SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९४ ★ प्राकृत व्याकरणम् ★ चतुर्थपाद करहितान् गजान् हन्ति- मारयति, किन्तु मम कामतः । पदरक्षैः -- पदाति-रक्षकः समम् सह पदातिरक्षकेषु विद्यमानेष्वपि गजान् र हन्ति, अतः मम कान्तः सिंहादधिकः पराक्रमी, इति व्यवचार्थः । कामतः । कान्त+सि । इत्यत्र ८४ सू० संयोगे परे ह्रस्वे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेर्लोपे कन्तु इति भवति । यत् । यत् + सि । इत्यत्र २४५ सू० यकारस्य जकारे, ११ सू० दकारस्य लोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे जु इति भवति । सिंहस्य | सिंह + ङस् । इत्यत्र २९ सू० चनुस्वारस्य लोपे, ९२ सू० इकारस्य ईकारे, १००९ सू० स: स्थाने हो इत्यादेशे १०८१ सू० उच्चारणस्य वाचवे सीहहो' इति भवति। उपमीयते । उपपूर्वकः साधातुः उपमाने । उपमा - स्य + ते । २३१ सू० पकारस्य वकारे, ६४९ सू० वयस्य स्थाने ई इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, १००० सू० ईकारस्य इकारे, ६२८ सू० ते इत्यस्य इवादेशे उवनिअ इति भवति । शद् तं इत्यस्य प्रक्रिया १०८५ सूत्रस्य प्रथम- श्लोके ज्ञेया । मम । श्रस्मद् + स्म इत्यस्य प्रक्रिया १०५० सूत्रस्य प्रथमलोके ज्ञेया । खण्डितः । खण्डित+सि । १७७ सू० तकारलोपे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेर्लोपे स इति भवति । मान: माणु, प्रक्रिया १०६७ सूत्रस्य द्वितीयश्लोके शेया । सिंहः । सिंह+सि । पूर्ववदेत्र सोह+ सि इति जाते, १००.२० प्रकार ह. इति भवति । नीरक्षकान् । नीरक्षक + शस् । १००० सू० ईकारस्य इकार, २७४ सू० क्षस्य स्थाने वकारे, ३६० सू० खकारद्वित्वे, ३६१ सू० पूर्व खकारस्य स्थाने कमरे, १०७ सू० ककारलोपे, १८० सू० यकारश्रुती, १०१५ सू० दासो लोपे निरक्खय इति भवति । गजान् । गज + शस् । १७७ सू० जकारस्य लोपे १८० सू० यकारश्रुती, ससो लोपे गय इति भवति । हन्ति । हन [हन् ] हिंसायाम् । हन्+तिव् । ९१० सू० प्रकारागमे, २२८ सू० नकारस्य णकारे ६२८ सू० तिव: स्थाने इचादेशे हह इति भवति । यिपि, प्रक्रिया १०८५ सूत्रस्य चतुर्धश्लोके ज्ञेया । पवरक्षेः । पदरक्ष + भिस् । इत्यत्र १७७ सू० दकारलोपे १८० सू० यकारश्रुतौ २७४ सू० क्षस्य खकारे, ३६० सू० खकारस्य द्वित्वे, ३६१ सू० पूर्व कारस्य ककारे, बाहुल्येन १०१६ सू० भिसो लोपे परवल इति भवति । समम् । श्रव्ययपदमिदम् । प्रस्तुतसूत्रेण समम् इत्यस्य समाणु इत्यादेशे समाणु इति भवति । समम् समाणु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिजता । ध्रुवमी श्रुवुः । ध्रुवम् इत्यस्य शब्दस्य स्थाने ध्रुव इत्यादेशो भवति । यथा---- चवलं जीवितं भुवं मरणं, प्रिय ! राष्यसे किम् ? । भविष्यन्ति दिवसाः रोषणस्य दिव्यानि वर्षशतानि ||३|| भावार्थ:- प्रिय !-स्वामिन् !, जीवितम् जीवनं चञ्चलम् क्षणभङ्गुरम् विनाशशीलमिति या वत् । मरणम् - मृत्युश्च ध्रुवम् निश्चितम् ग्रतो भवता किम् कथं रुष्यते ?-रोषः क्रियते । यतः रोष - रोषयुक्तस्य नरस्य दिवसाः -- दिनानि दिव्याति — देवस्य इमानि दिव्यानि वर्षशतानि वर्षाण शतानि भविष्यन्ति । दुःखावस्थायाः कानिचिद् दिनान्यपि शतवर्षतुल्यानि प्रतीयत इति भावः । चलम् । चञ्चल+सि । इत्यत्र १००२ सू० अकारस्य उकारे, १०१५ सेलोपे च इति भवति । जीवितम् । जीवित +सि । १७७ सू० तकारलोपे प्रकारस्य उकारे, सेर्लोपे जीवित इति भवति । ध्रुवम् । अव्ययपदमिदम् । प्रस्तुतसूत्रेण ध्रुवम् इत्यस्य ध्रुव इत्यादेशे ध्रुव इति भवति । मरणम् । मरण + सि । इत्यत्र १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेलॉप मर इति भवति । प्रिय है। प्रिय + सि । १०६९ सू० रेफलोपे, १९७७ सू० यकारलोपे, सेर्लोपे पिन ! इति भवति । रुष्यते । रुष [रुष्] रोषे । ३षय+ते । इत्र ९०७ सू० उकारस्य उकारे, २६० सू० षकारस्य सकारे, ६४९ सू० क्यस्य स्थाने I
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy