SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ चतुर्वपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * २७७ ओ! गौरीमुख-निजितकः, वाईले निलीनः भगाङ्कः । अन्योऽपि यः परिभूत-सनुः, स कथं भ्रमति निश्शकम् ॥२॥ भावार्थ:-- यदा निशाकर: कृष्णतमेषु मेधेषु प्रविशति तदा गौरी-मुख-सौन्दर्य-प्रभावितन केनचित पुरुषेण यद् भणितं तदाह-ओ इत्यव्ययपदमभिमुखीकरणे। अथवा पदमिदं सूचनायां प्रयुज्यते । भो लोकाः! इत्यर्थः। यदा गौरीमुख-निजितकः,गौर्याः मुखं तेन निजित कः विजितः पराजितो यः सामगारचन्द्रः, वादले-मेघसमूहे निलोनः निरोहितो जातः, गौरी-मुख-सौन्दर्यातिरेक वीक्ष्य सलज्जः चन्द्रः मेधेषु प्रच्छन्न इति भावः । यदा चन्द्रस्यैतादशी दशा विद्यते तदा यः अन्योऽपि-अन्यः-सामान्यो जनः कीदृशोऽन्यो जनः ? परिमूततनुः परिभूतं तिरस्कृतं तनु-शरीरं यस्य सः,साधारण-जन इति यावत् । कथं निश्शक-यथेच्छ भ्रमति-भ्रमितु शक्नोति ? न कोऽपीति यावत् । यो । अध्ययपदमिदम् । इत्यत्र ४७४ सू० सूचनार्थे ओ इत्यव्ययपदं प्रयुज्यते । गौरी-मुख-निजितकः । गौरी-मुख-निजितक+सि । १५९ सू० औकारस्य श्रीकारे,१८७ सू० खकारस्य हकारे,३५० सू० रेफस्य लोपे,३६०पू० जकारद्वित्वे,१७७सतकारस्थ ककारस्य च लोपे,१००२ सु० अकारस्य उकारे, १०१५ सू० सेलोपे गोरी-माह-निजिअउ इति भवति । वाईले। वार्दल+डि६४ सु० संयोगे परे हस्वे, ३५० सू० रेफलोपे, ३६० सू० दकारद्वित्त्वे, १००५ सू० डिना सह अकारस्य इकारे वलि इति भवति । निलीनः । निलीन+सि । इत्यत्र ९२९ सू० निलीनस्य लुक्क इत्यादेशे,१००२ सू०मकारस्य उकारे, १०१५ सेलोपे लुक्कु इति भवति । मगाखुः । मृगाक+सि । इत्यत्र १३० सू० ऋकारस्य इकारे,१७७ सू० गय रलोपे,बाहल्येन १५० सयकारश्रतो.४ ससंयोग परेहस्व.अकारस्थ उकारे,सेलौंप मियडक इति भवति । अन्यः । अन्य+सि । इत्यत्र ३४९ सू० सकारलोपे,३६० सू० नकारस्य द्विस्ये,१००२ सू०प्रकारस्य उकारे.१०१५ सू० सेलोपे प्रग्नु इति भवति । अपि-वि,इत्यस्य प्रक्रिया४८९ सूत्रे ज्ञेया । यः । यद् +सि । २४५ सू० यकारस्य जकारे,११ सू० दकारलोपे,१००३ सू० अकारस्थ प्रोकारे,१०१५ सू. सेलोपे जो इति भवति । परिभूत-तनुः । परिपूर्वक: भूधातुः परिभावे-तिरस्कार । परिभू+त+त+सि । ७३१ सू० भूधातोः स्थाने हव इत्यादेशे, ६४५ सू० प्रकारस्य इकारे,१७७ स० तकारस्य लोपे,बाहुल्येन १८० सू० यकारश्रतो, परिहवियतनु+सि इति जाते, २२८ स० नकारस्य कारे, १०१५ स० सेलोपे परिहाविय-ससु इति भवति । सः 1 त+सि । ५७५ सू० तकारस्य सकारे, ११ सू० दकारलोपे,१०७३ सू० अकारस्य प्रोकारे, सेलोपे सो इति भवति । कथम् । अव्ययपदमिदम् । प्रस्तुतसूत्रेण थम् इत्यंशस्य डिम (इम) इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, अध्झीने परेण संयोज्ये, १०६८ सू० मकारस्य सानुनासिके कारे कि इति भवति । भ्रमति । भ्रम(भ्रमभ्रमरो । भ्रम्+ति । १०६९ सू० रेफसोपे, ९१० सू० प्रकारागमे, १०६८ सू० मकारस्य सानुनासिके वकारे, ६२८ स० तिवः स्थाने इचादेशे भवेइ इति भवति । निवर्शकम् । क्रियाविशेषणमिदम् । निश्शंक+अम् । ३४८ स. कारलोपे, बाहुल्येन ४३ सूत्रेण इकारस्य दीर्घा भावे, २६० म० शकारस्य सकारे, बाहुल्येन ३६० सकारस्थ द्वित्त्वाभावे,३० सू० अनुस्वारस्य वर्गान्त्ये, १००२ सू० अकारस्थ स्थाने उकारे, १०१५ सू० अमो लोपे निसकु इति भवति । कपम् = कि इस प्रस्तुतसुत्रस्य प्रवृत्तिर्जाता। बिम्बाधरे तन्ध्या: रखन-प्रणः, कथं स्थितः श्री-आनन्द ! निरूपमरसं प्रियेण, पोरवेव शेषस्य दसा मुद्रा ॥३॥ भावार्थ:--शृङ्गार-रस-रसिकः कश्चित्पुरुषः पृच्छति --हे श्रीमानन्द !। एषा कस्यचित् कामुक
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy