________________
२८०
★ प्राकृत व्याकरणम् ★
चतुथपादा नकारद्वित्वे, ११ सू० दकारस्य लोपे, १००२ सू० अकारस्य उकारे १०१५ सू० सेल धन्तु इति भ वति । एवमेव अन्यः । अन्यद् + सिन्तु इति साध्यम् । तद् । तद् + इ बाहुल्येन २४ सू... करारस्य स्थाने मकारे, २३ सू० मकारानुस्वारे, १०१५ सू० सेलोंपेल इति भवति । भुजयुगलम् । भुजयुगल + सि । १७७ सू० जकारलोपे, ११ सूत्रमनुसृत्य वाक्यापेक्षया पदस्याविभूतवात् २४५ सूत्रेण यकारस्य स्थाने जकारे, १७७ सू० गकारलोपे १००२ सू० प्रकारस्य उकारे, सेर्लोपे शुभजुअल इति भवति । सः । तद्+सि । ५७५ सू० तकारस्य सकारे, ११ सू० दकारलोपे १००२ सू० अकारस्य उ कारे, सेर्लोपे सु इति भवति । घन स्तन भारः । घन स्तन भार+मि । २२८ सू० उभयत्रापि नकारस्य कारे, ३१६ सू० स्तस्य थकारे, ११ सूत्रमनुसृत्य र वाक्यावेक्षया यकाराऽऽदेशस्य पदाऽऽदिभूतत्वात् ३६० सू० थकार द्विस्वाऽभावे, १८७ सू० भकारस्य हकारे, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेलोपे घर-थ-हार इति भवति । एव । श्रव्ययपदमिदम् । १०९१ सू० एवार्थे जि इत्यय प्रयोगे जि इति भवति । मुखकमलम् । मुखकमल +सि । १८७ सू० खकारस्य हकार, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे मुहकमलु इति भवति । केशकलापः । केशकलाप +सि । २६० सू० शकारस्य सकारे, २३१ सू० पकारस्य वकारे, पूर्ववदेव सकला इति भवति । प्रायः । श्रव्ययपदमिदम् । १०८५ सू० प्रायः इत्यस्य प्राउ इत्यादेिशे प्राउ इति भवति । विधिः । विधि+सि । १८७ सू० धकारस्य स्थाने हैकारे, १०१५ सू० सेर्लोपे ब्रिहि इति भवति । येन यद्+टा । इत्यत्र २४५ सू० वकारस्य स्थाने ज कारे, ११ सू० दकारलोपे, १०१३ सू० टास्थाने नकारे स्थानिवत्त्वात् १००४ सू० प्रकारस्य एकारे जेr इति भवति । नितम्बिनी । नितम्बिनी + सि । २२९ सू० नकारस्य स्थाने नकारे १७७ सू० त कारलोपे, २२० सू० नकारस्य सकारे, १००१ सू० ईकारस्य इकारे, सेलोपे निम्बिणि इति भवति । घडिता । १९५ सू० टकारस्य स्थाने डकारे १७७ सू० तकारस्य लोपे १००१ सू० ग्राकारस्य स्थाने re, off इति भवति । सा । तद्+सि । ५७५ सू० तकारस्य सकारे, ११ सू० दकारलोपे, स्त्रीवाद प्राप- (प्रा)-प्रत्यये, ५ सू० दीर्घ सन्धी, १००१ सू० ग्राकारस्य प्रकारे, १०१५ सू० सेर्लोपे स इति भवति । गुण-लावण्य-निधिः । गुण-लावण्य-निधि+सि । १७७ सू० वकारस्य लोपे, ३४९ सू० थकारस्य लोपे ३६० सू० णकारस्य द्वित्त्वे, २२० सू० नकारस्य स्थाने नकारे १८५७ सू० धकारस्य स्थाने हुकारे १०१५ सू० सेलो गुण लावण्ण- णिहि इति भवति । प्रायः प्राउ इत्यत्र प्रस्तुत सूत्रस्य प्रवृत्तिर्जाता | प्रायः मुनीनामपि भ्रान्तिः तेन मणिकान् गणयन्ति ।
अक्षये निरामये परमपये अद्यापि लयं न लभन्ते || २ ||
भावार्थ:- प्रायो मुनीनामपि तपश्चरण-परायणानामपि भ्रान्तिर्वर्तते, तेन -- प्रतएव ते मुनयः मणिका - भाला संलग्नान् मणीन् गणयन्ति - जपन्ति । यद् अद्यापि ते अक्षये, न क्षयो यस्य सः, तस्मिन् मिरामये, श्रामयाद् — उत्पादविनाशाभ्यां निर्गतः सः तस्मिन् परमपदे, परमं च तत्पदं - मोक्षः तस्मिन्, लयं - तल्लीनतां न लभते । केवलं बाह्याडम्बरेण न किमपि हस्तगतं भवति, परन्तु शुद्धमनसा सहैव विहितं जापादिकं सफलं जायत इति भावः ।
१.
११ सूत्रे मासे सुवाक्यविश्रयपेक्षायाम् अन्त्यत्वम् धनस्यत्वं व" इत्युक्तम्। तेन वाक्यापेक्षया पदसमूहो तदपेक्षया पदस्य प्राविभूतत्वात् यकारस्य कारो जातः ।
་ ཏུ་
Rr
११ सूत्रे "समासावस्थायां वाक्यापेक्षया विभक्त्यपेक्षया च अन्त्यश्वम्, अनरस्यत्यच भवति" इत्युक्तम् पानवापेक्षया प्रकारादेवस्य प्रादिवाद ३६० सूत्र प्रकारस्य द्विश्वं न बाधम् ।