SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ------punh ----- - PINAA-- - - * प्राकृत-व्याकरणम् चतुपादा यद् यथा यमस्य दूतः क्षरणेन प्रभवति-यमराजस्य सन्देशवाहकः क्षणमात्रेणैव जीवनलीलायाः समाप्ति करोति । कृपणस्थतादृशी शोचनीया दशा भवतीति भावः । फिल । अव्ययपदमिदम् । प्रस्तुतसूत्रेण किल इत्यव्ययस्य किर इत्यादेशे किर इति भवति । खापति । ला(खादाभोजने । खाद्+लिन् । ८९९ सू. दकारस्य लोप,६२८ २० तिवः स्थान इबाद साह इति भवति । न अव्ययपदमिदम् । संस्कृतवदेवाऽपभ्रंशे प्रयुज्यते । पिबति । पाधातुः पाने । संस्कृतनियमेन पिब+लिव् इति जाते। १७७ सूत्रेण बकारस्य लोपे,६२८ सू० तिवः स्थाने इन्वादेशे पिया इति भवति । विवति । विपूर्वकः द्रवधातुः दाने । विद्व+ति । १०६९ स. रेफस्य लोपे, ३६० सू०कारद्विस्वे, ९१० सू० अकारागमे, पूर्ववदेव विदवा इति भवति । धर्म । धर्म+दि । १०६९ सू० रेफस्य लोपे,३६० स० मकारस्य द्वित्वे, १००५ स० डि-प्रत्ययेन सह प्रकारस्य इकारे धम्मि इति भवति । व्ययति। विपूर्वक प्रयधातुः व्ययकरगे। व्यय + तिव । अपभ्रशे व्यय इत्यर्थे १०६६ सूत्रेण बेच्च इतिपदं प्रयुज्यते, ६२८ स० तिव इसादेशे वेस्चर इति भवति । रूप्यम् । रूप्य+सि । इत्यत्र ३४८ सू० यकारसोपे, १७७ सू० पकारलोपे,११०१स० स्वार्थे डडम-प्रडा)-प्रत्यये,डिति परेऽन्त्यस्वरादेलोपे, बाहल्येन १०. सूत्रस्याप्रवृत्ती, १००२ स० अस्याकारस्य स्थाने उकारे, १०१५ सू० सेलोपे समय इति भवति । वह भव्ययपदमिदम् । संस्कृत-तुल्यमेवाऽपभ्रशे प्रयुज्यते । कृपणः । कृपण+सि । १२८ सू० काकारस्य इकारे,२३१ सू० पकारस्य वकारे, १००२ स० कारस्थ उकारे, १०१५ सू० सेलोप किवा इंति भवति । जानाति । ज्ञा प्रवबोधने । ज्ञा+तिन् । ६७८ स० ज्ञाधातोः स्थाने जाण इत्यादेशे, ६२८ सू० तिव इचादेशे जारप इति भवति । यथा। मव्ययपदमिदम् । २४५ सू० यकारस्य स्थाने जकारे, १६७ सू० थकारस्य हकारे,१००० स० आकारस्य स्थाने प्रकारे जह इति भवति । यमस्य । यम+इस् । २४५ सू० यकारस्य जकारे, १००९ सू० हुसः स्थाने हो इत्यादेशे अमही इति भवति । क्षरणेन । क्षण +टा। २७४ सू० क्षस्य स्थाने खकारे, १०१३ स० दाप्रत्ययस्य णकारे, स्थानिवत्वात् १००४ सू० भकारस्य स्थाने एकारे, १०८१ सू० एकारस्य उच्चारणलाधवे खणे रण इति भवति । प्रभवलि । प्र का भूधातुः प्रभुत्वे । प्रभू+सिन् । १०६९ सू० रेफलोपे, १०६१ सू० भूधातोः स्थाने हुन्ध इत्यादेशे, ६२८ सू० तिव इचादेशे पहराया इति भवति । इतः । दूत+सि । १७७ सू० तकारलोपे, ११०१ सू० स्वार्थ डडम-(प्रड)-प्रत्यये जाते, डिति परेऽन्त्यस्वरादेोप, बाहुल्येन १० सूत्रस्याप्रवृत्ती, १००२ सू० प्रकारस्य उकारे. १०१५ सू० सेलोपे घाउ इति भवति । किल-किर इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिजाता । अथबोहवा अथवा इत्यस्य पदस्य स्थाने अहवाइ इत्यादेशो भवति । यथा---पयवान सुवंशा मामेषः बोषः । अयं भावः-सुवंशानो शोभना। वंशाः येषां, तेषां पुरुषाणामेषो दोषो नास्ति । अथवा । अव्ययपदमिदम् । प्रस्तुतसत्रण पथवा इत्यस्य स्थाने अहवाइ इति प्रयुज्यते । म ! अध्ययपदमिदं संस्कवदेवापशे प्रयुज्यसे । सुवंशानाम् । सुवंश + प्राम् । २६० सू० शकारस्य सकारे, १०१० सू० पाम: स्थाने इं इत्यादेशे नुवंसह इति भवति । एषः। पुल्लिङ्गोऽयं शब्द:, किन्तु दोष-शब्दस्य स्थाने या खोडिशब्दः प्रयुज्यतेसास्त्रीलिङ्गकोऽस्ति, अतोऽयमपि स्त्रीलिगको जातः । अत्र-विमोषण-विशेष्ययोः समानलिङ्गकत्य, समानविभक्तिकत्वं समानवाचनस्वं च भवति" इति न्याय: प्रवर्तते । तेन-एतद+सि । इत्यत्र २०३३ सू० स्त्रीलिएतका स्थाने एह इत्यादेशे, १०१५ सू० सेसोपे एह इति भवति ।पोषः । दोष+ सि.। अपनशे शेषाऽर्थे १०९३ स० खोहि-शब्दः प्रयुज्यते,१०१५ स० से.पे खोदि इति भवति । - अवाम महुवाइ इत्यत्र प्रस्तुत-सूत्रस्य प्रवृत्तिर्जाता । प्रायोऽधिकारात । प्रस्तुतसूत्रे प्रायः इत्यस्य पदस्या
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy