SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ فيه مية مية مية مية مية و ميوه به من به شی یه وه وه يه ميه ميه ميه ميه هو ..* प्राकृत-व्याकरणम् ★ चतुर्षपादा सूत्रस्य द्वितीयश्लोके ज्ञेया । सुघे" इत्यत्र सुख+साइत स्थिते, १०६७ सू० कार कारे, '१०३३ सु० दास्थानेऽमुस्वारे, स्थानियत्त्वात् १००४ सू० प्रकारस्प एकारे, १०८१ सू० एकारस्थोच्चारणस्य लाधवे सुधे इति भवति । तस्याहं कलियुगे बुर्लभस्य- तसु हाउँ कलिजुगि दुल्लहहों. प्रक्रिया १००१ सूत्रे ज्ञेया । दुल्लहहो" इत्यत्र १०५१ सूत्रेग मोकारस्योच्चारणस्य लाधवं जातम् । १०५२-उरुवारणस्य लाधवं प्रायो भवति । यस्योच्चारणे जिह्वानोपाय+-मध्य-मूलानां शैथिल्यं जायते,तल्लधूच्चारणम् । अनुस्वारस्योच्चारण गुरु भवति, परन्तु प्रस्तुतसूत्रेणाऽनुस्वारस्याऽनुनासिकरव विधीयते । अनुनासिकोच्चारणस्य लाघवं सर्वप्रसिद्धमेव । यथा--अन्यद् यसुधकं तस्याः धन्यायान्नु जु तुच्छउँ तहे धणहे, प्रक्रिया १०२१ सूत्रे शेया.! तुच्छकम् = तुभ्यः इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। मलिकिये सुजनस्य बलि किज्जउ सुअणस्सु, ऐषां पदानां प्रक्रिया १००१ सूत्रे ज्ञेया । बलि क्रिये-बलि किज्जा इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता दबं घटयति घने लकाम् = दइउ घडावइ वणि तरुहुँ, प्रक्रिया १०११ सूत्रस्य प्रथमश्लोके ज्ञेया। देवम् । देव+सि । इत्यत्र १५३ सू० ऐकारस्य अइ इत्यादेशे, १७७ सू. बकारलोपे.१००२ सू प्रकारस्य उकारे,१०१५ सू० सेलोपे बाज इति भवति । तरूणाम् तर इत्यत्र प्रस्तुतसूत्रस्थ प्रवृत्तिर्जाता । सरुभ्योऽपि वल्कलम् - तरु? वि वकालु, प्रक्रिया १०१२ सूत्रस्य द्वितीयश्लोके ज्ञेया । तसम्यः या तरुहुँ इत्यत्र प्रस्तुतुसूत्रस्य प्रवृत्तांता । वदविसाधितं यस्मिन् लभामहे खरगविसाहिउ जहिं लहहुं,प्रक्रिया १०५७ सूत्र ज्ञेया । यस्मिन् = अहिं इत्यत्र प्रस्तुतसूत्रेणोच्चारणस्य लाघवं जातं, किन्तु प्रस्तुतसूत्रे प्रायोऽधिकारात् लहह इत्यत्र उच्चारणस्य लाघवं न जातम् । तृणानां तृतीया भगी मावि तणहं तइज्जी भङ्गिन वि, प्रक्रिया १०१० सूत्रे ज्ञेया। तृणानाम् तणहें इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । उक्तेषु प्रयोगेषु यथास्थानं प्रस्तुतसूत्रेण विहितमुच्चारणस्य लाधवं दृश्यते । : : १००३-संस्कृले तबसंभवात् । म्ह इत्यस्य संस्कृतभाषायामुपयोगो न भवत्यतः ३४५ सूत्रेण पमशब्द-सबन्धिन: संयुक्तस्य, इम-म-स्म-मां स्थाने विहितो यो म्ह इत्यादेशस्तस्यैवात्र ग्रहणं भवति, तेन म्ह इत्यस्य स्थाने म्भ इत्यादेशो जायते इत्युक्तम् । यथा-प्रीष्मः । ग्रीष्म+सि । १०६९ सू० रेफस्य लोपे, ८४ सूत्रेण संयोगे परे हस्वे, ३४५ सु० उमस्य स्थाने म्ह इत्यादेशे, १०८३ सू० म्हस्य स्थाने म्भ इत्यादेशे, १००३ स० अकारस्य मोकारे, १०१५ सू० सेलोपे गिम्भो इति भवति । श्लेष्मा । श्लेष्मन् +सि । ३५० स० लकारलोपे, २६० सू० सकारस्य स्थाने सकारे, ५४ सू० संयोगे परे ह्रस्वे, ३४५ स. इमस्य म्हादेशे, पूर्ववदेव सिम्भो इति भवति । निम्रोक्तश्लोकेऽन्यदुदाहरणं प्रदीयते । यथा--- ब्रह्मन् ! ते विरलाः केऽपि नराः ये सर्वाङ्गछेकाः । ये वकाः ते वचकतराः, ये ऋजवस्ते बलीवाः ॥१॥ भावार्थ:-हे ब्राह्मन् !, हे विधातः !, ते केऽपि नराः बिरला:-स्वल्पाः वर्तन्ते थे सर्वागछेकाः, सर्वाणि च तान्यङ्गानि सर्वाङ्गाणि-सर्वकार्याणि तेषु, छेकाः-दक्षाः, हेयोपादेयविवेककुशलाः नरा: अल्पीयांस एवं सन्ति, यतोहि ये वक्राः-सरलेतराः, ते वचकतरा:-प्रतिशयेन धूर्ताः भवन्ति । ये च पुनः ऋज-सरलाः सन्ति ते खलु बलीयः- वृषभतुल्याः, मूर्खाः भवन्तीति भावः । ब्रह्मन् ! । ब्रह्मन् + मि । अत्र बाहुल्येन २३७ सू० बकारस्य वकारे, १०६९ सू० रेफलोपे, ३४५ सू० ह्मस्य स्थाने म्ह इत्यानेशे. १०५३ सू० म्हस्थ स्थाने म्भ इत्यादेशे, ११ सू० नकारलोपे, १०१५ सू० सेर्लोपे धम्भ ! इति भवति । ते । तद+जस्ते , प्रक्रिया ५४७ सूत्रे ज्ञेया। विरलाः । विरल+जस् । *उपानम-मसभागस्य समीपवर्ती भागः ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy