SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Mren पतुपंपाद: * संस्कृत-हिन्दी-टीकाद्वयोपेतम * पूर्ववदेव तइसो इति भवति । कोशः । कीदृश+सि । पूर्वत्रदेव कइसो इति भवलि । ईदृशः ! ईदृश + सि । प्रस्तुतसूत्रेण दृशस्य स्थाने डित् अइस इत्यातो. हिलि परेडमारजनदेन क र, रामारस्य स्थाने मोकारे, १०१५ सू० सेलोपे आइसो इति भवति । १०७५.-... परि स घटपति प्रजापतिः कुत्रापि लावा शिक्षाम् । यत्रापि तत्रापि अत्र जगति भण सवा लस्याः सादृश्यम् ॥१॥ भावार्थ:-अदिस प्रजापतिः, प्रजानां पतिः-स्वामी ब्रह्मा इत्यर्थः । कुत्रापि शिक्षा लात्वा-प्राप्य पटयति-अगस्मिारसं करोति तदा-तदैव अत्र-प्रस्मिन् जगति तस्याः नायिकायाः निर्माण जातम् । ब्रह्मणा परिपूरण-सतर्कतया एतस्याः नार्यः रचना कृतास्ति, अतएय यत्राऽपि तत्राऽपि-कुचिदपीति तस्याः ना. विकायाः सादृश्यम्-सादृश्य, समानरूपता नहि प्राप्नोतीति भण-कथय,मया एतत् सत्यमुक्तमिति त्वमपि स्वीकुरु । ब्रह्मा यदि कुत्रचित् शिक्षा लकवा जमतः निर्माणं कुर्यात् तदैव एतादृशीं काञ्चिन्नायिका निर्मात्प्रभवेन्नान्यथा । अतएव साम्तं जगति तत्सप्रदशी काऽपि सुन्दरी नास्तीति परमार्थः । यदि-जइ, प्रक्रिया १०५५ सूत्रे ज्ञेया । सः-सो, प्रक्रिया १०७२ सूत्रस्य प्रथमश्लोके ज्ञेया। घटयति । घट [घट्] चेष्टायाम् । घट्+णिम् + सिन् । इत्यत्र १९५ सू० टकारस्य डकारे, ६३८ सू० णिगः स्थाने प्रकारे, बाहुल्येन ६४२ सूत्रेण पादेरकारस्य प्राकाराभावे, ९४५ स० तिषः स्थाने दि इत्यादेशे पनि इति भवति । प्रजापतिः । प्रजापति+सि । वैकल्पिकरवाद् १०६९ सूत्रेण रेफस्याऽलोपे, १७७ सू० अकारस्य लोपे, १८० सू० यकारश्रुतौ, २३१ सू० पकारस्थ वकारे, १११८ सूत्रेण भाषाव्यत्यये, ९३१ सू. तकारस्य दकारे, १००१ सू० इकारदीर्घे, १०१५ सू० सेलोपे प्रयावदी इति भवति । कुत्र । अव्ययपदमिदम् । १०७६ सू. अस्य स्थाने डित् एत्थु इत्यादेशे,डिति परेऽन्त्यस्वरादेर्लोपे,प्रज्झोने परेण संयोज्ये स्थु इति भवति । अपि-वि, इत्यस्य प्रक्रिया ४८९ सूत्रे शेया । लात्वा । लाधातुः पादाने। ला+वा । ११११ सू० क्स्व: स्थाने एप्पिरा इत्यादेशे, १० सू० स्वरस्य लोपे, अजीने परेण संयोज्ये लेप्पिन इति भवति । शिक्षाम् । शिक्षा+पम् । इत्यत्र २६० सू शकारस्य सकारे, २७४ सू० क्षस्थ खकारे, ३६० सू० खकारस्य द्वित्त्वे, ३६१ सू० पूर्वखकारस्थ ककारे, १००१ सू० श्राकारस्य प्रकारे, १००२ सू० अकारस्य उकारे, १०१५ सू० प्रमो लोपे सिक्ख इति भवति । यत्र । अव्ययपदमिदम् । २४५ सू० यकारस्य जकारे, १०७५ सू० वस्य डिद् एत्यु इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे, अज्झीने परेण सयोध्ये अत्यु इति भवति । तत्र अव्ययपदमिदम् । १७७५ सू० अस्य डिद् एत्यु इत्यादेशे, जेत्थुवदेव सेस्यु इति भवति । अत्र । अव्ययपदमिदम् । १०७६ सूत्रस्य स्थाने डिद् एत्थु इत्यादेशे, तेत्थुवदेव एत्यु इति भवति । जगति । जगत्+डि । ११ सू० तकारलोपे, १००५ सू० डिना सह अकारस्य इकारे जगि इति भवति । बाहुल्येनाऽत्र १७७ सू० गकारस्य लोपो न जातः । भण । भण [भण्] धातुः भणने । भण् +हि । ९१० सू० प्रकाराममे,६६२ सू हि इत्यस्य सु इत्यादेशे, ६६४ सू० सोलुंकि भण इति भवति । तदा । मध्ययपदमिदम् १०८ सु० तदा इत्यस्य तो इत्यादेशे तो इति भवति । तस्याः । तद्+इस् । ११ सू० दकारलोपे,स्त्रीवाद प्राप-(प्रा)-प्रत्यये,५ सू० दीर्घ-सन्धौ,१००१ स० आकारस्य प्रकारे,१०३० सू० इस स्थाने डहे (महे) इत्यादेशे, डिति परेऽन्त्यस्वरादेोपे, पीने परेण संयोज्य तहे १००१ सू० एकारस्य इकारे जाते तहि इति भवति । साहक्ष्यम् । सादृश्य । १४२ सू० ऋकारस्य स्थाने रि इत्यादेश,३४८ सू० दकारस्थ लोपे,३४९ सू० यकारस्य लोपे,२७४ सू० क्षस्य खकारे, ३६० सू० सकारविस्त, ११ सू. पूर्वक्षकारस्य ककारे, १००२ सू०प्रकारस्म उकारे, १०१५ सू० सेलोपे सारिवधु इति
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy