Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 302
________________ declalsaum هاهاهاها وبعدها قام عميح * * संस्कृत-हिन्दी टोका-ट्टयोपेतम् * amacmanirna स्थाने विकल्पेन रिद एवड इत्यादेश, डिलि परेऽन्त्यस्बरादेलोप, अभीने परेग संयोज्ये, एवडु-बदेव के का इति भवति । पक्षे । प्रस्तुतसूत्रस्य प्रवृत्त्यभावपक्ष इत्यर्थः । इयत् । इदम् +तु इय् +अतु इति सस्कमियमेन जाते, ११०६ सू० असो स्थाने हेतुल (एतुल) इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे, सिप्रत्यये, १००३ सू० प्रकारस्य मोकारे, १०१५ सू० सेलोप एसुलो इति भवति । किमत् । किम् +अतु किय + अतु इति सस्कृत-नियमेन जाते, ११०६ सू० सद् इत्यस्य स्थाने हेतुल [एत्तुल) इत्यादेयो, एसुनो-यदेव कर लो इति साध्यम् । मत्र वैकल्पिकत्वात् प्रस्तुतस्य [१०७९] सूत्रस्य प्रवृत्त्यभावः । १०८०- मुदमाः हारिताः ये परिविष्टास्तेषाम् । परस्परं युध्यमानानां स्वामी पीडितो येषाम् ॥१॥ भावार्थ:-परस्परम-मिथो युध्यमानानां येषा-कलहकारिणां मनुजानां स्वामी पीडित:-दुखितो भवति, सेषां पुरुषाणां कृते ये मुगा:-धान्यविशेषा: परिविष्टा:-प्रदत्ताः सन्ति से हारिता:-व्यर्थीभूला एवं भवन्तीति शेयम् । कलहप्रियाणां नगणां भोजनादिना पोषणं भव्यर्थमेव भवतीति भावः ।। है। तद् + जमते,प्रक्रिया ५१७ सूत्रे ज्ञेया। पृगाः । मुद्ग+जस् । ३४८ सू० दकारस्य लोपे, ३६० स० गकारद्विस्वे, ११०० स. स्वाथें डड-ग्रिडा-प्रत्यये. डिति परेऽन्त्यस्वरादेर्लोप, अम्झीने परेण संयोज्ये, १००१ सु० अकारस्य स्थाने प्राकारे, १०१५ स० जसो लोपे मुगडा इति भवति । हारिताः । हा (ह) हरणे । हु+णिम् + क्त-त । ९०५ सू० ऋकारस्य पर इत्यादेशे, ६३८ सू० णिग स्थाने प्राव इत्यादेशे, १० स० स्वरस्य लोपे, अजझीने परेण संयोज्ये, ६४५ सू० प्रकारस्य इकारे, १७७ सू० तकारलोपे, अस्-प्रत्यये,१००१ स० प्रकारस्य प्राकारे, जसो लोपेहराविमा इति भवत्ति । ये-जे,प्रक्रिया ५४७ सूत्रे शेया । परिविष्टा 1 परिवष्ट । जस । ३०५ स० टिस्य स्थाने ठकारे, ३६० सू० टकारस्य द्वित्त्वे, ३६१स.पूचटकास्य स्थाने कारे, १००१स प्रकारस्य स्थाने प्राकार,१०१५ स० जसो लोपे परिविट्ठा इति भवति । तेषाम् । तद+पाम् । ११ सू० दक रस्य लोपे, १००१ सू० प्रकारस्य स्थाने भाकारे, १०१० स० प्रामः स्थाने हे प्रत्यादेशे ताह इति भवति । परस्परम् । परस्पर+अम् । १०८० सू० परस्परसदस्य प्रादो प्रकारस्य प्रयोगे, २३१ स० प्रथम-कारस्य वकारे, ६२ सू० प्रथमरेफस्याकारस्थ प्रोकारे, ३४८ स. का लोऐ.३६३ सू० पकारद्विस्वे, बाहुल्येन ४ सूत्रस्याऽप्रवृत्ती. १००२ सू० अकारस्थ उकारे,१०१५ सप्रम.प्रत्ययस्य लोपं अधरोप्पर इति भवति। युध्यमानामाम् । युधधातुः संप्रहार। युथ्न प्रानश् । अपभ्रंशे १०६६ स० युध-धातोः स्थाने जोन इत्यस्य प्रयोगे,६७० स० पानशा स्थान न्त इत्यादेशे, प्राम्-प्रत्यये, १००१ स० अकारस्य प्राकारे, १०१० सू० प्राम: स्थाने हं इत्यादेशे जोयन्ताहं इति भवलि । स्वामी । स्वामिन सि । ३५० स० सकारस्य लोपे, ११२० नकारस्य लोपे, ४३५ स० स्वा प्रत्यये, १७७ सू० ककारलोपे, १००२ सू० अकारस्य स्थाने उकारे, १०१५ सू० सेलोपे सामिउ इति भवति । पोजिसः । पोडित+सि । १०९३ स. पीडितार्थे गज्जिनशब्दः प्रयुज्यते,१००२ सू० अकारस्य स्थाने उकारे, सेलोंपे गजित इति भवति । येषाम् । यद् प्राम् । २४५ स० यकारस्थ जकारे, ११ सू. दकारस्य लोपे, १००१ सू० प्रकारस्थ प्राकारे, १०१० स० ग्रामः स्थान हूँ इत्यादेशे जाहं. इति भवति । परस्परम् अवरोप्पर इत्यत्र प्रस्तुलसूत्रस्य प्रवृत्तिर्जाता। १०८१-उच्चारणस्य लाघवं प्रायो भवति । एकारस्य, प्रोकारस्य च दीर्घत्व सर्वे याकरणा मवगच्छन्त्येव, परन्तु अपभ्रंशभाषायां कादि-व्यजनेषु ये एकारा:, प्रोकारा स्थिताः भवन्ति, तेषामुच्चारणं लघु हिस्वः] जायते । यथा--सुखेन चिम्स्यते मानः-सुघे चिन्सिज्जा मारण, प्रक्रिया १०६७

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461