________________
२८२ भवति । यत्रजेत्यु, तत्र तेत्यु इत्यत्र प्रस्तुतसूत्रस्थ प्रवृत्तिर्जाता। सम्प्रति अत्तु इत्यादेशस्थोदाहरणवयं प्रदर्शयति वृत्तिकारो यथा-पत्र । अव्ययपदमिदम् । २४५ सू० यकारस्य जकारे, प्रस्तुतसूत्रेण त्रस्थ स्थाने डिद् अत्तु इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये असु इति भवति । स्थितः . ष्ठा-[स्था]-धातुः गतिनिवृतौ । स्था+क्त-त। ६५७ सू० स्थाधातोः स्थाने ठा इत्यादेशे, १००० सू० प्राकारस्य प्रकारे, ६४५ सू० प्रकारस्य इकारे, सिप्रत्यये, १११८ सू० भाषाव्यत्यये,९३१ सू० सकारस्य दकारे, १००३ सू० अकारस्य प्रोकारे, १०१५ सू० सेलोपे ठिको इति भवति । तत्र । अव्ययपदमिदम् । १०७५ सू० अस्य स्थाने डिद् अत्तु इत्यादेशे, अतु-वदेव सत्तु इति भवति । स्थितः । पूर्ववदेन विवो इति. साध्यम्।
*१०७६--कुत्राऽपि लात्वा शिक्षा, यत्रापि तत्राऽपि प्रत्र जगति केत्थु थि लेप्पिणु सिक्यु, जेत्यु वि तेत्यु वि एत्यु जगि, एतेषां पदानां प्रक्रिया १०७५ सूत्रे ज्ञेया । अत्र एत्थु इत्यत्र प्रस्तुतसूत्रेण त्रप्रत्ययस्य स्थाने डिद् एरथु इत्यादेशो विहितः । सापना स्वित्थम् अत्र । सम्पयपदमिदम् । १०७६ सू० त्रस्य स्थाने हिद् एत्थु इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे एत्यु इति भवति । 2003--- चाय नपसम्मित सिह-सपेटा-बढात्कारः।
ताबस्समस्तानां मदकलाना पने पदे बाधते ढक्का ॥१॥ भावार्थ:--पावत् कुम्भनदे-कुम्भस्य हस्तिमस्तकस्य Ar:-शरीरस्य अवयवानां संज्ञा, यथा-जघनतट कयतट: प्रस्ततप्रकरणे मस्तक-तटोग्राह्यः, तस्मिन सिंहचपेटा-चटारकार: सिंहस्य चपेटा, तज्जनितः चटाकार:-बनेरनकरण सिंहस्य भीषणः प्रहार इत्यर्थः । मनिपतति. तावत्समस्ताना मलानां. मदमत्तानां मजानाम-हस्तिनाम पदेपो प्रतिपदं वफा-महान पटहः वायते । अयं भाव:-अभिमानी तदेव वाचालो भवति यदा विद्वान मौनावलम्बी प्रवतिष्ठते ।
यापत । प्रध्ययपदमिदम। २४५ स०यकारस्य जकारे, १०७७ सू० वत् इत्यस्य मकारे जाम इति भवति ।। अव्ययपदमिदं संस्कृतसममेवाऽपभ्रंशे प्रयुज्यते । निपतति । मिपूर्वकः पल्लू [पत्]. घातुः निपतने । निपत्+तिव् । २३१ सू०पकारस्य वकारे, ९१० सू० प्रकारागमे, ८९० सू० तकारस्य डकारे, ६२८ सू० तिवः स्थाने इचादेशे निवा इति भवति । कम्मतटे ! कुम्भतट + डि.1 १७७ ६० तकारलोपे, १८० सू० यकारश्रुतो, १९५ सू० टकारस्य स्थाने डकारे, १००५ सू० डिना सह अकारस्य इकारे कुम्भयति इति भवति । सिंह-चपेटा-चटारकारः । सिंह-चपेटा-घटात्कार+सि । २९ सू० अनुस्वारलोपे, ९२ सू० इकारस्य ईकारे, २३१ मू० पकारस्य वकारे, १९५. सूटकारस्य स्थाने डकार, ४ स. प्रथमाऽऽकारस्य प्रकारे, १०९३ सू० चटात्काराऽर्थ चडक्क-शब्दः प्रयुज्यते, १०१५ सू० सेर्लोपे सोह-मवेड-उपक इति भवति । तावत् । अव्ययपदमिदम् । प्रस्तुतसूत्रेग वत् इत्यस्य स्थाने मकारे ताम इति भवति । समस्तानाम् । समस्त+माम् । ३४८ सू० संयुक्त सकारस्य लोपे, ३६० सू० तकारस्य द्वित्त्वे, १०१० सू० ग्रामः स्थाने है इत्यादेशे, १०८२ सू० उच्चारणस्य लापदे समत्त इति भवति । मरकलानाम् । मदकल+माम् । १७७ सू० कारलोपे, १८० सू० यकारश्रुती, १०६७ सू० ककारस्य गकारे, १०१० सू० प्रामः स्थाने ह इत्यादेशे मयगलाह इति भवति । पदे । पद+डि । १७७ सू० दकारलोपे, १००५ सू० जिना सह प्रकारस्य इकारे पह इति भवति । वायते । वद (बद्) सन्देशकथने। पद्+क्य+ते। संस्कृतनियमेन बाध+ते इति जाते,२९५ सू० अस्य जकारे,३६० सू० जकारस्थ द्वित्त्वे, ६४ सू० संयोगे परे ह्रस्वे, ६२८ सू० से इत्यस्य स्थाने इचादेशे बज्जइ इति भवति । ढपका । लकाका सि। १००१ सू मांकारस्य प्रकारे, १०१५ सू० सेलोपे उरक-इति भवति । तावत् = ताम, यावत्