Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 310
________________ Awaranananarane चतुर्यपादः * संस्कृत-हिन्दी-टीकाद्वयोपैतम् * प्रियसंगमे कप्तः निद्रा, प्रियस्य परोक्षस्य कथम् ? । मया द्वेऽपि विनाशिते, निद्रा नवंम तथा ॥१॥ भावार्थ:-काचिन्नायिका नायक प्रति प्रेमाऽतिरेक प्रकट यति । प्रियसंगमे, प्रियस्य-कान्तस्य संगमः-समागमः, तस्मिन् संजाते तो निदा ? संयोगजन्यहर्ष हेतोः निद्रामाऽऽयातीत्यर्थः । प्रियस्य परो. अस्थप्रिये परोक्षेसलिक निदा? अत्र सप्तम्यर्थ पष्ठी.अक्षणोः परंपरोक्षमतस्मिन परोक्ष जयनामोचरे सति प्रिये कथं निद्रा समायाति? नायातीति यावत् । मया द्वेऽपि विनाशित संयोगवियोग-कालयो: निआध्यमपि सपूर्णता नासम् । संयोगरियोगाचादयेऽपि मम निद्रा विनष्टा । अयं भावः--एवं-पतिस. मागमे सति म-निद्रा न प्राप्यते,तथा-पतिवियोगेऽपिन-निद्रा नैव लभ्यते इति भावः । प्रियसंगमे । भियसंगम+डि । इत्यत्र १०६९ सू० रेफस्य लोपे, बाहुल्येन १७७ सू० यकारस्य मोपाभावे, १००५ सू० डिना सह अकारस्य इकारे पियसंगम इति भवति । कृतः । अव्ययपदमिदम । १०५७ सू० कुनः इत्यस्य कउ इत्यादेशे कउ इति भवति । निद्रा । निद्रा+सि। इत्यत्र १०६९ सू० रेफलोपे, ३६० सू० दका द्वित्त्वे, ११५० सू० स्वार्थे डड-(अड)-प्रत्यये, डिति परेऽन्त्यस्चरादेलोपे, अज्झीने परेण संयोज्ये,११०२ सत्रेण डी-ई-प्रत्यये, डिति परेऽन्त्यस्परादेर्लोपे, अज्झीने परेण संयोज्ये, १०१५ सू० सेलोपे निदवडी इति भवति । प्रियस्स । प्रिय+ इस 1 इत्यत्र १०६९ मू० रेफलोपे, १७७ सू० यकारस्य लोपे,१००९ सू० इस स्थाने हो इत्यादेशे,१०८१ सू० उच्चारणस्य लाघवे पिम्हों इति भवति । परोक्षस्य । परोक्ष+ ङस् । इत्यत्र २७४ सू० सस्य स्थाने खकारे, ३६० स. खकारद्वित्त्वे, ३६१ सू० पूर्वखकारस्य ककारे, बाहुल्येन ८४ सू० संयोगे परे ह्रस्वाऽभावे पिअहो -वदेव परोपवहाँ इति भवति । कथम् । अव्ययपदामदम् । अपभ्रशे १०९३ सू० कथम् इत्यस्य शब्दस्य स्थाने केम्च इत्यादेशे केम्ब इति भवति । मया मइँ,प्रक्रिया १००१ सूत्रस्य द्वितीयश्लोके ज्ञेया। बिग्णि, इत्यस्य प्रक्रिया ६०९ सूत्रे शेया । प्रब बाहुल्येन २३७ सु० एकारस्य बकारो जातः । अपि-धि, प्रक्रिया ४८९ सूत्रे शेया। विनाशिते । विनाशिता+प्रो। ३७० सू० नकारस्य द्वित्वे, २६० सु० शकारस्य सकारे, १७७ सू० तकारस्य लोपे, ६१९ सू० द्विवचनस्य स्याने बहुवचने, १००१ सू० अकारस्य स्थाने प्राकारे, १०१५ सू० जसो लोपे विम्नासिमा इति भवति । विना । निद्रा+सि। १०६९ सू० रेफलोपे, ३६० स० दूकारद्वित्वे, १००१ सू० शाकारस्य प्रकारे, १०१५ सू० सेलोप निद्द इति भवति । न । अव्ययपदमिदं संस्कृतसममेवा उपभ्रशे प्रयुज्यते । एवम् । अध्ययपदमिदम् । १०८९ स० एवम् इत्यस्य स्थाने एम्ब इत्यादेशे एग्ध इति भवति । तया । अव्ययपदमिदम् । अपभ्रंशे तथाऽर्थे १०९३ सूत्रेण तेभ्य इति शब्दः प्रयुज्यते । एवम् = एम्व इत्यत्र प्रस्तुत सूत्रस्य प्रवृत्तिर्जाता । परमः परः । परम् इत्यस्य शब्दस्य स्थाने पर इत्यादेशो भवति । यथा... गुरगः न संपत् कीतिः परम् = गुणहि न संपह कित्ति पर, एतेषां पदानां प्रक्रिया १००६ सूत्रे शेया। अन्तरं स्वित्थम् -गुरणेः । गुण+भिस् । १११८ सू० भाषाव्यत्यये जाते सति, ४९६ सू० भिसः स्थाने हि इत्यादेशे गुरणहि इति भवति । परम्प र, इत्यत्र प्रस्तुतसूत्रस्य प्र. दृसिर्जाता । सममः समाणुः । समम् इत्यस्य शब्दस्य स्थाने समाशु इत्यादेशो भवति । यथा-- कान्तो यत् तिहस्पोपमीयते तन्मम खण्डितो मानः।। सिंहः नीरक्षकान् गजान हम्ति प्रिय: पबरक्षेः समम् ।।२।। भावार्थ:--यन्मे कातः सिंहस्य उश्मीयते . सिंहेनोपमीयते, तत्-सदा, मम-मदीयः, मानः अभिमानः, अजित:-विनाशितः, यत: सिंह नीरक्षकान, निर्गताः रक्षकेभ्यः पुरुषभ्यः,नीरक्षकाः, तान्---रक्ष

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461