Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 314
________________ HowwwA AAAAAP चतुर्थपादा * संस्कृत-हिन्दी-टोकाद्वयोपेतम् * विभवे प्रणष्टे वक्र, ऋद्धिभिः जनसामान्यः । किमपि मनाक मम प्रियस्य वाशी अनुहरति नान्यः॥६।। भावार्थ:-काचित्लाधिका विगतविभवस्य निज-प्रिय-नायकस्य चन्द्रमसा सह सादृश्य प्रतिपादयति । विभवे-- सम्पत्ती प्रणष्टे---विगते मम प्रिय-कान्तो वो भवति-वक्रिमो जायते । यदा मानवः समृद्धो भवति, तदाऽसौ वक्षःस्थल मुत्तम्य प्रचलति, परसदाऽसौ समृद्धिहीनो जायते तदा स नैव तथा गच्छति, नतकण्ठो यातीति । एवमेव मरकान्तः धनहीनतया वक्र:-नतकण्ठः प्रचलति । विभवे प्रणष्टे सत्येवाऽसौ नतकण्ठो न गच्छति, किन्तु काद्धि पम्पन्नोऽयसी जनसामान्यो भवति,सम्पन्नदशायामपि सामान्यजन इव मानं परित्यक्त्वा नतकण्ठः प्रचलति,वैभवशालि-दशायामपि असावभिमानं न करोति। विनश्रीभूय जीवन-यापन करोति । एवम्भूतस्य मम बल्लभस्य यदि किमपि मनाक-स्वल्पमपि अनुहरतिअनुकरणं करोति तदा स शशी-चन्द्र एवं वर्तते नाऽन्यः । अयं भायः--यथा चन्द्रः विभवे-किरणसमूहे प्रणष्टे मति नापार गुनो तुमगले,सालानां सम्पूर्णतायान्तु सरलो जायते । एवमेव मम पत्युर्दशा विद्यते । विभवे । विभव डि । इत्यत्र १८७ सू० भकारस्प हकारे, १००५ सू० डिना सह अकारस्य इकारे विहवि इति भवति । प्रगष्टे । प्रणष्ट+ङि- पणदुइ, इत्यस्य पदस्य प्रक्रियाऽस्यैव सूत्रस्य चतुर्थश्लोके जेया । वः। वक्र+सि । इत्यत्र २६८० प्रादिस्वरस्याऽनुस्वाराऽऽगमे,३० सू० अनुस्वारस्य वर्गान्त्ये, १०६९ सू० रेफस्य लोपे, ११०१ सू० स्वार्थ उडम-(अड)-प्रत्यये, डिति परेऽन्त्यस्वरादेोये, अज्झीने परेण संयोज्ये, १००० सू० द्वितीयस्य अन्त्यस्य च प्रकारस्य स्थाने उकारे, १०१५ सू० सेर्लोपे बजकुराउ इति भवति । अदिभिः । ऋद्धि+भिस् । १४० सू० ऋकारस्य रि इत्यादेशे, १०१८ सू० भिसः स्थाने हिं इत्यादेशे, १०५२ सू० उच्चारणस्य लाधवे रिखिहि इति भवति । जन-सामान्यः । जन-सामान्य+सि । २२० सू० नकारस्य स्थाने णकारे, ३४९ सू० यकारस्य लोपे, ३६० सू० नकार-द्वित्वे, ८४ सू० संयोगे परे स्वे, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ स० सेलोपे जरासामन्तु इति भवति । किम् । किम+सि-कि, प्रक्रिया ५६९ सूत्रे ज्ञेया । अपि-पि, प्रक्रिया ४८९ सूत्रे ज्ञेया । ममाक् । प्रत्ययपदमिदम् । प्रस्तुतसूत्रेण मनाक् इत्यस्य शब्दस्य मणा इत्यादेशे मणा इति भवति । मम - मह, प्रक्रिया प्रथम-खोके ज्ञेया । प्रियश्य। प्रिय+डस । १०६९ स रेफस्य लोपे, १७७ सयकारस्य लोपे, १००९ सू० इस: स्थाने हो इत्यादेशे पिअहो इति भवति । शशी । शशिन् +सि । २६० सू० उभयत्राऽपि शकारस्य सकारे, ११ सू० नकारलोपे, १०१५ सू० सेर्लोपे सति इति भवति । अनुहरति । अनुपूर्वकः हङ्क-(ह -चातु: अनुहरणे--अनुकरणे । मनुह+तिन् । २२८ नकारस्य प्रकारे, ९०५ सू० ऋकारस्य पर इत्यादेशे, ६२८ सू० तिव इचादेशे अणुहरहा इति भवति । न | अव्ययपदमिदम् । संस्कृततुल्यमेवाउपभ्रशे प्रयुज्यते । अन्यः अन्नु,प्रक्रिया १०७२ सूत्रस्म द्वितीयश्लोके शेया । मनाक्ममाय इत्यत्र प्रस्तुतसूत्रस्य प्रवृसिर्जाता । :: - १६.:--फिलस्य किरः 1 किल इत्यत्ययस्य स्थाने किर इत्यादेशो भवति । यथा-- किला सावति, न पिबति, न बिद्रवति, धर्मेन व्ययति प्यम् ।। इह कृपणीम आमाति पथा यमस्य क्षरणेन प्रभवति पुतः ॥॥ ... .. भावायः-ह जगति कृपणः प्रायः न किमपि खावति,शिल-निश्चयः,नाऽष सन्देह इति यावत् । में किश्चित् दुग्धादिक पौष्टिक पेय पदार्थ पिबति, न किञ्चिद् धर्म-परमार्थ रुप्यम-रूप्यकं व्ययति व्ययं करोति, एवं न किमपि विनयति कुत्राऽपि दानादिकं दवाति, तथाऽसौ कृपण एतदपि न जानाति,

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461