________________
aloiesselnkeditorAIRIT
-ANAwarmniwanNAMAN
चतुर्थपादः
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् * इज्ज इत्यादेशे, अज्मीने परेण संयोज्ये, ६२८ सू० ते इत्यस्य इचादेशे रूसिज्जइ इति भवति । किम् । अव्ययपदमिदम् । १०३८ सू० किमः स्थाने काई इत्यादेशे काई इति भवति । भविष्यन्ति । भूधातुः सतायाम् । भू+स्य+अन्ति । ७३१ सू० भूधातोः स्थाने हो इत्यादेशे, १०५९ सू० स्पस्य सकारे,१०५३ सू० अन्तेः स्थाने हि इत्यादेशे,१०५२स० उच्चारणस्य लाघवे होसहि इसि भवति । विवसाः। दिवस+जस्। इत्यत्र १७७ सू० वकारस्य लोपे,२६३ स० सकारस्य स्थाने हकारे,१००१ सू० अकारस्य प्राकारे,१०१५ सू० जसो लोपे विहा इति भवति । रोषणस्य । रुष्यतीति रोषणस्तस्य । रुष्-धातुः रोषे । र ल्युट (मन)।२ . उकार का,९५० ९७ प्रकाराम,२६० स० षकारस्थ सकारे रूस+अन इति जाते, १० सू० स्वरस्य लोपे, अजमोने परेण संयोज्ये, २२८ सू० नकारस्य कारे प्रत्यये, १००१ सू० अकारस्य प्राकारे,१०१६ स. इसो लोपे सरसरता इति भवति । विन्यानि । दिक्ष्य+जस् । इत्यत्र ३४९ सू० यकारलोपे,३६० सूत्रेण वकारस्य द्वित्वे, १०२४ सू० जसः स्थाने ई इत्यादेशे दिग्ध इति भवति । वर्षप्रतानि । वर्षशत+जस् । इत्यत्र ३७६ सू० रेफात्पूर्व इकारागमे,२६० सू० षकारस्य शकारस्य च सकारे १७७ सू० सकारलोपे,१५० स० यकार-श्रुतौ,१००१ सू० अकारस्य प्राकारे,१०२४ सू० जस: स्याने ई इत्यादेशे परिस-सयाई इति भवति । प्रवम् = प्रव इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। मोम मा इत्यस्थ शब्दस्य स्थाने में इत्यादेशो भवति । यथामा पम्ये! कुद विवादम-मं धणि ! करहि विसाउ,प्रक्रिया १०५६ सूज्ञेया । अत्रमा इत्यव्ययस्य स्थाने प्रस्तुतसूत्रेण में इत्यादेशो जातः । प्रायोग्रहणात् । प्रस्तुतसूत्र प्रायः इत्यस्य पदस्य ग्रहणात् कुत्रचित् मा इत्यस्य में इत्यादेशो न भवति । यथा
माने प्रणाटे याविन तनु तवा पेशं त्यज!
मा दुर्जन-कर-पल्लवैः वश्यमानः भ्राम्य ॥४॥ भावार्षः-माने स्वाभिमाने प्रणष्टे सति यदि तनु-शरीरं न त्यक्तुं शक्यं तदा देशं ववश्यमेव स्यब-परिहार,त्यक्तव्यो देश इति यावत् । यतः दुर्जनकर-पल्लव,करारच ते पल्लवा, करपल्लवाः दुर्जनानां करपल्लवाः, तैः दुर्जनकरपल्लवैः पश्य॑मानः भो लोका: प्रसौ स एव याति, इति प्रकारेश करैः दर्यमानःमा भ्राम्य --भ्रमणं मा कुरु । संभावितस्य चाकत्तिः, मरणादतिरिच्यते, इति हार्दम् ।
___ माने । मान+डि । २२८ सू० नकारस्य णकारे, १००५ सू० डिना सह प्रकारस्य इकारे मारिए इति भवति । परराष्टे । प्रणाष्ट+ङि । १०६९ सू रेफस्य लोपे,३०५ सू० ष्टस्य स्थाने ठकारे,३६० सू० टकारद्वित्वे,३६१ सू० पूर्वकारस्य टकारे,११०० सू० स्वार्थे अप्रत्यये,१००५ सू० डिना सहकारस्य इकारे,बाहुल्येन १० सूत्रस्थाऽप्रवृत्ती परगडई इति भवति । यदि जइ,प्रक्रिया १०५५ सूत्रे ज्ञेयान मध्ययपदमिदं संस्कृत-सममेवाष प्रयुज्यते । तनु । तनु+सि । इत्यत्र २२८ सू० नकारस्य स्थाने - कारे,१०१५ सू० सेलोपे तणु इति भवति । तदा । प्रनयपदमिदम् । १०८८ सू० तदा इत्यस्य तो इत्यादेशे तो इति भवति । देशम् । देश+धम् । २६० सू शकारस्य स्थाने सकारे, ११०० स० डड-(मड)प्रत्यये डिति परेऽन्त्यस्वरादेलोपे,प्रज्झीने परेण संयोज्ये,१००१ सू० अकारस्य प्राकारे,१०१५ सू० अमो लोपे सहा इति भवति । त्यज । त्यज [त्य] त्यागे । त्य हि । ७५७ सूत्रे स्वजतेरवि नया" इति पाठात् त्यज्धातोः स्थाने वय इत्यादेशे, १७७ सू० यकारलोपे, १००० सू० प्रकारस्य इकारे, बाहुल्येन १० सूत्रस्याप्रवृत्ती, ६६६ स० हि इत्यस्य जज इत्यादेशे घाइज इति भवति ।मा । अव्ययपदमिदम् ! प्रस्तुतसूत्रे प्रायोग्रहणात् मा-शब्दस्य स्थाने में इत्यादेशाऽभावे, संस्कृतवदेवाऽपभ्रंशे प्रयुज्यते । दुर्जन. कर-पल्लयः । दुर्जनकरपल्लव+भिस् । ३५० सू० रेफलोपे,३६० सू० जकारस्य द्विस्वे,२२८ सू० नका.