SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Anyahurmara ~ n Hindimawwwmemanavran २९० * प्राकृत-व्याकरणम् * चतुर्थपादः द्विस्वे, १२६ सू० ऋकारस्य प्रकारे, ६१९ स० द्विवचनस्य बहुवचने, १००१ सू० अकारस्य प्राकारे, १०१५ सू० जसरे लोपे उधता इति भवति । नयनसरसी। नयनसरस+श्री। वैकल्पिकल्बाद २२९ सूत्रेण प्रादिमस्य नकारस्य णकाराभावे, २२८ सू० द्वितीय-कारस्य णकारे, ११ सू० सकारलोपे, ६१९ सू० द्विवचनस्य बहुवचने, १०१५ सू० असो लोपे मयणसर इति भवति । ते । सद्+ो । ६११ सू० द्विवचनस्य बहुवचने, ११ सू० दकारलोपे, १०२४ सू. जसः स्थाने इं इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण सयोज्ये, १००० सू० इकारस्य एकारे ते इति भवति । संमुखे। सेमुख+ौ। १८७ सू० खकारस्य हकारे, द्विवचनस्य बहुबचने, जसो लोये संमुह इति भवति । संप्रेषिते । संप्रेषित+ो । २०६९ सू० रेफलोपे, २६० सू०पकारस्य स्थाने सकारे, १७७ सू० तकारलोपे, ६१९ सू० द्विवचनस्य बहुवचने, १००१ सू० प्रकारस्य प्रकारे, १०१५ सू० जसो लोपे संपेसिया इति भवति । वप्तः । अदाञ् [दादाने । दा+तस् । १००० सू० नाकारस्य एकारे, ६१९ सू० द्विवचनस्य बहुवचने, ६३१ सू० प्रातः स्थाने ति इत्यादेशे बेन्ति इति भवति। तिर्थक । क्रियाविशेषणमिदम लियका प्रम् । ४१४ सतिर्यच-शब्दस्य तिरिच्छि इत्यादेशे, १००१ स० अन्त्यस्य इकारस्य ईकारे, १०१५ सू० प्रमो लाप सिरिन्छी इति भवति। धातम् । धातमम् । ३७० स० तकारद्विस्वे, ८४स. संयोगे परे ह्रस्वे, ममा लोपे घर इति भवति । परम् । अध्ययपदमिदम् । १०८९ सू० परम् इत्यस्य पर इत्यादेशे पर इति भवति । प्रायः प्राइम्स इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाला । एज्यति प्रियः रोषिष्याम्यहं कष्टी मामनुनयति । प्रायः एतान मनोरयान बुकरान वयिता करोति ।।४।। भावार्थ:-काचन सगर्वा नायिका प्राह---यदा मम प्रियः कान्तः, एज्यति गमिष्यति, तबाह रोषिष्यामि हष्टा भविष्यामि । यतोऽसी मम प्रियः कान्तः इष्टा सरोषां मामनुभमति-अनुकूला कर्तु प्रार्थयिष्यति । प्रायः वमिता-नायिका एतान् बुष्करान कठिनान् पूर्वोक्तमनोरथान् करोति । प्रियवल्लभा नार्यः प्रायः प्रणय-प्रकोपविषयकं चिन्तनं कुर्वन्तीति भावः।। एष्यति । इण-(ह)-धातुः गती। संस्कृतनियमेन ए-+स्य-तिब् इति जाते, १०५९ सू० स्पस्य स्थाने सकारे,६२८ सूतियः स्थाने इचादेशे एस+६ इति जाते,१० स० स्वरस्य लोपे, सम्झीने परेण संयोज्ये, १००० सू० इकारस्य ईकारे एसो इति भवति । प्रियः । प्रिय+सि । १०६५ सु० रेफस्य लोपे, १७७ सयकारलोपे,१००२ सू० अकारस्य स्थाने उकारे,१०१५ स० सेर्लोपे पित इति भवति । रोषिध्यामि । रु रोपे । रुप + स्य+स्यामि । इत्यत्र ९०७ सू० उकारस्य स्थाने ऊकारे, २६० स० षकारस्य सकारे,९१० सूअकारागमे,६४६ सू० अकारस्थ एकारे,१०५६ स० स्यामि इत्यस्य स्थाने सं इत्यादेशे, १० सू० स्वरस्य लोपे,मज्झीने परेण संयोज्ये,बाहुल्येन अनुस्वारस्य लोपेसेसु इति भवति । अहम् - हप्रक्रिया १०११ सूत्रस्य द्वितीय-इलोके ज्ञेया । रुष्टाम् । रुष्टा-नसम् । ३०५ सू०ष्टस्य स्थाने ठकारे, ३६० सू० ठकारद्विवे, ३६१ सू० पूर्वठकारस्य टकारे,१००० सू० प्राकारस्य ईकारे, १०१५ सू० अमो लोपे सही इति भवति । माम् । अस्मद्+प्रम् । १०४८ सू० मा सह अस्मदः स्थाने मइँ इत्यादेशे मई इति भवति । अनुनयति । अनुपूर्वक: जीन्-(नी)-धातुः अनुनयने । अनुनी+तिन् । २२८ सू० उभयत्राऽपि नकारस्य णकारे, ९०८ सू० ईकारस्य एकारे, ६२८ सू० तित्र इचादेशे अपुरणेइ इति सिद्धम् । प्रामः। पव्ययपदमिदम् । प्रस्तुतसूत्रेण प्रायस् इत्यस्य पग्यिम्य इत्यादेशे परिगम्य इति भवति । एताम् । एतद्+शसएइ, प्रक्रिया १०३४ सूत्रे शेया | मनोरथान् । मनोरथ+शस् । २२८ सू० नकारस्य - कारे, १८७ सू० पकारस्य हकारे, ३४ सू० क्लोबत्वे, १०२४ सू० शसः स्थाने इं इत्यादेशे मणोरहाई इति
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy