SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 0000pmdhoklewanayn ३०२ * कृत-व्याकरणम् * स्वरस्य लोपाऽभाव,१०६२ सू० उच्चारणस्य लाघवे देख इति भवति । कति । कति+शस् । १७७ सू० तकारलोपे, १०१५ सू० शसो लोपे कह इति भवति । पदानि । पद+जस् । १७७ सू० दकारलोपे, १८० सू० यकारश्रुतौ,१०१५ सू० जसो लोपे पय इति भवति । बवाति-देइ,प्रक्रिया १०७७ सूत्रस्य ततीय-श्लोके ज्ञेया । हरये । हृदय+जि । १२८ सू० ऋकारस्य इकारे,१७७ सू० दकारस्य यकारस्य च लोपे, १००५ सू० डिना सह प्रकारस्य इकारे हिअइ इति भवति । तिर्यग् 1 तिर्यच् +सि । ४१४. सू० तिर्यचः स्थाने तिरिच्छि इत्यादेशे,१००१ सू० अन्त्यस्य इकारस्य स्थाने ईकारे, १०१५ सू० सेलोपे तिन रिच्छो इति भवति । अहम् -हो, इत्यस्य पदस्य प्रक्रिया १००९ सूत्रे शेया। एव । अव्ययपदमिदम् । प्रस्तुतसूत्रेण एव इत्यस्य पदस्य जि इत्यादेशे जि इति भवति । परम् । अव्ययपदमिदम् । १०८९ सू० परम् इत्यस्य पर इत्यादेशे पर इति भवति । प्रियः । प्रिय-+सि । १०६६ सू० रेफलोपे, १७७ सू० यकारलोपे, १००२ सू० अकारस्य उकारे,१०१५ सू० सेलोपे पिड इति भवति । डम्बराणि । डम्बर-+जस् । १०२४ सू० जसःस्थाने ई इत्यादेशे डम्बरई इति भवति । करोति करेइ, इत्यस्य पदस्य प्रक्रिया १०८५ सूत्रस्थ चतुर्थश्लोके शेया। एजि इल्या परतुरासूमय प्रमिला । इालीमः एमाह। प्रस्तुतसूत्रेण इया. नीमः स्थाने एम्बहि इत्यादेशो.भवति । यथा--- हरिः नतितः प्रागणे, विस्मये पातितो लोकः । इवानी राधा-पयोधरयोः, यत् भाति त भवतु ॥२।। भावार्थ:..पातालराजेन बलिदैत्येन हशि-विष्णुः, प्राङ्गणे-त्रिभुवनाङ्गणे मतिता-ताण्डवं कारितः । वामनावतार-ग्रहणात्तस्य नत्यत्वे समवसेयम्,तर शारीरिक-विलक्षण-व्यापार-सत्त्वादित्यर्थः। तेन लोकः विस्मये पाश्चर्ये पातितः । वामनः सन्नपि त्रिलोकमेकपदे कृतवानिति विस्मयकारकम् । इशानी कामातुराऽवस्थायां राधा-पयोपरयोः राधा-कुचयोः माति-शोभते तद् भवतु । निजस्वामिनो वामनावतार-रूपं वीक्ष्य राधामनसि कामातिरेको जात इति भावः । हरिः हरि+सि। १०१५ सू० सेलोपे हरि इति भवति । नतितः । नृती[नृत्] गात्रविक्षेप नर्सने । नृत्+णिग्+क्तत+सि। १२६ स० ऋकारस्य प्रकारे,८९६ सू० तकारस्य च इत्यादेश ६३. सूक णिगः स्थाने प्रावि इत्यादेशे,५ सू० दीर्घसन्धौ,१७७ सू० तकारस्य लोपे, १०.१२ सू० प्रकारस्य उकारे। सेलोपे नचाविउ इति भवति । प्राङगणे । प्राङ्गण+हि। १०६९ सू० रेफलोपे, ८४ सू० संयोगे परे लस्वे,११०० सू० स्वार्थे अप्रत्यये,१००५ सू० हिना सह अकारस्य इकारे पक्षणइ इति भवति । बिस्मये । विस्मय+कि । ३४५ सू० स्मस्य म्ह इत्यादेशे,१७७ सू० यकारलोपे,पङ्गगइ-वदेव विम्हइ इति भवति । पातितः । पातित+सि । ९स प्रथमतकारस्य डकारे,२७७ सतकारलोपे, १००२ स० मकारस्य उकारे, १०१५ सू०पादिड इति भवति । लोकः । लोक+सि । १७७ सू० ककारलोपे, अकारस्य उफारे, सेलो लोड इति भवति । इधानीम् । प्रत्ययपदमिदम् । प्रस्तुतसूत्रेण इदानीमः स्थाने एम्वहि इत्यादेश एम्वहि इति भवति । राधा-पयोधरयोः । राधा-पयोधर+प्रोस् । १८७ सू० उभयत्रापि धकारस्य हकारे, ४ सू० हकारस्थाऽऽकारस्य प्रकारे,१७७ सू० यकारलोपे, बाहुल्येन १८० सू० यकार श्रुत्यभावे, ६१९ सू० द्विवचनस्य बहुवचने, १०१० सू० भामः स्थाने हं इत्यादेशे राह-पओहरहं इति भवति । यत् । यद् +सि । २४५ सू० यकारस्य जकारे,बाहुल्यन २४ सू० दकारस्य मकारे,२३ सू० मकारानुस्वार,१०१५ सू० सेोपे इति भवति । भाति । भाधातुः दीप्तौ । भा+-णिग्+सिन् । ६३८ सू० णिगःस्थाने भाव इत्यादेशे ५ स० दीर्घसन्धी, ६२८ सू० तिव इचादेशे भाषद इति भवति । तत-तं, प्रक्रिया १३८५
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy