________________
चतुर्वपादः
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् * अंधकारात कदाचिद् अथवा-पदस्य स्थाने प्रहबई इत्यादेशोऽपि न भवति । यथा
यायते तस्मिन् देशे सभ्यते प्रियस्य प्रमाणम्।।
वि आयाति सबानीयते अथवा तोब निर्वाणम् ॥२॥ भावार्थ:-प्रोषितभर्तृका काचिन् नायिका दुःखभरेण विहला सती इदं विचिन्तयति-यत् त विवाद मेशे मारले गरी पनि यो नियस्य प्रमाणम्-शुभाशुभाऽदिसूचकं किश्चिद् वृत्तान्तं चिह्न वा लम्यते । यसो प्रार्थनया आयाति-गहमागच्छति, तथाऽमीयते-मानेतन्यः, अपवा-यघसी नाsपाछेत्तवा तु तदेव-तत्रैव निवारणम्-मृत्युरालिङ्गनीयो भयेति भावः।
यायते।या-घातुःगतौ । या+क्य+ते । २४५ सू० यकारस्थ जकारे, ६४९ सू० क्यस्य इज इत्वादेको,बाहुल्येन १० सू० स्वरलोपाभावे,६२८ सू ते इत्यस्य इचादेशे जाइज्जइ इति भवति । तस्मिन् । त+छि । १९९० दकारस्य लोपे,१०२८ सू० डिप्रत्ययस्य हि इत्यादेशे हि इति भवति । । देश+ मिस इत्यत्र २६० सू० शकारस्थ सकारे,११०१ सू० स्वार्थे अड-(प्रडम)-प्रत्यये, डिति परेऽन्त्यस्वरादेलोप,मरमीने परेण संयोज्ये,१००५ सू० हिना सह अकारस्य स्थाने इकारे,बाहुल्येन १०..सूत्रस्याप्रवृत्तो देसबइ इति भवति । लभ्यते। हुलभ-(लो-धातुः लाभे । लभ+क्य+से । संस्कृत-नियमेन लभ्यते इति पाते, ३४९ सूत्रेण यकारस्य लोपे, ३६० सू०भकारद्विस्वे, ३६१ सू० पूर्व-भकारस्य बकारे, ६२८ सू० ते इत्यस्य इयादेशे लास इति भवति ! प्रियस्य पिग्रहो, इत्यस्य शब्दस्य प्रक्रिया १०८९ सूत्रस्य षष्ठे श्लोके था। १०५१ सूत्रेण उच्चारणस्य लाघवे पहों इति जायते। प्रमाणम् । प्रमाण+सि ! इत्यत्र २०६९ सू० रेफस्य लोपे, १००२ सू० प्रकारस्य स्थाने उकारे; १०१५ स० सेतोप पनाह: इति भवतिः । पविजई,प्रक्रिया १०५५ सूत्रे शेया। आयाति प्राङ्-(मा)-पूर्वक या-धातुः प्रागमने । प्राया+तिम् । अपभ्रंशे पाया इत्यर्थे १०६६ सू० माव इत्यस्य प्रयोगे,६२८ सू० तिव इचादेशे मावइ इति भवति । तथा
तो, इत्यस्य प्रक्रिया १०८८ सूत्रे ज्ञेया । आमीयते । पाङ्-(मा)-पूर्वकः णी-(नी)-धातुः प्रानयने । पानी+क्य+ते । २२८ सू० नकारस्य स्थाने णकारे, ६४९ सू० क्यस्य ई इत्यादेशे, १० सू० स्वरस्य लोपे,प्रज्झीने परेण संयोज्ये,१००० म० ईकारस्य इकारे,६२८ सु० ते इत्यस्य स्थाने इचादेशे आणिअब शति भवति । अथवा । अव्ययपदमिदम् । प्रायोग्रहणात् प्रस्तुतसूत्रस्याप्रवृत्ती, १८७ सू० थकारस्थ स्थाने हकारे महबा इति भवति । त-तं, इत्यस्य प्रक्रिया १०८५ सूत्रस्य प्रथमश्लोके ज्ञेया। एक । अध्ययपदमिदम् । १०९१ सू० एवार्थ जि इत्यस्य प्रयोगे जि इति भवति । निर्धारणम् । निर्वाण+सि । ३५० सू० रेफस्य लोपे,बाहुल्येन ३६० स० णकारस्य द्वित्वाऽभावे, १००२ सत्रेण अकारस्य स्थाने उकारे, १०१५ सू० सेर्लोपे निवारा इति भवति । प्रायोग्रहणाद अग्रवाल प्रहवा, इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्न जाता । विवो विवे। दिवा इत्यस्य पदस्य स्थाने दिवे इत्यादेशो भवति । यथा-दिवा दिया पमा स्नानम् -दिवि दिवि गङ्गाहाणु, प्रक्रिया १०७० सूत्रे शेया । नत्र प्रस्तुतसूत्रेण दिवा इत्यस्य पदस्या स्थाने दिवे इत्यादेशो जातः । सहस्य सह । सह इत्यस्य पदस्य स्थाने सह इत्यादेशो भवति । यथा--.
यतः प्रवसता सहन गता. मृता वियोगेन तस्य ।।
सज्ज्यते सन्देशान् भवतीभिः सुभगमनस्य ॥३॥ भावार्थ:-कस्याश्चित प्रोषितमत कायाः (प्रोषित:-प्रवासं गतो भर्ता यस्यास्तस्याः) नायिकायाः स्वसखी प्रत्युक्तिः । हे सखि सुभगजनस्य,सुभगश्वासौ जना सुभगजन, तस्य सुभगजनस्य सौभाग्यवतः मम काम्वस्थ सन्देशान-वृतान वसीभिः-प्रेषयन्तीभिरस्माभिः सम्यते लप्यते, मतः प्रवसता-प्रबासं-दे