________________
२७F *प्राकृत-व्याकरणम् ★
अतुर्थपादा व्यक्तेः संज्ञा, तत्सम्बोधनम् । थदा श्रीमानन्दशब्दः रदननणस्य विशेषणीभूतः, तदा नाऽयं सम्बोधनः । श्रियः मानन्दः, श्रीमानन्दः-शोभाकारक इत्यर्थः । तन्ख्या:-- कुशाग्या: नायिकाय: बिम्बाधरे --निम्वं रक्ततमपुष्पविशेषस्तदिव अधर:-निनोष्ठः इति बिम्बाधरः, तस्मिन रदनवारण:---रदनः-दन्तैः कृतो दणः दन्तक्षतम् [कीदृशः रदनण: ? श्रीमानन्दः-नायिकायाः कृते शोभावर्धकः] कथं स्थितः जातः? इति प्रश्नः लदा धी-पानन्द उत्तरयति-यत् प्रियेण अधरस्य नियमरसम्,निरुपमः, निर्गतः उपमायाः, उपमाहीनः इति यावत् । निरुपमश्च सः रसः,निरुपम-रसः,तमद्भुतरसं पोत्या इव तेन प्रियेण शेषस्यअवशिष्टस्य रसस्योपरि पुनः पानार्थ सुवा दसा । निम्माधर- मुद्राङ्कित इय कृत इति भावः ।
बिम्बाधरे। बिम्बाधर+ङि। इत्यत्र १५७ सू० धकारस्प हकारे, १००५ सू० डिना सह अकारस्य इकारे बिम्बाहरि इति भवति । तस्वयाः। तन्वी+ ङस् । ३५० सू० वकारलोपे, २२८ सू० नकारस्य शुकार
स०ईकारस्य उकार,२०१६स० सोलोपेत इति भवति । रहन-यणः । दनवण+ सि। १७७ सू० दकारलोपे,१८० सू० यकारश्रुती,२२८ सू० नकारस्त्र णकारे,१०६९ सू० रेफलोपे,१००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे रयए-बहु इति भवति । कथम् । अव्ययपदमिदम् । इत्यत्र प्रस्तुतसूत्रेण थम् इत्यंशस्य स्थाने डिह[इहइत्यादेशे,डिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये किह इति भवति । स्वितः। ठा[स्था] गतिनिवृत्तौ । स्था+क्त-त । इत्यत्र ६८७ सू० स्थाधातोः स्थाने
देशे.१०४० साकारस्य प्रकारे.६४५ स० अकारस्थ इकारे,१७७० तकारलोपे,१००२ सूक प्रकारस्य उकारे, १०१५ सू० सेर्लोपे ठिउ इति भवति । श्रीमानन्ध ! । श्रीमानन्द+सि । ३७५ सू० रेफात पर्ने दकानागमे, २६ सू शकाला सफारे, ४ . ईकारस्य इकारे, २२८ सू० असंयुक्त-नकारस्य णकारे १०१५ सू० सेलोपे सिरिआणन्व! इति भवति । निरुपम-रसम् । निरुपम-रस+मम् । २३१ सू० पकारस्य वकारे,१००२ सू० प्रकारस्य उकारे,१०१५ सू० प्रमो लोपे नियम-रसु इति भवति । प्रियेण । प्रिय+टा । १.०६९ सू० रेफलोपे, १७७२० यकारलोपे, १०१३ सू० टा-स्थानेऽनुस्वारे, स्थानिवत्वात १००४ सू० प्रकारस्य स्थाने एकारे पिएं इति भवति । पीत्वा । पाधातुः पाने । पा+क्त्वा । इत्यत्र१००० सूः प्राकारस्य स्थाने इकारे, १११० सू० क्त्वः स्थाने अदि इत्यादेशे, बाहुल्येन १० सूत्रस्याऽप्रवृत्ती पिमावि इति भवति । एक। अव्ययपदमिवम् । १११५ सू० एवार्थे जणु इत्यस्य प्रयोगे जण इलि भवति । शेषस्य । शेष+ ङस् । २६० सूत्रेण शकारस्य षकारस्य च सकारे,१००९ सू० उस स्थाने हो इत्यादेशे, १०८१ सू० उच्चारणस्य लाधवे सेसहों इति भवति । वत्ता । दत्ता+सि । इत्यत्र ४६ सू० प्रादेरकारस्य इकारे, ३१४ सू० तस्य प्रकारे, ३६० सू० कारद्वित्त्वे, स्त्रीविवक्षायामाप्रसंगे ५२१ सू० डी-(ई)प्रत्यये, १० सू० स्वरस्य लोपे, अझोने परेण संयोज्ये, १०१५ सू. सेलोपे दिग्पो इति भवति । मुद्रा । सुहा+सि।.१०६९ सू० रेफलोपे, ३६० सू० दकारद्वित्त्वे, १००१ सू० साकारस्य प्रकारे, १०१५ सू० सेलोमे मुह इति भवति । कथम् किह इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता है
भण सखि! निभूतकं तथा मयि पवि प्रियो दृष्टः सदोषः।
यथा - जामाति मम ममः पनापतितं लस्थ ।।४।। भावार्थ: - काचिन्मायिका निज-नायक-विषये सन्दिहाना काश्चित निजसखों पृच्छन्त्याह-हे सखि ! यदि मम प्रियः---कान्तः मयि-मद्विषये सबोषः-दोषोपेतोऽस्ति, मदुपरि सरोषो वर्ततेऽथवा मत्कातेन मदीयः कश्चिदपराधः कृतो भवेदिति यावत्, हि तथा भरण-तत्सर्व मा प्रति कथय । यतो मम मनः तस्य कान्तस्य पक्षाऽऽपतितं पक्षे आपतितं, पक्षपातयुक्तं वर्तते, प्रतस्तद् में मनः, यथा-सम्यक