SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ wammahraananewwwwwwwwwwwwwwwwwww Movieraman - - - -- * प्राकृत-व्याकरणम् * चतुषंपादा १०८७- मम कान्तस्य गोष्ठस्थितस्य कुतः कुटीरकारिग बलन्ति । अथ रिपुरुधिरेण विध्यापयलि, अथाऽऽत्मना न प्रान्तिः ॥१३॥ भावार्थ:-गोष्ठस्थितस्य-गोशालायां स्थितस्य-विराजितस्य मम कान्तस्य कुटीरकारिण-गृहाणि कथं वलम्ति ?-उबलन्ति? मम कान्तस्याऽवस्थितावपि गृहाणि ज्वलन्तीति महदाश्चर्यम् । अथ अथवा यदीमानि कुटीरकाणि केनित् माग्दुमा ज्वालिनानि तदा रगतम तिपुचिरेण रिपोः-शत्रोः रुधिरेण तानि कुटीरकारिण विध्यापयति-विध्यापयिष्पति-शयिष्यतीति यावत् । प्रथ-अथवा यदीमानि कारगान्तरेण स्वयमेव ज्वलन्ति तदात्मना-स्वयमेव कस्याऽपि साहाय्य विनय मम कान्तः तानि कुटीरकाणि विध्यापयिष्यति, ना भ्रान्ति:-सन्देहः कर्तव्येति भावार्थः । एतावता कथनेन काऽपि नारी स्वपत्युः शोग्यं श्लाघते। ममध्य महु, प्रक्रिया १०५० सूत्रस्य प्रथमश्लोके ज्ञेया। कान्तस्य कन्तहो. इत्यस्य प्रक्रिया १०५० सूत्रस्य प्रथमश्लोके शेया। गोष्ठ-स्थितस्य ! गोष्ठ-स्थित+स् । इत्यत्र ८४ स० संयोगे परे ह्रस्वे, ३४८ सू० षकारस्य लोपे, ३६० सूटकारस्य द्वित्त्वे, ३६१ सु. पूर्वकारस्य टकारे, (स्था+क्त =त इत्यत्र ६८७ सू० स्थाधातोः स्थाने ठा इत्यादेशे,३६० सू० टकारस्य द्वित्वे, ३६१ सू० पूर्वठकारस्य टकारे, १००१ सू० प्राकारस्य प्रकारे, ६४५ स० प्रकारस्य इकारे) १७७ सू० तकपरलोपे, १००९ सू० इस स्थाने हो इत्यादेशे मुह- दिअहो इति भवति । कुतः । अव्ययपदमिदम् । १०८७ मू० कुस् इत्यस्य स्थाने कड इत्यादेशे कउ इति भवति । कटोरकारिण। कुटीरक + जस् । अपशे १०९३ सू० कुटीरकार्थे झुम्पड-शब्दः प्रयुज्यते, १००१ सू० प्रकारस्थ प्राकारे, १०१५ सु० जसो लोपे झुम्पमा इति भवति । बलन्ति वल-धातुःप्रीणने। "अनेकार्था: हि बातयः" इति न्यायेनाऽत्र वलधातुः ज्वलनेऽपि प्रयुज्यते । ततः वल् +श्रन्ति इति स्थिते,९१० स० अकारस्याऽऽगमे,६३१ सू० अन्तेः स्थाने ति इत्यादेशे बलन्ति इति भवति । अथ ग्रह, इत्यस्य प्रक्रिया १०१० सूत्र ज्ञेया। रिपु-बधिरेण । रिपु-रुधिर+टा। १७७ सू० पकारलोपे, १८७ सू० धकारस्य हकारे, १०१३ स० टास्थानेऽनुस्वारे, स्थानिवत्वात १००४ सू०प्रकारस्य एकारे रिउहाहिर इति भवति । विध्यापयति । विपूर्वक: ध्ये-(ध्या)-धात: विध्यापने वि. ध्या+णिग+ति । अपभ्रशे विध्या+णिग इत्यर्थ १०६६ स. उल्हव इत्यस्य प्रयोगे, ६२८ सू० लिवः स्थाने इचादेशे अहवाइ इति भवति । प्रात्मना । प्रात्मन् +टा । ३२२ सू० स्मस्य स्थाने पकार, ३६० सू० पकारस्य द्वित्वे, ८४ सू० संयोगे परे हस्वे. ५४५ सू० अन् इत्यस्य प्राण इत्यादेशे, अज्झीने परेण संयोज्ये, १००० सू० प्राकारस्य प्रकारे, १०१३ सू० सास्थानेऽनुस्वारे, स्थानियस्वात् १७०४ १० अकारस्य एकारे अपपणे इति भवति । न । अध्ययपदमिदं संस्कृततुल्यमेवाऽपध्र प्रयुज्यते । भ्रान्तिा । १०६९ सू० रेफस्य लोपे, ५४ सू० संयोगे परे हस्वे, १०१५ सू सेलोपे भन्ति इति भवति । कुतः - कर इत्यत्र प्रस्तुतसुत्रस्य प्रवृत्तितिा। धूमः कुतः उत्थितः-धूम कहन्तिहु उद्विग्रड, प्रक्रिया १०५६ सूत्रे ज्ञेया । अत्र कुतः इत्यव्ययस्य स्थाने प्रस्तुतसूत्रेण कहन्तिह इत्यादेशो जातः । १०- यदि भानाः परकीयाः ततः सखि ! मम प्रियेण । मथ भग्ना: अस्माकं सम्बन्धिनस्तवा तेन मारितेन ।।१।। एतेषां पदानामर्थः, शब्दसाधना र १०५० सत्रे समवलोकनीया । अथ ततः इत्यव्ययस्य तथा तवा इत्यव्ययस्य च स्थाने प्रस्तुतेन [१०५८] सूत्रेण तो इत्यादेशे तो इति भवति । १००६-एवम एम्ब । एवम् इत्यस्य शब्दस्य स्थाने एम्व इत्यादेशो भवति । यथा--
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy