________________
२८४ * प्राकृत-व्याकरणम् *
चतुपादः हं इत्यादेशे, १०५२ स० उच्चारणस्य लाघवे जीवह इति भवति । मध्ये । मन डि । २९७ सू० ध्यस्य झकारे,३६० सू० झकारस्य द्विस्वे,३६१ स. पूर्वभकारस्म स्थाने महारे.१०० स० डिना सह अकारस्य एकारे माझे इति भवति । एति । इण-(इ)-धातुः गती-गमने । संस्कृतनियमेन एति इति जाते, १७७ सू० सकारस्थ लोपे ए इति भवति । तावत् । अध्ययपदमिदम् । प्रस्तुतसूत्रेण वत्प्रत्ययस्य स्थाने महिं इत्यादेशे जामहि-वदेव सामहि इति भवति । आस्ताम् । पास (पास) उपवेशने । ८८६ स० सकारस्य स्थाने छकारे, ३६० सू० छका रहित्त्वे, ३६१ स. पूर्वकारस्य चकारे, ६६२ सू० हाम् इत्यस्य दु इत्यादेशे, १७७ सू० दकारलोपे अच्छउ इति भवति । इतरः। इतर+सि । १७७ सू० सकारलोपे, १८० सू० यकारश्रुती १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे इयर इति भवति । जनः । जन+सि । २२८ सू० नकारस्य कारे, पूर्ववदेव जशु इति भवति । सुजनः । सुजन+सि । १७७ सू० जकारलोपे, पूर्ववदेव सुपशु इति भवति । प्रयि - वि, इत्यस्य प्रक्रिया ४५९ सूत्रे ज्ञेया । अन्तरम् । अन्तर+सि । १००२ सू० अकारस्य उकारे,१०१५ स० सेलोपे प्रत इति भवति । बवाति । डुदा (दा) दाने। दा+तिन् । १००० सू० प्राकारस्य एकारे, ६२८ सू० तिवः स्थाने इच् (इ) इत्यादेशे वे इति भवति । यावत् जामहि, सावत्-तामाह इत्या प्रस्तुतस्य सूत्रस्म प्रवृत्तिर्जाला
१०७८ "यावद् अन्तरं राम-राबरणओः, तावन्तरं पट्टानग्रामयोः"-अयं भावः-रामरावण यो:, रामश्च रावणश्च रामरावणौ,तयोः यावदन्तरं --पार्थक्यं विद्यते तावदेवाऽन्तर पट्टन-प्रामयोः-पट्टनच ग्रामश्च पट्टन-ग्रामी,तयोरन्तर नगर-ग्रामयोर्भवति । एतेषां पदानां साधना स्वित्थम्-यावद । यावद सि । २४५ सू० यकारस्य जकारे, १०७७ स० वत्प्रत्ययस्य विकल्पेन डिद एवड इत्यादेशे, दिति परेऽन्त्यस्वरादेलोपें, अमीने परेण संयोज्ये, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेलोपे जेवर इति भवति । अन्तरम् अन्तरु, प्रक्रिया १०७७ सत्रस्य तृतीयश्लोके ज्ञेया। राम-रावणयोः । रामरावण+ प्रोस् । ६१९ सू० विववचनस्य बहुवचने, १०१० सू० प्राम: स्थाने हं इत्यादेशे, १०८२ तू० उच्चारणस्य लायवे राम-रावगहें इति भवति । सायद । तावद+सि । प्रस्तुतसूत्रेण वस्प्रत्यस्य स्थाने डेवड (एबई) इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये. १००२ स० अकारस्थ उकारे, १०१५ सू० सोपे तेवडु इति माध्यम् । पट्टन-प्रामयोः । पट्टन-ग्राम+प्रोस् । २२८ सू० नकारस्य कारे, १०६१ सू० रेफस्य लोपे, ६१९ सू० द्विवचनस्य बहुवचने, पूर्ववदेव पट्टणगामह इति भवति । पो । प्रस्तुतस्त्रस्य प्रवृत्यभावपक्ष इत्यर्थः । याषद् । यावद् +सि । २४५ स य कारस्य जकारे, वैकल्पिकरवात् प्रस्तुत सूत्रस्य प्रवृश्यभावः। प्रत्यय-ग्रहणे तदन्तस्थापि प्रहममिति परिभाषया डावतोरपि ग्रहणम्, ततः ११०६ सू० अतु-प्रत्ययस्य स्थाने डिद् एत्तल इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, मज्झीने परेण संयोज्ये, १००३ स. अकारस्य स्थाने प्रोकारे, १०१५ स० सेलोपे अससो इति भवति । तावद् । तावत् +सि । वैकल्पिकत्वात् प्रस्तुतसूत्रस्याप्रवृत्ती, ११०६ १० प्रतु इत्यस्य प्रत्ययस्थ स्थाने हेतुल (एस्तुखी इत्यादेशे, डिति परेऽत्यस्वरादेलोपे, अज्झीने परेण संयोज्ये, १००३ स० अकारस्य स्थाने प्रोकारे, १०१५ स० सिप्रत्ययस्थ लोपे तेसुलो इति भवति ।
१०७९-इयत् । यत् परिमाणमस्येति । इयद+सि । १०७९ स० यद् इत्यस्य स्थाने विकल्पेन जिद एवंड इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सिप्रत्ययस्य लोपे एबटु इति भवति । अन्तरम् । अन्तर+सि । १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेलोप अन्तत इति भवति । किय । कि परिमाणमस्येति । कियत्+सि । प्रस्तुतसूत्रेण यत् इत्यस्य