________________
HowwwA
AAAAAP
चतुर्थपादा
* संस्कृत-हिन्दी-टोकाद्वयोपेतम् * विभवे प्रणष्टे वक्र, ऋद्धिभिः जनसामान्यः ।
किमपि मनाक मम प्रियस्य वाशी अनुहरति नान्यः॥६।। भावार्थ:-काचित्लाधिका विगतविभवस्य निज-प्रिय-नायकस्य चन्द्रमसा सह सादृश्य प्रतिपादयति । विभवे-- सम्पत्ती प्रणष्टे---विगते मम प्रिय-कान्तो वो भवति-वक्रिमो जायते । यदा मानवः समृद्धो भवति, तदाऽसौ वक्षःस्थल मुत्तम्य प्रचलति, परसदाऽसौ समृद्धिहीनो जायते तदा स नैव तथा गच्छति, नतकण्ठो यातीति । एवमेव मरकान्तः धनहीनतया वक्र:-नतकण्ठः प्रचलति । विभवे प्रणष्टे सत्येवाऽसौ नतकण्ठो न गच्छति, किन्तु काद्धि पम्पन्नोऽयसी जनसामान्यो भवति,सम्पन्नदशायामपि सामान्यजन इव मानं परित्यक्त्वा नतकण्ठः प्रचलति,वैभवशालि-दशायामपि असावभिमानं न करोति। विनश्रीभूय जीवन-यापन करोति । एवम्भूतस्य मम बल्लभस्य यदि किमपि मनाक-स्वल्पमपि अनुहरतिअनुकरणं करोति तदा स शशी-चन्द्र एवं वर्तते नाऽन्यः । अयं भायः--यथा चन्द्रः विभवे-किरणसमूहे प्रणष्टे मति नापार गुनो तुमगले,सालानां सम्पूर्णतायान्तु सरलो जायते । एवमेव मम पत्युर्दशा विद्यते ।
विभवे । विभव डि । इत्यत्र १८७ सू० भकारस्प हकारे, १००५ सू० डिना सह अकारस्य इकारे विहवि इति भवति । प्रगष्टे । प्रणष्ट+ङि- पणदुइ, इत्यस्य पदस्य प्रक्रियाऽस्यैव सूत्रस्य चतुर्थश्लोके जेया । वः। वक्र+सि । इत्यत्र २६८० प्रादिस्वरस्याऽनुस्वाराऽऽगमे,३० सू० अनुस्वारस्य वर्गान्त्ये, १०६९ सू० रेफस्य लोपे, ११०१ सू० स्वार्थ उडम-(अड)-प्रत्यये, डिति परेऽन्त्यस्वरादेोये, अज्झीने परेण संयोज्ये, १००० सू० द्वितीयस्य अन्त्यस्य च प्रकारस्य स्थाने उकारे, १०१५ सू० सेर्लोपे बजकुराउ इति भवति । अदिभिः । ऋद्धि+भिस् । १४० सू० ऋकारस्य रि इत्यादेशे, १०१८ सू० भिसः स्थाने हिं इत्यादेशे, १०५२ सू० उच्चारणस्य लाधवे रिखिहि इति भवति । जन-सामान्यः । जन-सामान्य+सि । २२० सू० नकारस्य स्थाने णकारे, ३४९ सू० यकारस्य लोपे, ३६० सू० नकार-द्वित्वे, ८४ सू० संयोगे परे स्वे, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ स० सेलोपे जरासामन्तु इति भवति । किम् । किम+सि-कि, प्रक्रिया ५६९ सूत्रे ज्ञेया । अपि-पि, प्रक्रिया ४८९ सूत्रे ज्ञेया । ममाक् । प्रत्ययपदमिदम् । प्रस्तुतसूत्रेण मनाक् इत्यस्य शब्दस्य मणा इत्यादेशे मणा इति भवति । मम - मह, प्रक्रिया
प्रथम-खोके ज्ञेया । प्रियश्य। प्रिय+डस । १०६९ स रेफस्य लोपे, १७७ सयकारस्य लोपे, १००९ सू० इस: स्थाने हो इत्यादेशे पिअहो इति भवति । शशी । शशिन् +सि । २६० सू० उभयत्राऽपि शकारस्य सकारे, ११ सू० नकारलोपे, १०१५ सू० सेर्लोपे सति इति भवति । अनुहरति । अनुपूर्वकः हङ्क-(ह -चातु: अनुहरणे--अनुकरणे । मनुह+तिन् । २२८ नकारस्य प्रकारे, ९०५ सू० ऋकारस्य पर इत्यादेशे, ६२८ सू० तिव इचादेशे अणुहरहा इति भवति । न | अव्ययपदमिदम् । संस्कृततुल्यमेवाउपभ्रशे प्रयुज्यते । अन्यः अन्नु,प्रक्रिया १०७२ सूत्रस्म द्वितीयश्लोके शेया । मनाक्ममाय इत्यत्र प्रस्तुतसूत्रस्य प्रवृसिर्जाता । :: - १६.:--फिलस्य किरः 1 किल इत्यत्ययस्य स्थाने किर इत्यादेशो भवति । यथा--
किला सावति, न पिबति, न बिद्रवति, धर्मेन व्ययति प्यम् ।।
इह कृपणीम आमाति पथा यमस्य क्षरणेन प्रभवति पुतः ॥॥ ... .. भावायः-ह जगति कृपणः प्रायः न किमपि खावति,शिल-निश्चयः,नाऽष सन्देह इति यावत् । में किश्चित् दुग्धादिक पौष्टिक पेय पदार्थ पिबति, न किञ्चिद् धर्म-परमार्थ रुप्यम-रूप्यकं व्ययति व्ययं करोति, एवं न किमपि विनयति कुत्राऽपि दानादिकं दवाति, तथाऽसौ कृपण एतदपि न जानाति,