________________
★ प्राकृत व्याकरणम् ★
चतुर्थपादः
विजावाहाय । एवमेव तिव[तथा ], जिध [ यथा ] इत्यनयोरप्युदाहरणानि कल्पनीयानि । साधना स्वित्थम्-तथा अव्ययपदापदम्। २०७२ रा या इत्यंशस्य स्थाने डिव(इ) इत्यादेशे ङिति परेऽन्स्थस्वरादेर्लोपे अभीने पण संयोज्ये तिथ इति भवति । यथा । अव्ययपदमिदम्। २४५ सू० यकारस्य स्थाने जकारे, १०७२ सू० या इत्यंशस्य स्थाने विध-हत्यादेशे, पूर्ववदेव जिन इति भवति । मया भणितः बलिराज !, त्वं की मार्ग एषः । यावृक् ता नापि भवति, मूठ !स्वयं नारायणः ईदृक् ॥ १ ॥
१०७३
२६०
भावार्थ:- हे बलिराज ! - पातालाधिप । मया त्वं भरिगतः पृष्टः, यदेषः वामनो मार्गणः- याचकः. को ? को नाम महात्मा विद्यते ? इति पृच्छायामुत्तरयति बलिराजः हे मूढ ! एषः याचकः, याक् ताग माऽपि नैव भवति वर्तते, किन्तु वृग्यन्तु मार्गणः स्वयं भगवान् नारायणः - विष्णुर्वर्तते ।
मया । श्रस्मद्+टा । इत्यत्र १०४० सू० टाप्रत्ययेन सह ग्रस्मदः स्थाने मई इत्यादेशे मई इति भवति । भणितः । भणित+सि । १७७ सू० तकारस्य लोपे, ४३५ सू० स्वार्थे कप्रत्यये १७७ सू० ककारस्य लोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे भणिअ इति भवति । बलिराज || बलिराज + सि । १७७ सू० जकारलोपे, १८० सू० यकारश्रुतौ सेन बलिराय ! इति भवति । त्वम् । युष्मद् + सि १०३९० सू० युष्मदः स्वाने तुहुं इत्यादेशे, १०१५ सू० सेलने तुहुं १०८२ सू० उच्चारणलाई इति भवति । कीदृग् । कीदृक् +सि । १०७३ सू० दृक् इत्यंशस्य स्थाने डेह (एह ) इत्यादेशे, दिति परेऽन्त्यFarari कोने वरेण संयोज्ये ११०० सू० स्वार्थे प्रप्रत्यये १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलों के इति भवति । मार्गणः । मार्गण +सि । १०६९ सू० रेफस्य लोपे, ३६० सू० गकारस्थ द्वि, ८४ सू० संयोगे परे ह्रस्वे, १०१५ सू० सेलोवे मग्गण इति भवति । एषः एहु प्रक्रिया १०३३ सूत्रे ज्ञेया । याद्गु । यादृक् + सि । २४५ सू० यकारस्य स्थाने जकारे, १०७३ सू० दृक् इत्यंशस्य डेह (e) इत्यादेशे ङिति परेऽस्यस्वरादेर्लोपे अभीने परेण संयोज्ये, १००२ सू० अकारस्य उकारे, सेर्लोपे नेहु इति भवति । सा । तादृक् + सि । प्रस्तुतसूत्रेण दृक् इत्यंशस्य डेह ( एह) इत्यादेशे ङिति परेऽन्यस्वरादेलों, अभीने परेण संयोज्ये, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे तेहू इति भवति । न । प्रव्ययपदमिदं संस्कृततुल्यमेव अपभ्रंशे प्रयुज्यते । अपि =वि, प्रक्रिया ४८९ सूत्रे ज्ञेया । भवति = हो, प्रक्रिया ७३१ सूत्रे ज्ञेया । मूढ ! मुड +सि । १०९३ ० मूढशब्दस्य स्थाने वढ इत्यादेशे, १०१५ सू० सेल वढ इति भवति । स्वयम् । श्रव्ययपदमिदम् । ३५० सू० वकारलोपे, १७७ सू० यकारलोपे, बाहुन १० सूत्रस्थाप्रवृत्तौ १००० सू० प्रकारस्य इकारे २३ सू० मकारानुस्वारे सई इति भवति । मादरायणः । नारायण +सि । १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे नारायणु इति भवति । ईवृग् । ईवक्+सि । प्रस्तुतसूत्रेण दृक् इत्यंशस्य स्थाने डित् एह इत्यादेशे, डिति परेऽन्त्यस्वरादेलों, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेर्लोपे एहु इति भवति । कोहरा केह, यादृक् जे. तारक तेह, ईहरू एहु इत्येतेषु पदेषु प्रस्तुतसूत्रस्य प्रवृत्तिता ।
१०७४ - यावृगावीनाम् । यादृक्-शब्दस्त्रिविधो भवति । यथा - १ - किप् प्रत्ययान्तः- यादृक् २—टक्-प्रत्ययान्तः याशः ३ - सक्-प्रत्ययान्तदच यादृक्षः । प्रस्तुतसूत्रे सूत्रकारस्य टक्-प्रत्ययान्त स्य यादृश-शब्दस्य ग्रहणमभीष्टमस्ति । यथा - यादृशः । यादृश+सि । २४५ सू० यकारस्य जकारे, १०७४ सूत्रेण दृश इत्यंशस्य स्थाने डित् इस इत्यादेशे ङिति परेऽन्त्यस्वरादेलोंपे, अभीने परेण संयोज्ये, १००३ सू० प्रकारस्य धोकारे, १०१५ सू० सेर्लोपे असो इति भवति । तादृशः । तादृश+सि /