SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ WHydouwenPA NEML-Mondslegessemetallowan S SARHARSINGur २७६ * प्राकृत व्याकरणम् चतुर्थपावा अज्ज वि नाहु मह सिज धरि सिद्धत्था बन्देइ । ताउँ जि विरह गवक हि मक्कड-धुग्घिउ बेइ ॥३॥ सिरि जर-खण्डी लोपडी गलि मणियडा न वीस । तो वि गोदडा कराविमा मुद्धए उबईस ॥४॥ इत्यादि । * अथ कथम्नादि-शब्दसम्वन्धी विधिः * मपन्नश-भाषायां कथम, यथा इत्यादि-शब्दैः सम्बन्धितं यविधिविधानं समुपलभ्यते, तत्प्रदर्शयति धृत्तिकारः । यथा१०७२-थावेरिति । थ प्रादिर्यस्थ अवयवस्य स थादिस्तस्य थादेरवयवस्येत्यर्थः । पं समायला दुष्टं विभ, कथं रजनी शीघ्र भवति । मय-वधू-वर्शन-लालसः [कामुक, वहति मनोरयान सोऽपि ॥१॥ भावार्थ:---काम-वासनाकुलः कश्चिद् नवविवाहितो खुधा अद्विचारयति तदाह-दुष्टं दिनं कथं समाप्यताम् केन प्रकारेण समाप्तिं गच्छेद ? तथा रजनी-निशा कथं शीघ्र भवति, सस्वरमेव भवेदिति यावद् । सोऽपि-नवविवाहितयुवक्रः एव एतादृशान् मनोरयान् प्रायः बहति-धारयति । किभूतः युवकः ? मव बन्धु-दर्शन-लालसः, नवा चासो वधु:-पत्नी, तस्याः दर्शन, तस्थ लालसा-अभिलाषाऽस्ति यस्य सः। कथम् । अव्ययपदमिदम् । १०७२ सू० थम् इत्यंशस्य डेम (एम) स्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे,मज्झीने परेण संयोज्ये केम इति भवति । समाप्यताम् । सम्पूर्वकः प्राप्ल (ग्राप) धातुः समाप्ता। समाप्+कम+साम् । संस्कृतनियमेन समाप्य+ताम् इति जाले,३४९ सु० यकारलोपे, ३६० सू० पकारद्वित्त्वे,८४ सू० संयोगे परे ह्रस्वे,६६२ सू० साम् इत्यस्य दु इत्यादेशे,१७७ सू० दकारस्य लोपे समापउ इति भवति । दुष्टम् । दुष्ट+सि । ३०५ सू०प्रस्य टकारे,३६० सू० ठकारद्विश्वे,३६१ सू० पूर्वठकारस्य टकारे, १००२ सू० अकारस्थ उकारे,१०१५ सू० सेर्लोप छु इति भवति । दिनम् । दिन+सि । २२८ सू० नकारस्य णकारे, अकारस्य उकारे, सेलोपे विशु इति भवति । कथम् । प्रस्तुतसूत्रेण थम् इत्यंशस्य द्विध (इध) इत्यादेशे, दिति परेअन्त्यस्वरादेर्लोफे, अज्झीने परेगा संयोज्ये किंवा इति भवति । रजनी। रजनो+सि । १७७ सू० जकारलोपे, १५० सू० यकारस्य श्रुतौ,२२८ सू० नकारस्य णकारे,१०१५ सू० सेलोपे रमणी इति भवति । शोघ्रम् । शीघ्रं यथा स्यात्तथा भवतीति क्रियाविशेषणमिदम् । शीन+सम्अपभ्रंशे १०९३ सू० शीघ्रार्थे झुडु-शब्दः प्रयुज्यते,१०१५ स० अमो लोपे झुडु इति भवति । भवति होइ, प्रकिया ७३१ सूत्रे ज्ञेया । मव-वधू-वर्शन-लालसः । नव-वधू-दर्शन-लालस+सि । १५७ सू० धकारस्य हकारे, ४ सू० - कारस्थ उकारे,२६ सू० कारस्थस्याकारस्य अनुस्वारागमे,३५० स० रेफलोपे,३६३ सू० शफारस्य द्विस्वनिषथे,२६० सू० शकारस्य सकारे,२२८ सू० नकारस्य प्रकारे, ११०० सू० स्वार्थे अप्रत्यये, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे नब-ब-बतरण लालसाउ इति भवति । वहति । वह बातुः प्रापणे । वह +तिन् । ९१० स० प्रकारागमे, ६२८ सू० सिवः स्थाने इचादेशे बहइ इति भवति । मनोरथान् । मनोरथ+शस् ॥ २२८ सू० नकारस्य णकारे,१५७ सूचकारस्य स्थाने हकारे, १०१५ सू० शसो लोपे मनोरह इति भवति । सः । तद+सि । ५७५ सूतकारस्य सकारे, ११ सू० दकारलोपे,१००३ सू० प्रकारस्य भोकारे,१०१५ सू० सेलोपे सो इति भवति । अपि । अव्ययपदमिदम् । ४८९ सू० अप्यर्थे वि इत्यस्य प्रयोगे,१७७सू० वकारलीपेइ इति भवति । कथम्म कथम् - किध इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy