________________
HAVE
चतुर्थपादः * संस्कृत-हिन्दी-टीका-इयोपेतम् *
२८९ प्रायः । अव्ययपदमिदम् । प्रस्तुतसूत्रेण प्रायः इत्यस्य प्राइव इत्यादेशे प्राइव इति भवति । मुनीमाम् । मुनि+भाम् । २२८ स. नकारस्य णकारे, १०१० स० प्राम: स्थाने है इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे मणिह इति भवति । अधि-विप्रकिया ४८५ सूत्रे ज्ञेया । भ्रान्ति' । भ्रान्तिन-सि । १०६९ सू० रेफस्य लोपे, ५४ सू० संयोगे परे ह्रस्वे,११०० सू० स्थार्थे डड-(गड)-प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, स्त्रीत्वविवक्षायां ११०२ सू० डी-(ई)-प्रत्यये, द्धिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, १०१५ सू० सेलोपे भन्तली इति भवति । लेन ! तद+टा। ११ सू० दकारस्य लोपे, १०१३ साटास्थानेऽनस्वारे, अनुस्वारस्थ स्थानिवस्वात् १००४ स० प्रकारस्थ एकार से इति भवति । मणिकान् । मणिक+शस् । ११०० सू० स्वार्थे डड-(प्रड)-प्रत्यये, क-प्रत्ययस्य च लोपे, बाहल्येन डिति परेऽन्त्यस्वरादेलोपाभावे, १००१ स० प्रकारस्य आकारे, १०१५ सू० शसो लोपेमरिणका इति भवति । गायन्ति । गण [मण] गणनाथाम । गण+णिग+ अन्ति । ६३८ सू० णिय प्रकारे, बाहल्येन ६४२ सः प्रादेरकारस्य दीघाभावे, ६३१स० अन्ते: स्थाने न्ति इत्यादेश गणन्ति इति सिद्धम् । प्रक्षये । अक्षय+छि। २७४ सू० क्षस्य स्थाने खकारे, ११ सूत्रमनुसृत्य *बाक्य स्पेक्षया खकारादेशस्य पदादिभूतत्वात् ३६० स० खकारस्य द्वित्त्वाऽभावे, १७७ स० यकारलोपे, १००५ सू० डिना सह अकारस्य इकारे अखः इति भवति । निरामये । निरामय+जि । १७७ सू० यकारलोपे, पूर्ववदेव निरामइ इति भवति । परमपदै । परमपद+ङि । १७७ स० दकारलो, पूर्ववदेव परम-पई इति भवति । अब । अव्यय-पदमिदम् । २१५ स० अस्य जकारे, ३६० स० अकारस्य द्वित्वे अज्ज इति भवति । लयम् । लय+मम् । १७७ स० यकारलोपे, १००२ सू. अकारस्य उकारे, १०१५. सू० अमा लोपे ल ! इति भवति । न । अध्ययपदमिदं संस्कृतसममेवाऽपभ्रंशे प्रयुज्यते । लभन्ले । मुलभष [ल] लाभ । लभ् +अन्ते । ९१० सू० प्रकारागमे, १८७ सूक भकारस्य हकारे, ६३१ सू० अन्ते इत्यस्य न्ति इत्यादेशे लहन्ति इति भवति । प्रायः-प्राइव इत्यत्र प्रस्तुत-सूत्रस्य प्रवृत्तिर्जाता।
अनुजलेन प्रायः गोव्याः सखि ! उसे नयनसरसो।
ते संमखे सम्प्रेषिले दत्तः तिथंग घात परम् ॥३॥ भावार्थ:-हे सखि ! पतिषियोगात् समुद्भूतेन गौग्या:-सुन्दरीनायिकाया: अनुजलेन, प्रभुरूपं जलं, तेन मममसरसी नयने एवं सरसी-तडागी, चवसे-उच्छलिते, ते नयन सरसी कस्वचित पुरुषस्य सम्मुखं सम्प्रेषिते तिर्यक् यथा स्यात्तथा व्यापारिते पर विलक्षणं घात हननस्वरूपं दुःखं वत्तः । पति-विरह-जन्यदुःखेन व्याता काचिन्नायिका अश्रुपूर्ण-नयनाम्यामपि यदि कश्चित् पुरुषं तियंग-दृष्ट्या, कामपूर्णदृष्ट्या समवलोकते सदाऽसौ दृष्टः पुरुषः कामवासनाजन्यां मह्ती वेदनामनुभवति । कामकाया अश्रुपूर्णनयनयोरपि वका दृष्टि: भयंकरा भवतीति भावः ।
अबुजलेन । मजल-+दा ! २६ स. प्रश्रमस्वराऽन्तेऽनुस्वारागमे, २६० स० शकारस्य सकारे, १०६९ सू० रेफलोपे, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिवत्त्वात् १००४ सू० प्रकारस्य एकारे अंसुजाले इति भवति । प्रायः। अव्ययपदमिदम् । प्रस्तुतस्त्रेण प्रायः इत्यव्ययस्थ स्थाने प्राइम्ब इति प्रयुज्यते। पौर्याः । गौरी+छस् । १५९ सू० श्रीकारस्य प्रोकारे, १००१ सू० ईकारस्य इकारे, ११०० सू० स्वार्थे अप्रत्यये, १०२१ सू. हुसः स्थाने हे इत्यादेशे गोरिअहे इति भवति । सखि!- सहि !, प्रक्रिया १००३ सूत्रस्य प्रथ श्लोक ज्ञया । उडुस । उबृत्त+ो। ३४६ सू० दकारस्य लोपे, ३६० सू. वकारस्य १०६५ सूत्रमा प्रथमालोकस्य माध्यायाः टिप्पणी समवलोकमाया।