________________
walll
---*-
MARGAnno-0.......
* प्राकृत व्याकरणम् *
चतुर्थपादा रस्य स्थाने णकारे, १०१८ सू० भिसः स्थाने हि इत्यादेशे, ५०४ सू० प्रकारस्य स्थाने र कारे, १०८१ सू० उच्चारणस्य लाघवे दुज्जरण-कर-पल्लवे हि इति भवति 1 दश्यमानः । दक्षिर [दश्] दर्शने । दृश् + णिग+क्य+पानश । ७०३ सू० प्रयन्तस्य दृशः स्थाने दंस इत्यादेशे,६४९ सू० क्यस्य स्थाने इभ इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, ६७० सू० पानशः स्थाने स्त इत्यादेशे, सिप्रत्यये, १००२ सू० अकारस्य स्थाने उकारे, १०१५ सू० सेलोपे वसिम्यन्तु इति भवति । भ्राभ्य । भ्रमु (भ्रम्) धातुः भ्रमणे । भ्रम् +हि । १०६९ सू० रेफस्य लोपे, ९१० सू० प्रकारस्यागमे, ६६६ सू० हि इत्यस्य स्थाने इज्ज इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये मिज्ज इति भवति । प्रायोग्रहणाद् मा इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिन जाता
सवणं विलीयते पानीयेन अरे खलमेट ! मा गई।
चालितं गलति सत्कुटीरकं गौरी तिम्यति अद्य ।।५।। भावार्थ:-गर्जन्तं मे अनि करिव एकाति--अनि सामेष !-दुष्टमेध ! मा गर्ज गजनई मा कुरु । यतः वालिलं-बहि बाधं कुटीरकम्-सदनं पानीयेन-जलेन गलति-विनष्टो भवति, तथा गौरी-नायिका अन्य तिम्यति विषीदति, गर्जनेन वा नातिरेको जायते, अतएव नायिका खेदखिन्ना भवति, तथा तस्याः लवर-लावण्यं सौन्दर्यमपि बिलीयते...क्षयते ।
लवमम् । लवण+सि । १७१ सू० परेण सस्वराजनेन सह प्रादिस्वरस्य स्थाने प्रोकारे, १००२ सू० प्रकारस्य उकारे,१०१५ सु० सेलोपे लोणु इति भवति । विलीयते । विपूर्वक: लीङ्ली )घातु: विलये-क्षरणे । विली+क्य+ते । इत्यत्र ६४९ सू० क्यस्य इज्ज इत्यादेशे,१० सू० स्वरस्थ लोपे,प्रज्झीने परेण संयोज्ये १२५ स०ते इत्यस्य इचादेशे विलिज्जड इति भवति । पामीन । पानीय+टा। १०१ सू० ईकारस्य इकारे, २२८ सू० नकारस्य णकारे, १७७ सू० यकारलोपे, १०१३ सू० टाप्रत्ययस्य जकारे १००४ सू० प्रकारस्य एकार पाणिएणइति भवति। प्ररे। अव्ययपदमिदम् । १०००स० एकारस्य इकारे अरिति भवति। खलमेघ! खलमेघ सि । १५७ स. थकारस्य हकारे, १०१५ स० सेलोपे सलमेह! इति भवति । मा । अव्ययपदमिदम् । १००० सू० माकारस्य प्रकारे म इति भवति । प्रस्तुतसूत्रे प्रायोऽधिकारात मा इत्यस्य स्थाने में इत्यादेशो न जातः । गर्म । गर्ज, बातुः गर्जने । गर्ज + हि। ३५० सू० रेफस्य लोपे,३६० जकारस्य द्वित्वे, ९१० सू० अकारागमे,१०५८ सू० हि इत्यस्य स्थाने उ इत्यादेशे,१० सू० स्वरस्य लोपे,बझीने परेण संयोज्ये गज्जु इति भवति । वालितम् । वालित+सि । १७७ सू० तकारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे बालिउ इति भवति । गलति । गल् मलने । गल् + तिन् । ९१० सू० प्रकारागमे,६२८ सू० तिव इचादेशे गलइ इति भवति । सत् । तद् सि । बाहुल्येन ५७५ सू० तकारस्थ स्थाने सकारे,११ सू० दकारस्य लोपे,१००२ सू० अकारस्थ उकारे, १०१५ सू० सेलोपे सु इति भवति । कुटीरकम् । कुटीरक+सि सम्पडा, प्रक्रिया १०६७ सूत्रे शेया। तत्र कुटीर-कारिण वर्तते प्रत्र कुटीरकम्,मसः तत्र जसो लोपो जातः,अत्र तु सिप्रत्ययस्य लोपो ज्ञातव्यः । गौरी । गौरी+सि । १५९ सू० प्रौकारस्य प्रकारे,१०१५ सू० सेलोप गोरी इति भवति । तिम्यति तिम् प्राभावे । तिम्+लिन् । ९१० सू० प्रकारागमे, ९० १ २ ० मकारस्य द्वित्त्वे, ६२८ सू० तिब इचादेशे तिम्मा इति भवति । अद्य । अव्ययपदमिदम् । २९५ सू० यस्य प्रकारे,३६० सू० जकारद्वित्त्वे, १००० सू. प्रकारस्य स्थाने उकारे अन्जु इति भवति । प्रयोग्रहणात् माळम इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिनं जाता । समाको ममा प्रस्तुतसूत्रेण मनाक् इत्यस्य शब्दस्य मनाई इत्यादेशो भवति । यथा