________________
declalsaum
هاهاهاها وبعدها
قام عميح
*
* संस्कृत-हिन्दी टोका-ट्टयोपेतम् * amacmanirna स्थाने विकल्पेन रिद एवड इत्यादेश, डिलि परेऽन्त्यस्बरादेलोप, अभीने परेग संयोज्ये, एवडु-बदेव के का इति भवति । पक्षे । प्रस्तुतसूत्रस्य प्रवृत्त्यभावपक्ष इत्यर्थः । इयत् । इदम् +तु इय् +अतु इति सस्कमियमेन जाते, ११०६ सू० असो स्थाने हेतुल (एतुल) इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे, सिप्रत्यये, १००३ सू० प्रकारस्य मोकारे, १०१५ सू० सेलोप एसुलो इति भवति । किमत् । किम् +अतु
किय + अतु इति सस्कृत-नियमेन जाते, ११०६ सू० सद् इत्यस्य स्थाने हेतुल [एत्तुल) इत्यादेयो, एसुनो-यदेव कर लो इति साध्यम् । मत्र वैकल्पिकत्वात् प्रस्तुतस्य [१०७९] सूत्रस्य प्रवृत्त्यभावः । १०८०- मुदमाः हारिताः ये परिविष्टास्तेषाम् ।
परस्परं युध्यमानानां स्वामी पीडितो येषाम् ॥१॥ भावार्थ:-परस्परम-मिथो युध्यमानानां येषा-कलहकारिणां मनुजानां स्वामी पीडित:-दुखितो भवति, सेषां पुरुषाणां कृते ये मुगा:-धान्यविशेषा: परिविष्टा:-प्रदत्ताः सन्ति से हारिता:-व्यर्थीभूला एवं भवन्तीति शेयम् । कलहप्रियाणां नगणां भोजनादिना पोषणं भव्यर्थमेव भवतीति भावः ।।
है। तद् + जमते,प्रक्रिया ५१७ सूत्रे ज्ञेया। पृगाः । मुद्ग+जस् । ३४८ सू० दकारस्य लोपे, ३६० स० गकारद्विस्वे, ११०० स. स्वाथें डड-ग्रिडा-प्रत्यये. डिति परेऽन्त्यस्वरादेर्लोप, अम्झीने परेण संयोज्ये, १००१ सु० अकारस्य स्थाने प्राकारे, १०१५ स० जसो लोपे मुगडा इति भवति । हारिताः । हा (ह) हरणे । हु+णिम् + क्त-त । ९०५ सू० ऋकारस्य पर इत्यादेशे, ६३८ सू० णिग स्थाने प्राव इत्यादेशे, १० स० स्वरस्य लोपे, अजझीने परेण संयोज्ये, ६४५ सू० प्रकारस्य इकारे, १७७ सू० तकारलोपे, अस्-प्रत्यये,१००१ स० प्रकारस्य प्राकारे, जसो लोपेहराविमा इति भवत्ति । ये-जे,प्रक्रिया ५४७ सूत्रे शेया । परिविष्टा 1 परिवष्ट । जस । ३०५ स० टिस्य स्थाने ठकारे, ३६० सू० टकारस्य द्वित्त्वे, ३६१स.पूचटकास्य स्थाने कारे, १००१स प्रकारस्य स्थाने प्राकार,१०१५ स० जसो लोपे परिविट्ठा इति भवति । तेषाम् । तद+पाम् । ११ सू० दक रस्य लोपे, १००१ सू० प्रकारस्य स्थाने भाकारे, १०१० स० प्रामः स्थाने हे प्रत्यादेशे ताह इति भवति । परस्परम् । परस्पर+अम् । १०८० सू० परस्परसदस्य प्रादो प्रकारस्य प्रयोगे, २३१ स० प्रथम-कारस्य वकारे, ६२ सू० प्रथमरेफस्याकारस्थ प्रोकारे, ३४८ स. का लोऐ.३६३ सू० पकारद्विस्वे, बाहुल्येन ४ सूत्रस्याऽप्रवृत्ती. १००२ सू० अकारस्थ उकारे,१०१५ सप्रम.प्रत्ययस्य लोपं अधरोप्पर इति भवति। युध्यमानामाम् । युधधातुः संप्रहार। युथ्न प्रानश् । अपभ्रंशे १०६६ स० युध-धातोः स्थाने जोन इत्यस्य प्रयोगे,६७० स० पानशा स्थान न्त इत्यादेशे, प्राम्-प्रत्यये, १००१ स० अकारस्य प्राकारे, १०१० सू० प्राम: स्थाने हं इत्यादेशे जोयन्ताहं इति भवलि । स्वामी । स्वामिन सि । ३५० स० सकारस्य लोपे, ११२० नकारस्य लोपे, ४३५ स० स्वा प्रत्यये, १७७ सू० ककारलोपे, १००२ सू० अकारस्य स्थाने उकारे, १०१५ सू० सेलोपे सामिउ इति भवति । पोजिसः । पोडित+सि । १०९३ स. पीडितार्थे गज्जिनशब्दः प्रयुज्यते,१००२ सू० अकारस्य स्थाने उकारे, सेलोंपे गजित इति भवति । येषाम् । यद् प्राम् । २४५ स० यकारस्थ जकारे, ११ सू. दकारस्य लोपे, १००१ सू० प्रकारस्थ प्राकारे, १०१० स० ग्रामः स्थान हूँ इत्यादेशे जाहं. इति भवति । परस्परम् अवरोप्पर इत्यत्र प्रस्तुलसूत्रस्य प्रवृत्तिर्जाता।
१०८१-उच्चारणस्य लाघवं प्रायो भवति । एकारस्य, प्रोकारस्य च दीर्घत्व सर्वे याकरणा मवगच्छन्त्येव, परन्तु अपभ्रंशभाषायां कादि-व्यजनेषु ये एकारा:, प्रोकारा स्थिताः भवन्ति, तेषामुच्चारणं लघु हिस्वः] जायते । यथा--सुखेन चिम्स्यते मानः-सुघे चिन्सिज्जा मारण, प्रक्रिया १०६७