SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ RAHASRAM चतुर्थपादः .. .:" Purt... . * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * १००१ सू० प्रकारस्य स्थाने प्राकारे,१०१५ सूत जसो लोपे विरला इति भवति । के-के, प्रक्रिया ५४७ सूत्रे ज्ञेया। अपि-वि, प्रक्रिया ४५९ सूत्रे ज्ञेया। नरा: 1 मर+जस् । इत्यत्र १०१५ सू० जसो लोपे नर इति भवति । ये-जे, प्रक्रिया ५४७ सूत्रे ज्ञेया । सर्वाङ्गछेकाः । सर्वाङ्गछेक+जस् । १०६९ सू० रेफलोपे,३६० सू० वकारस्य द्विस्वे, ८४ सूत्रेण संयोगे परे ह्रस्वे, १०९३ सू० छेकाऽर्थे छल्लशब्दः प्रयुज्यते, १०१५ सू० जसो सो सम्बन-छाल इति भवति । बकाः । वक्र+जस्। २६ सू० प्रथमस्त्र रस्याग्नुस्वारागमे,३० सू० अनुस्वारस्य वर्गाऽन्त्ये वर्णे,१०६९ सू० रेफस्य लोफे.१००१ सू० प्रकारस्य प्रकारे,१०१५ सू० जसो लोपे वङ्का इति भवति । पाकतराः । वञ्चकतर+जस् । १७७ सू० ककारस्य लोपे,बाहुल्थेन १८० सू० यकारस्य श्रुत्यभावे [वाच ---+तर+लस्, १० सू० स्वरस्य लोपे,अज्झीने परेण संयोज्ये, १७७ सू० तकारस्य लोपे,१८० सू० यकारस्य श्रुती,जसो लोपे वञ्चयर इति भवति । ऋजयः । ऋजु+ अस् । १३१ सू० कारस्थ उकारे, ३७० सू. जकारस्य द्वित्थे, ११०० सू० स्वार्थे अ-प्रत्यये, जसो लोपे उज्नुअ इति भवति । ते । तद् + जस्=ते, प्रक्रिया ५४७ सूत्रे शेया । १०५१ सूत्रेण उच्चारणस्य लाघवे से इति भवति । बलीवः । बलीवर्द। जस् । ४४५ सू० बलीबर्दस्य बल्ल इति निपातिते, १०१५ सू० जसो लोपे बल्ल इति भवति । ब्रह्मान ! - घम्भ | इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। १०४-अन्यादृशः । अन्यादृश+सि । १०८४ सू० मन्यादृशस्य शब्दस्य अन्नाइस, अब इस इत्यादेशी, १००३ सू० प्रकारस्य मोकारे, १०१५ सू० सेर्लोपे अन्नाइसो, भवराइसो इति भवति । १०८५--- अश्ये ते वीर्धे सोचने, पम्य तद् भुमयुगलम् । अन्यः स धन-स्तन-भारः, तवायवेव मुखकमलम् ।। अन्यः स केशाकलापः, सोज्य एवं प्रायो विषिः । येन नितम्बिनी घटिता सा गुण-लावण्य-निधिः ।।१।। भावार्थ:-कस्याश्चन नायिकायाः लावण्यं सौन्दर्यातिशयश्च निरूप्यते---ते शीर्ष-लम्बायमाने सोचने-नेत्रे, अन्ये -विलक्षणे, अनुपमे एव ज्ञेये । तद् भुजपुगलम्-भुजयोः युगलमन्यदेव-अपूर्वमेव, स धमस्तनभारः, घनौ-अशिथिली च तो स्तनो-कुनी, तयोः भारः, अन्य:-अद्भुत इति यावत् । तमुखकमलं, मुर्ख कमलमिव मुखकमलम्, तबन्यदेव, स केशकलापा, केशानां-कचानां कलापः अन्य एव, एतसर्व विलक्षमेतस्याः इति यावत् । प्रायः स विधि-विधाता अन्यः विलक्षण एवं प्रतिभाति, येन सा मितम्बिनी-प्रशस्तनितम्बवती [नितम्बप्रशस्त्ये इनिः] काचित् परमसुन्दरो-परमलावण्यमयी नायिका घटिता-निर्मिता । किम्भूता सामायिका ? गुणलावयनिधिः, गुणाश्च लावण्य च तेषां समाहारः, गुणलावण्यम्, तस्य निधि -भण्डारः गुण-लावण्य-निधिः । सहिष्णुता, कार्यकुशलता इत्यादयो गुणाः ज्ञेया ! लावण्यश्च मङ्गोपाङ्गानां सौन्दर्य बोध्यम् ।। अन्ये । अन्यद्+श्री । ३४९ सू० यकारस्य लोपे, ३६० सू० नकारद्वित्त्वे, ६१९ सू० द्विवचनस्य बहुवचने, ५४७ सू० जसः स्थाने डित् एत् (ए) इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे, अज्झीने परेण संयोज्ये अन्ने इति भवति । ते । तद्-+ो । ६१९ सू० द्विवचनस्य बहुवचने, अन्न-वदेव ते इति साध्यम् । सी । दीर्थ+ो । इत्यत्र ३५० सू० रेफलोपे,३६३ सू० धकारस्य द्वित्त्वनिषेधे, १८७ सू० कारस्थ स्थाने हकारे,४४२ सू० स्वार्थे रेफस्याऽगमे, ६१९ सू० द्विवचनस्य बहुवचने, १०१५ सू० जसो लोपे दोहर इति भवति । सोचने । लोचन+यो । इत्यत्र १५७ सू० चकारलोपे, २२८ सू० नकारस्य एकार, द्विवचनस्य बहुवचने, जसो लोपे लोअण इति भवति । अन्यत् । अन्यद्+सि । ३४९ सू० यकारस्य लोपे, ३६० सू०
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy