SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ nokarnitiewincipanipataniwo २७९ m ant eraimirmin". चतुर्थपाद: ★ संस्कृत-हिन्दी-टोकाद्वयोपेतम् * .......... - प्रकारेण दोषान्न जानाति । पक्षपातपूर्ण मनः प्रम तस्य दोषात तुनामोडिजिटलाम्-प्रच्छन्नं. गुप्तरूपेणेति यावत्, त्वं तदीयान-मम कान्तस्य दोषान् अहि, यतोऽहं वास्तविकी स्थितिमवगच्छेयम् । भण! भण[भण्] भणने। भण्+हिं । ९१० सू० प्रकारांगमे, ६६२ सूत्रेण हि इत्यस्य सु इत्यादेशे,६६४ सु० सोर्लो भण इति भवति । सखि! सखी+सि । १७ सू० खकारस्य स्थाने हकारे,१००१ सू० ईकारस्य स्थाने इकारे,१०१५ सू० सेलोपे सहि ! इति भवति । निमृतकम् । क्रियाविशेषणमिदम् । निभृतक+मम् । १८७ सू० भकारस्य स्थाने हकारे,१३१ सूत्रेण ऋकारस्य उकारे, १७७ सू० तकारस्य ककारस्य च लोपे, १०२५ सू० अन्स्याकारस्य उं इत्यादेशे, १०८२ सत्रेण उन्धारणस्य लाघवे, १०१५ सू० प्रमो लोपे, निमः इति भवति । तथा प्रध्ययपदमिदम् । १०७२ सू० था इत्यंशस्य डेम(एम)इत्यादेशे डिति परेऽन्त्यस्वरादेर्लोपे,प्रज्झीने परेण संयोज्ये,१०६८ सु०मकारस्य स्थाने सानुनासिके वकारे ते इति भवति । मयि ! अस्मद+छि। १०४८ साइप्रत्ययेन सह प्रस्मदःस्थाने मई इत्यादेशे मई इति भवति । यदि-जइ,प्रक्रिया १०५५ सूत्रे ज्ञेया । प्रियः । प्रियसि । इत्यत्र १०६९ सू० रेफस्य लोपे,१७७ सू० यकारलोपे,१००२ सू० अकारस्य स्थाने उकारे, १०१५सू०सेर्लोपे पिउ इति भवति । दृष्टः । दृष्ट-+ सि । इत्यत्र १२८ सू० ऋकारस्य इकारे, ३०५ सू० ष्टस्य ठकारे,३६० सू० ठकारद्वित्वे, ३६१ सू० पूर्वउकारस्य टकारे,१००२ स०अकारस्य उकार,१०१५ सू० सेलॉप विठ्ठात भव भवति। सबोषः। सिं। २६० सू० षकारस्य सकारे,पूर्ववदेव सदोसु इति भवति । यथा । मव्ययपदमिदम् । २४५ सू० यकारस्य जकारे,१०७२ सू० था इत्यस्य डेम(एम)इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे,मज्झीने परेण संयोज्ये, १०६८ सू० मकारस्य सानुनासिके वकार जव इति भवति ।। मध्ययपदमिदं संस्कृततुल्यमेवाउपभ्रशे प्रयुज्यते । मानाति । ज्ञा-धातुःअवबोधने । ज्ञा+ति-जाणइ, इत्यस्य पदस्य प्रक्रिया ६७८ सुज्ञया। मम ==मझ,प्रक्रिया १०५० सूत्रस्य द्वितीय-श्लोके ज्ञेया । मनः 1 मनस्+सि । २२८ सू० नकारस्य प्रकारे, ११ सू० सकारलोपे,१००३ सू० अकारस्य उकारे,१०१५ सू० सेर्लोपि मरण इति भवति । पक्षापतितम् । पक्षापतित+सि । २७४ सू० क्षस्य स्वकारे,३६० स० खकारस्थ द्विस्वे, ३६१ सू० पूर्वखकारस्य ककारे, २३१ सू० पकारस्य वकारे,८९० सू० प्रथम-तकारस्य डकार,१७७ सू० तकारलोपे, ५१४ स० सेर्मकारे, २३१० मकारानुस्वारे पक्कखाडिइति भवति । तस्य । तद्+इस्-तासु प्रक्रिया १०२९ सूत्रस्य प्रथमश्लोके ज्ञेया । लथा- तेय,यवा-जेवे इत्यत्र प्रस्तुत सूत्रस्य प्रवृित्तांता । यथा यथा बक्रिमारणं लोचनयोः । तथा तथा मन्मथ: निजकशरान-जिव जिवं बडिम लोप्रणहं । ति तिव चम्महु निश्रय-सर, प्रक्रिया १०१५ सून्ने ज्ञेया। जिवं,तिवं इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता साधना स्वित्यम्-यथा। अव्ययपदमिदम् । २४५ सू० यकारस्थ जकारे, १०७२ स० था इत्यंशस्य डिम (इम) इत्यादेशे, डिति परेऽन्त्यस्वरादेलो, अज्झीने परेण संयोज्ये, १०६८ स० मकारस्य सानुनासिके वकारे जिवं इति भवति । तथा । अव्ययपदमिदम् । १०७२ स० था इत्यस्य डिम (इम) इत्यादेशे, जिवें-बदेव ति इति साध्यम् । मया शातं प्रिये ! विरहिताना, कापि धरा भवति विकाले । केवल मृगाकोऽपि तथा तपति यथा बिनकरः क्षयकाले ॥५॥ एतेषां पदानां शब्दसाधना १०४८ सूत्रे समवलोकनीया । भावाऽर्थश्चाऽपि तत्रैवाऽवलोकनीयः। जाणिज्ञातम्) इत्यत्र ५१४ सू० सेमकारोन जातः किन्तु १०१५ सूत्रेण तस्य लोपोऽभवत् । प्रिय इत्यत्र वैकल्पिकत्वाद् १०६९ सूत्रेण रेफस्य लोपो नाऽभवत, बाहुल्येन १७७ सू० यकारस्य लोपोऽपि न जातः । ( मवर इत्यत्र केवलशब्दाऽर्थे ४५८ सू० वर इत्यादेशे,बाहुल्येन कारस्य नकारे नबर इति भवति । एवं
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy