________________
चतुर्यपादा
* संस्कृत-हिन्दी-टीकास्योपेतम् ★ भवति । बुष्करान् । दुष्कर+शस् । ३४८ सू० षकारलोपे, ३६० सू० ककारद्वित्त्वे, १००२ सू० प्रका'रस्य उकारे,१०१५ सू० शसो लोपे दुक्का इति भवति । यमिता। पिता+सि । १७७ सू० यकारस्य सकारस्य च लोपे, १००० सू० प्राकारस्य प्रकारे, १००२ स० अकारस्य उकारे, १०१५ सू० सेलपि बइउ इति भवति । करोति । कुकृञ् कृ] करणे । कति । ९०५ स० ऋकारस्य पर इत्यादेशे. ६४७ सू० द्वितीयाकारस्य एकारे,६२८ स० तिव इचादेशे करे इति भवति । प्रायः पम्पिम्य इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तितिा।
१०९६-विरहानल-ज्याला-मरालितः, पथिकः कोऽपि मरवा स्थितः ।
____ अन्यया शिशिरकाले शीतल अलाद धूमः कुतः उत्थितः ॥१॥
भावार्थ:--जले धूम प्रेक्ष्य कश्चित् पुरुषः प्राह-विरहानल-ज्वाला-करालितः, कान्तायाः विरहा-वियोगः, तजनितोऽनलः बन्दिः तस्य नाला, तया करालितः-पीडितः दग्ध इव इति यावत् । एतादृशः कोऽपि कश्चित् पथिकः जले मइक्रवा-निमध्य स्थितोऽस्ति, अन्यथा शिशिरकाले, शिशिरस्य शीतोंः कालः तस्मिन्, शीतल जलात्, शीतलं च तज्जलं तस्मात् कुतः कथं धूमः उस्थितः ।
विरहानल-ज्वाला-करालितः । विरहानल-ज्वाला-करालित+सि । २२८ सू० नकारस्य णकारे, ३५० सू० संयुक्त-वकारलोपे, ४.स. लकारस्थाsकारस्य प्रकारे, १७७ १० तकारलोपे, ११०० सू. स्वार्थ अप्रत्यये,१००२ सू० अकारस्य स्थाने उकारे,१०१५ सू० सेलोये विरहारपल-जाल-बरालिअउ इति भवति । पथिकः । पथिक+सि 1१७ स० यकारस्य हकारे,१७७ सू० ककारलोपे,१००२ सू० अकारस्य उकारे,सेलोपे पहिड इति भवति । कः 1 किम्+सि। इत्यत्र ५६० सू० किमः स्थाने क इत्यादेश,१००३ सूअकारस्य मोकारे, सेर्लोपे को इति भवति । अपि-वि, प्रकिया ४८१ सूत्रे शेया । मकवा । टुमस्जू [मस्] विशुद्धौ । मस्ज्+क्त्वा । ७७२ सू० मस्धातोः स्थाने बुड्ड इत्यादेशे, १११० सू० क्त्वः स्याने इदि इत्यादेशे,१० स० स्वरस्य लोपे, अज्झीने परेण संयोज्ये बुडिधि इति भवति । स्थितः । ष्ठा[स्था] गतिलिवृत्ती । स्था+क्त--स । ६८७ सू० स्थाधातोःस्थाने ठा इत्यादेशे,१००० सू० आकारस्य प्रकारे, ६४५ सूत्रेण प्रकारस्य इकारे, १७७ सू० तकारलोपे, ११०० सू० स्वार्थे अप्रत्यये, १००२ सू० प्रकारस्य उकारे, सिप्रत्यये, १७१५ सू० सेलोपे ठिाउ इति भवति । अन्यथा । अव्ययपदमिदम् । प्रस्तुतसूत्रेण पन्यथाशब्दस्य विकल्पेन अनु इत्यादेशे अनु इलि भवति । शिविरकाले । शिशिरकाल+लि १२६० सू० उभयत्रापि कारस्य सकारे, १००५ स० छिना सह अकारस्य इकारे सिसिरकालि इति भवति । शीसलमसात् । शीतलाल+सि । २६० स० शकारस्य सकारे, १५७ सू० तकारलोपे, १००१७ सू० उसेः स्थाने ड इत्यादेशे सोअलमलाहु इति भवति । धूमः । धूम+सि । १००२ सू अकारस्य उकारे, सेलोपे धूमु इति भवति । कुतः । अध्ययपमिदम् । १७८७ सू० कुतः इत्यस्य स्थाने कहन्तिहु इत्यादेशे कहान्ति इति भवति । उस्थितः । उत्पूर्वक: स्थाधातुः उत्थाने । उद्स्था+क्त-त । ३४८ सू० दकारलोपे ६८७ सू० स्थाधातोः स्थाने ठा इत्यादेशे,३६० सू० ठकारद्वित्त्वे, ३६१ सू० पूर्वठकारस्य टकारे, १००० सू० प्राकारस्य प्रकारे,६४५ सू० अकारस्य इकारे, १७७ स० तकारलो, ११०० स० स्वार्थ प्र. प्रत्यये, सि-प्रत्यये,१००२ स० प्रकारस्य उकारे, १०१५ सू० सेलोपे उद्विअउ इति भवति । अन्यथा-- अनु इत्यत्र प्रस्तुतसूत्रस्य वैकल्पिका प्रवृत्तिर्जाता। पक्षे। प्रस्तुतसूत्रस्य प्रवृत्यभावपक्ष इत्यर्थः । अ. भ्यथा । इत्यत्र ३४८ सू० यकारलोपे,३६० सू० नकार द्विवे,१५७ सू० धकारस्य हकारे, १००० सूत्रेण माकारस्य प्रकारे मन्नह इति भवति । अथ वैकल्पिकत्वात् प्रस्तुतसूत्रस्य प्रवृत्तिनं जाता।