।
सज्ज्यते सन्देशान् भवतीभिः सुभगमनस्य ॥३॥ भावार्थ:-कस्याश्चित प्रोषितमत कायाः (प्रोषित:-प्रवासं गतो भर्ता यस्यास्तस्याः) नायिकायाः स्वसखी प्रत्युक्तिः । हे सखि सुभगजनस्य,सुभगश्वासौ जना सुभगजन, तस्य सुभगजनस्य सौभाग्यवतः मम काम्वस्थ सन्देशान-वृतान वसीभिः-प्रेषयन्तीभिरस्माभिः सम्यते लप्यते, मतः प्रवसता-प्रबासं-दे

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461