________________
Awaranananarane
चतुर्यपादः
* संस्कृत-हिन्दी-टीकाद्वयोपैतम् * प्रियसंगमे कप्तः निद्रा, प्रियस्य परोक्षस्य कथम् ? ।
मया द्वेऽपि विनाशिते, निद्रा नवंम तथा ॥१॥ भावार्थ:-काचिन्नायिका नायक प्रति प्रेमाऽतिरेक प्रकट यति । प्रियसंगमे, प्रियस्य-कान्तस्य संगमः-समागमः, तस्मिन् संजाते तो निदा ? संयोगजन्यहर्ष हेतोः निद्रामाऽऽयातीत्यर्थः । प्रियस्य परो. अस्थप्रिये परोक्षेसलिक निदा? अत्र सप्तम्यर्थ पष्ठी.अक्षणोः परंपरोक्षमतस्मिन परोक्ष जयनामोचरे सति प्रिये कथं निद्रा समायाति? नायातीति यावत् । मया द्वेऽपि विनाशित संयोगवियोग-कालयो: निआध्यमपि सपूर्णता नासम् । संयोगरियोगाचादयेऽपि मम निद्रा विनष्टा । अयं भावः--एवं-पतिस. मागमे सति म-निद्रा न प्राप्यते,तथा-पतिवियोगेऽपिन-निद्रा नैव लभ्यते इति भावः ।
प्रियसंगमे । भियसंगम+डि । इत्यत्र १०६९ सू० रेफस्य लोपे, बाहुल्येन १७७ सू० यकारस्य मोपाभावे, १००५ सू० डिना सह अकारस्य इकारे पियसंगम इति भवति । कृतः । अव्ययपदमिदम । १०५७ सू० कुनः इत्यस्य कउ इत्यादेशे कउ इति भवति । निद्रा । निद्रा+सि। इत्यत्र १०६९ सू० रेफलोपे, ३६० सू० दका द्वित्त्वे, ११५० सू० स्वार्थे डड-(अड)-प्रत्यये, डिति परेऽन्त्यस्चरादेलोपे, अज्झीने परेण संयोज्ये,११०२ सत्रेण डी-ई-प्रत्यये, डिति परेऽन्त्यस्परादेर्लोपे, अज्झीने परेण संयोज्ये, १०१५ सू० सेलोपे निदवडी इति भवति । प्रियस्स । प्रिय+ इस 1 इत्यत्र १०६९ मू० रेफलोपे, १७७ सू० यकारस्य लोपे,१००९ सू० इस स्थाने हो इत्यादेशे,१०८१ सू० उच्चारणस्य लाघवे पिम्हों इति भवति । परोक्षस्य । परोक्ष+ ङस् । इत्यत्र २७४ सू० सस्य स्थाने खकारे, ३६० स. खकारद्वित्त्वे, ३६१ सू० पूर्वखकारस्य ककारे, बाहुल्येन ८४ सू० संयोगे परे ह्रस्वाऽभावे पिअहो -वदेव परोपवहाँ इति भवति । कथम् । अव्ययपदामदम् । अपभ्रशे १०९३ सू० कथम् इत्यस्य शब्दस्य स्थाने केम्च इत्यादेशे केम्ब इति भवति । मया मइँ,प्रक्रिया १००१ सूत्रस्य द्वितीयश्लोके ज्ञेया। बिग्णि, इत्यस्य प्रक्रिया ६०९ सूत्रे शेया । प्रब बाहुल्येन २३७ सु० एकारस्य बकारो जातः । अपि-धि, प्रक्रिया ४८९ सूत्रे शेया। विनाशिते । विनाशिता+प्रो। ३७० सू० नकारस्य द्वित्वे, २६० सु० शकारस्य सकारे, १७७ सू० तकारस्य लोपे, ६१९ सू० द्विवचनस्य स्याने बहुवचने, १००१ सू० अकारस्य स्थाने प्राकारे, १०१५ सू० जसो लोपे विम्नासिमा इति भवति । विना । निद्रा+सि। १०६९ सू० रेफलोपे, ३६० स० दूकारद्वित्वे, १००१ सू० शाकारस्य प्रकारे, १०१५ सू० सेलोप निद्द इति भवति । न । अव्ययपदमिदं संस्कृतसममेवा उपभ्रशे प्रयुज्यते । एवम् । अध्ययपदमिदम् । १०८९ स० एवम् इत्यस्य स्थाने एम्ब इत्यादेशे एग्ध इति भवति । तया । अव्ययपदमिदम् । अपभ्रंशे तथाऽर्थे १०९३ सूत्रेण तेभ्य इति शब्दः प्रयुज्यते । एवम् = एम्व इत्यत्र प्रस्तुत सूत्रस्य प्रवृत्तिर्जाता । परमः परः । परम् इत्यस्य शब्दस्य स्थाने पर इत्यादेशो भवति । यथा... गुरगः न संपत् कीतिः परम् = गुणहि न संपह कित्ति पर, एतेषां पदानां प्रक्रिया १००६ सूत्रे शेया। अन्तरं स्वित्थम् -गुरणेः । गुण+भिस् । १११८ सू० भाषाव्यत्यये जाते सति, ४९६ सू० भिसः स्थाने हि इत्यादेशे गुरणहि इति भवति । परम्प र, इत्यत्र प्रस्तुतसूत्रस्य प्र. दृसिर्जाता । सममः समाणुः । समम् इत्यस्य शब्दस्य स्थाने समाशु इत्यादेशो भवति । यथा--
कान्तो यत् तिहस्पोपमीयते तन्मम खण्डितो मानः।।
सिंहः नीरक्षकान् गजान हम्ति प्रिय: पबरक्षेः समम् ।।२।। भावार्थ:--यन्मे कातः सिंहस्य उश्मीयते . सिंहेनोपमीयते, तत्-सदा, मम-मदीयः, मानः अभिमानः, अजित:-विनाशितः, यत: सिंह नीरक्षकान, निर्गताः रक्षकेभ्यः पुरुषभ्यः,नीरक्षकाः, तान्---रक्ष