SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ A rvinven-v- --- -- - - वतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * जाम इत्यत्र प्रस्तुत-सूत्रस्थ प्रवृत्तिर्जाता। सिलामा सिलवं तावत्परं यावन्न स्नेहा: गलन्ति । स्मे हे प्रणष्टे से एक सिला:, तिला भ्रष्ट्वा खला भवन्ति ।।२।। भावार्थ:-स्वत्वसम्पन्नतव स्थितेः सम्मानकारण भवति, नि:स्वत्स्वानां बादशी दशा भवति तांतिलाऽन्योक्त्याह--तिलानां तिलस्वं तावद् भवति यावतं स्नेहा:-तेलानि न गलन्ति-न नश्यन्ति, परं-किन्तु स्नेहे-तंले प्रणटे सति ते एव तिला:-तिलवृक्षस्य बीजानि, तिला अशा-तिलत्वेन नष्वा खला: निस्साराः भवन्ति । सस्नेहः एव तिलः, तिल उच्यते, अन्यथा स एक तिलः खलत्वमुपयातीति भावः । तिलानाम् । तिल+माम् । इत्यत्र १०१० स० ग्रामः स्थाने हैं इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे तिलह इति भवति । तिलस्वम् । तिलत्व+सि । ४२५ सू० त्वप्रत्ययस्य तण इत्यादेशे, १००२ सू० सकारस्थ उकारे, १०१५ सू० सेलोपे तिलसा इति भवति । सावत् । अव्ययपदमिदम् । १०७७ सु० वत् इत्यस्य स्थाने उं इत्यादेशे, १०८२ स० उच्चारणस्य लाये ता इति भवति । परम् । अव्ययपदमिदम् । १०८९ सू० परम् इत्यस्य स्थाने पर इत्यादेशे पर इति भवति । यावत् । मव्ययपदमिदम् । २४५ सू० यकारस्य जमा, हा- शह इति सब } पदमिदं संस्कृत-सममेवाऽनशे प्रयुज्यते । स्नेहाः । स्नेह+जस् । इत्यत्र ३४८ सू० सकारलोपे,१०१५ सू० जसो लोपे नेह इति भवति । गलन्ति । गल्-धातुः गलने । गल + प्रन्ति । ९१० सू० प्रकारस्यागमे, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे गलन्ति इति भवति । स्नेहे । स्नेह+द्धि । ३४८ सू० सकारलोपे, १००५ सू० डिना सह प्रकारस्य झारे मेहि इति भवति । प्रणष्टे । प्रणष्ट-+-डि । १०६९ सू० रेफलोये,३०५ सू० ष्टस्य स्थाने कारे,३६० सू०. ठकारस्य द्विवे,३६१ सू० पूर्वठकारस्य टकारे,११०० स० स्वार्थे अप्रत्यये,१००५ सू० डिना सह. प्रकारस्य इकारे पण इति भवति । ते ! तद्+जस्ते , इत्यस्य प्रक्रिया ५४७ सूत्रे शेया । एव । अव्ययपदमिदम् । १०९१ सू एवार्थे जि इत्यस्य प्रयोगे, ३६० स० जकारद्विरदेखि इति भवति । तिलाः । तिल+जस् । १०१५ जसो लोपे तिल इति भवति । भ्रष्टा । भ्रंशु-[भ्रंश्]-धातुः नाशे । भ्रंश् + क्स्वा । इत्यत्र ८४० स० भ्रश्धातो: स्थाने फिट इत्यादेश,१११० स० क्वः स्थाने अदि इत्यादेशे, १० सू०.स्वरस्य लोपे, अज्झीने परेण संयोज्ये फिदृषि इति भवति । खलाः । खल+जस् । १०१५ सू० जसो लोपे सवाल इति भवति । भवन्ति होन्ति, प्रक्रिया ७३१ सूत्रे ज्ञेया । तावत्-ता, यावत् जाउँ इत्यत्र प्रस्तुत नस्य प्रवृत्तिर्जाता। पावः विषमा कार्यगतिः, जीवानां मध्ये एति। तावद् प्रास्तामितरो जनः सुजनोऽप्यन्तरं ददाति ॥३॥ ::::. भावार्थ:--यावद-यदा जोवामा-प्राणिनां मध्ये-जीवनमध्ये कार्यगति:-कार्यसंचालनं,जीवनस्य निर्वाहः कर्मगतिर्वा विषमा एति-भवति, वैषम्यं भजते, तावन् तदा इतरो जन मास्ताम् तिष्ठतु, तस्य का चर्चा ?, किन्तु सुजनोऽपि-शिष्टजनोऽपि, अन्तरं ददाति-पृष्ठं ददाति । कर्मप्रतिकूलतायां दुःखवेलायां बान कोऽपि सहायको भवतीति भावः ।। पावत् । अव्ययपदमिदम् । इत्यत्र २४५ सू० यकारस्य जकारे, प्रस्तुतसूत्रेण वत्प्रत्ययस्य महिं इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे जामहि इति भवति । विषमा विषमा+सि । २६० सू० पकारस्य सकारे, १००० सू० माकारस्य ईकारे, १०१५ सू० सेलोपे विसमी इति भवति । कार्यगतिः । कार्यगति+सिं१८४ सू० संयोगे परे ह्रस्वे,२९५ सू० र्यस्य जकारे,३६० सू० जकारस्य द्वित्त्वे,१७७ सू० तकारस्य लोपे,सेलोपे कामगा इति भवति । जीवानाम् । जीवनमाम् । इत्यत्र १०१० सू० पामः स्थाने
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy